________________ पटले ] सन्मार्गनियमोद्देशः अन्यस्मै दत्तमिदं सुमार्गरत्नं प्रमत्तसत्त्वाय / ह्रियते कुविषयचौरैः स्वगृहारण्यं प्रविष्टस्य // विचिकित्साकोकृत्यनिद्रालस्यौद्धत्यचौरैश्च आह्रियते सुमार्गरत्नं कुदु(टु) 'म्बगहनं प्रविष्टस्य // प्राणातिपात-मिथ्या-अदत्त-परदाररूक्षपैशुन्यम् / सम्भिन्नवचोऽभिध्या-व्यापाद-कुदृष्टिचौरैश्च // सत्पापकोपपातक हत्याद्रोहेन्द्रियाभिसंसक्तिः / पञ्चकपञ्चभिरेभिचौरै(भिश्चौरै) रत्नं सदा ह्रियते // अत्यन्तखानपानैर्नानाभोगैरनेकचौरैस्तैः / 'वीर्यवतोऽपि ह्रियते प्रमादमूर्छा गतस्यैव / / स्वयमेव नहि परीक्षक इतरस्य विटस्य प्रदर्शयेत् ज्ञातुम् / भवति महाघ (W) न भवति तद्वाक्यान् मुञ्चते रत्नम् / / 'येभ्यः कारयति महारत्नपरीक्षा सुरत्नवेत्तृभ्यः / तेषां विशुद्धवाक्यैः स्वकीयरत्नं हि विज्ञेयम् // मारः करोति विघ्नं रूपैः सम्बुद्धबोधिसत्त्वानाम् / पितृमातृदुहितृभगिनिपुत्रभ्रात्रिष्टभार्याणाम् // तस्मात् सद्गुरुदत्तं सुमार्गरत्नं हि यत्नतः शिष्यैः / कर्तव्यमतिसुगुप्तं चौरकुटुम्ब (चौरं कुटुम्ब) परित्यज्य // वीरक्रमो न मार्गः स्वाधिष्ठानक्रमश्च मोक्षाय / सुविशुद्धक्रम [3b] एको मोक्षाय सन्दर्शितो बुद्धेः / / सौख्ये न संगृहीताः पञ्चानन्तर्यकारिणो येन / सेकार्थेन जिनेन्द्रः प्रज्ञोपायात्मके तन्त्रे // वीरक्रमो न बाह्ये देहे प्राणक्षयो ह्यसावुक्तः / स्वाधिष्ठानं शून्ये त्रैधातुकदर्शनं नाम // संसारे निःसारे बुद्धत्वं फलं तत्क्षयात् ततः पुंसाम् / कदलीफलमिव पक्वं कदलीनाशेन सम्भवति / / 1. ख. टु; इ. डु; भो. टु। 2. ख. ङ. 0 उपपापक / 3. ख. वहि ; क. वद्भि। 4. क. ज्ञात्रम् / 5. ङ. महार्थ / 6. ग. ङ. वाक्यम् / 7. घ. चौरै ऋक्षकुटुम्बं / 8. ख. ०न /