________________ पटले] म्लेच्छधर्मोत्पाटनबुद्धधर्मप्रतिष्ठापनमेवादि 155 हन्तव्यं म्लेच्छवृन्दं वरकटुकभटैारणेन्द्रंर्गजानां शैलाश्चैः सैन्धवानां समविषमरणे पार्थिवः पार्थिवानाम् / अश्वत्थामा महाचन्द्रतनयहनू[85a]मांस्तीक्ष्णशस्त्रर्हनिष्यत रुद्रो म्लेच्छेन्द्रनाथं सकलदनुपति कृन्मती रौद्रकल्की // 163 // हत्वा म्लेच्छांश्च युद्धे हरिहरसहितः सर्वसैन्यैककल्की कैलाशा(सा)द्रौ वजियष्यत् सुररचितपुरे संस्थितो यत्र चक्री / तस्मिन् काले धरण्यां सकलजलकुलं धर्मकामार्थपूर्ण शस्यान्यारण्यजानि स्थिरफलनमितास्ते भविष्यन्ति वृक्षाः / / 164 / / 5 उच्छिन्ने म्लेच्छवृन्दे परिजनसहिते मानवाब्दे शतार्द्ध / कल्की सिद्धि वजिष्यत् सुररचितपुरे तुङ्गकैलाश(स)पृष्ठे / पुत्रों ब्रह्मा सुरेशस्त्रिदशनरगुरोर्युग्मधर्मे भवेतां ब्रह्मा पृष्ठकखण्डे भवति नरपतिः सव्यभूम्यां सुरेशः / / 165 // 10 कृत्सव्यान्(न्ध्यां) म्लेच्छधर्मं त्रिभुवनगुरुक(भिः)च्छेदियत्वा सिद्धा(च्छित्वा)ब्दाष्टौ शतानि व्रजति सुखपदं ब्राह्मणं (ब्रह्माणं) स्थापियत्वा / भूयस्तस्यैव मध्ये भवति नरपते वर्णभेदः सुतानां तेषां मध्येऽसुरेन्द्रा नरपतिमुनयः प्राकृताऽन्ये भवन्ति // 166 // म्लेच्छानां नाशहेतोव्रजति सुरपतिर्द्वादशेन्द्राभियुक्तः खण्डे खण्डे च चक्री व्रजति सुखपदं म्लेच्छधर्म निहत्य / पुत्रौ ब्रह्मा सुरेशस्त्रिदशनव(र)गुरोः पृष्ठतश्चात्र तद्वत् (अग्रतश्च) पृष्ठे ब्रह्मादिवशे विविधभुवि तलेऽनेकभेदा भवन्ति / / 167 // 20 ब्रह्मादौ मानवाब्दाष्टदशशतयुगं(तं) चाम्व(यु)रेतन्नराणां तस्याद्ध काश्यपस्य प्रवरभुवि तले नारसिंहस्य चाद्धम् / षष्टया हीनं तथैव प्रतिदिन(युग)समये वामनादौ हरेश्च कल्क्यन्तं यावदायुः प्रभवति च शतैकाब्दसंख्या जनस्य // 168 //