SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ गयाशीर्ष बजासनसमोपे श्रीकालचक्राभिषेक-महामण्डले परमपावन-शासनधरसागराय दलाईलामामहाभागाय विमलप्रभा-समर्पणम् यत् सद्धर्मप्रवर्तनाय विहितं चक्रं पुरा तायिना पोताला-शिखरात् तदुद्गतमहो लामादलाईश्रितम् / हिंसामोहपरे परार्थविमुखे कोटिद्वयाधिष्ठिते .लोके साधयितुं हितं विजयते श्रीकालचक्रं हि तत् / / कालचक्राभिषेकेण प्राच्यपाश्चात्त्यदेशयोः / अपास्य विषमां चर्या पाविता लक्षशो जनाः // . ' तस्मै चक्रधराय शासनविदे संस्कृत्य या चाप्यते टीका सा विमलप्रभा विगलिता यत्नेन संयोजिता / प्रज्ञा या करुणान्विताऽतिसहजा तन्मुद्रयाऽलिङ्गिता लोकाः सन्तु परस्य दुःखहतये मञ्जुश्रिया दर्शिताः // कल्किना पुण्डरीकेण लोकनाथेन निर्मिता। बहोः कालाद् विलुप्सा सा जगन्नाथेन दीपिता // उपाध्यायो जगत्रायः बुद्धान्दे 2529 मिते मार्गशीर्ष पूर्णिमायाम
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy