SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ पटले] ज्योतिर्ज्ञानविधिमहोद्देशः ____नो भुक्ता यार्धनाडी, राहुणा न भुक्ता, ऋतुदिनसमये चतुःषष्ठिदिने, सा कलाहीनचन्द्रा, चन्द्रस्य नष्टकलेत्यर्थः / सा सूर्यस्याधिका स्यात्, सूर्यस्य द्विनाडी भूत्वा अधिका प्रतिदिनयुगगुणिता 'वेदैस्तिथ्याहतम्' (का० त० 1.33) इत्यादिना; यन्मासमध्यदिनं तं तदेवाधिकं भवति / सूर्यमासे संक्रान्तिमासे विनमेकमधिकं तदेव मध्यमाङ्गं वेदितव्यमिति / राहोर्मासस्य भोगान्नयनविगुणितादिति राहोः' ऋतुभोगात्' 5 पञ्चदशघटिकातः पक्षभोगेन भक्तात्, पादोन चतुभिर्भक्ताल्लब्धाः केतोश्च नाड्यः चतस्रः प्रतिदिनसमये, पुनर्मासभोगात राहोः। हत्वा सप्ताद्धलिप्तां खलु गुणगु णिता शोधयेत् सूर्यभोगे केतुः सूर्येण सार्धं विचरति पुरतः पृष्ठतः शीघ्रचारे / चारे सा( द्विलिप्तां चरति दिनदिने सूर्यभोगात् क्रमेण षट् त्रिंशद्भिः सु(स्व)मासैश्चरति सघटिका लोकतिथ्याहताश्च // 78 // हत्वा सप्तालिप्तां सप्तलिका(प्ता)स्त्रयः श्वासाः। एतास्त्रिगुणैर्गुणिताः सार्धद्वाविंशल्लिका(प्ता) भवन्तीति करणविवक्षा स्वरूपतः। साईंस्त्रिभिगुणैर्या यत्र सूर्यस्य प्रत्यहं चतस्रो नाड्यः षड्विंशतिपाणीपलानि भुक्तिरिति, शोधयेत् सूर्यभोगे करणविवक्षायाः। असौ सूर्यभोगः प्रत्यहं चतस्रो घटिका विंशतिपाणीपलानि 15 सिद्धान्ते षट्पाणीपलान्यधिकानीति, तस्मिन् सूर्यभोगे शोधयेत्, शोधितावशेषं चरणं भवति / केतः सूर्येण सावध विचरति पुरतः शीघ्रचारे क्रमेण, पृष्ठतो वकचारे उत्क्रमेण चरणं च[76a]रणं चरति / चारे साा द्विलिप्तां चरति दिनदिने सूर्यभोगो(गा)त् क्रमेणोत्क्रमेण वा / षट्त्रिंशद्भिः सु(स्व) मासैश्चरति सघटिका लोकतिथ्याहतं च(श्च) / त्रिभिः पञ्चदशाहतं पञ्चचत्वारिंशदिति / सार्धं मासं द्विनाडी प्रतिदिनमुदयः शीघ्रवक्रेऽग्रपृष्ठे साधू मासं हि यावद् भवति तदुदयो दृश्यते मर्त्यलोके / भूयः श्रीकालचक्रे प्रविशति स यदा वर्षभोगेऽप्यदृश्यो ज्ञाते तस्योदयांशे तदुदयमपि ज्ञायतेऽनन्तकालम् // 79 // साधं मासं द्विनाडी प्रतिदिनमुदयः, त्रिवर्षावसाने लिप्ताभोगान् (सं)त्यज्य 25 प्रत्यहं पक्षत्रयं यावद् द्विनाडोभोगः शीघ्र अग्ने वक्र पृष्ठे। एवं साधं मासं यावत् तस्योदयः, किन्तु मासमेकं निधूमः; ततोऽन्तिमपक्षमेव सधूमः; तेन सत्त्वानां प्रकटो धूमकेतुः। गमनागमनेन मासमेकं भवति, धूमत्यागेन नक्षत्रवत् प्रतिभाति / भूयः श्रीकालचक्र त्रिवर्षभोगे प्रविशति स यदा वर्षभोगे तदाऽवृश्यो भवति / जाते तस्योदयांशे, एवं तस्य केतोरुदयांशे ज्ञाते सति, तदुदयमपि यज्जायतेऽनन्तकालमिति। 30 1-2. क. राहोरन्तभोगात् / 3. ग. पादादौ। 4. ग. विवक्षायाम् / 5. ग. चक्रवारे / 6. भोटानुसारम् / 7. ग. चक्रे / 8. ग. तदुभयमपि / 20
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy