________________ 135 7290 पटले ] स्वरोदययन्त्रविधिनियममहोद्देशः एकविंशतिवर्षान् भुङ्क्ते / एवमष्टोत्तरशतवर्षान्' यथासंख्यं सूर्यादयो' भु अ[83a]- ते तान् क्रमेणेति / पुनस्तस्मिनन्तर्दशायामिति अत्र किल स्थूलदशायां क्रूरा अशान्ति कुर्वन्ति, आदित्यमङ्गलशनिराहवश्चेति; सौम्याः शान्ति कुर्वन्ति, चन्द्रबुधबृहस्पतिशुक्रा इति / अत्र पुनरेकस्मिन् षड्वर्षादिके दशायां पुनरष्टविधा अन्तर्दशा भवति; 5 तस्मिन्नन्तर्दशायां पुनरपि च ततः अष्टवर्गाक्षरैरिति अत्र'' वर्गाक्षराणि द्विधाएकानि लोकरूढिपाठेन, अन्यानि स्वयम्भुपाठेन / तत्र लोकपाठेन अवर्गः अ इ उ ए ओ; [स्वयम्भुपाठेन]'' अइउ[],१२ ऋलग्३ इति'४ न्यायः। कवर्गः क ख ग घ ङ; एवं चवर्गः, टवर्गः, तवर्गः, पवर्गः, य-र-ल-वाः, सवर्गः श-ष-स-हा इति लोकपाठेन / हयवर[]'५; लण्; अमङणनम्, झभञ्; घढधष्"; जब गडदश्; खफछ'ठथच- 10 टतव(व); कपय; शषसर् ; [हल् ]2deg इत्याद्याकाशादिन्यायः / अत्रैवाकाशादिना२१ वर्गाक्षराणां परिशुद्धिर्नास्ति२२ सं(शं)करप्रपञ्चपाठादिति / अत्र पुनः अ इ उ ऋ ल इत्यादित्यस्य स्थूलदशायां षड्वर्षे 23 अन्तर्दशायामष्टविधो२४ भोगः२५ / एवं हयवर[]"लण् इति२७ चन्द्रस्य पञ्चदशवर्षे 8 अन्तर्दशायामपि, ङ घ ग ख क मङ्गल. स्याष्टवर्षे अन्तर्दशायामपि, ज झ ज छ च बुधस्य सप्तदशवर्षे अन्तर्दशायामपि, ण ढ ड 15 ठ ट शनिनो दशवर्षे अन्तर्दशायामपि, म भ बफ प गुरोरेकोनविंशतिवर्षे अन्तर्दशायामपिन ध द थ त शनिराहोर्दादशवर्षे अन्तर्दशायामपि, क श ष य स ह३० इति शुक्रस्यैकविंशतिवर्षेषु अन्तर्दशायामष्टविधो भोग इति / एवं वर्गस्वभावाः सूर्य-चन्द्राकाश-वायुतेज-उदक-पृथ्वी-ज्ञान-धातुस्वभावाः३१ अष्टौ वर्गा यथाक्रमेण पञ्चपञ्चाक्षरा मकाः, यत्र ए ओ अर आर अल आल, तत्र मूलप्रकृतिर्लाह्येति / एवमष्टवर्गाक्षरेषु पञ्चवर्षेष्वा- 20 दित्यादयः षड्वर्षादिषु मुहूर्तस्वरेण मण्डलव्यञ्जनेन भोक्तारः, पञ्चविभागतः षड्वर्षादिरन्तर्दशाया अष्टमभागेनेति दशाचक्रनियमः / प्रत्येकग्रहो भोक्ता प्रथमविभागे आयुर्दशा३२. [142b घ] धिपतिः, ततोऽन्ये सप्त यथानुक्रमेणेत्यायुर्दशानियमः / 1. ग. एतमष्टोत्तर० / 2. घ. सूर्यो। 3. घ. भुक्ते / 4.5. ग. ता क्रमे / ६.ग. पुन तस्मि० / 7. ग. 06 शा० (सर्वत्र 'इ' इति)। 8. ग. यत् वर्षादिके / 9. ग. वर्गा० सवत्र 'गर्ग' इति)। 10. ग. अष्ट / 11. ग. घ. भो. पुस्तकेषु नास्ति / 12. ग. घ. भो. पुस्तकेषु नास्ति / 13-14. ग. ०लगिति / 15. ग. घ. भो. पुस्तकेषु नास्ति / 16. ग. ज०। 17. ग. ०ष / 18. ग. व / 19. ग. च / 20. ग. घ. भो. पुस्तकेषु नास्ति / 21. घ. तत्रैवा० / 22. ग. नास्ति / 23. ग. षट / 24. ग. सप्तविधो। 25. ग. भागः। 26-27. ग. ०रलडिति / 28. ग. वर्षा / 29. ग. ङ्कः / 30. ग. पुस्तके नास्ति / 31. ज्ञानस्वभावा / 32. अतः परं 119 श्लोकस्य व्याख्याने विद्यमान 'योगिन्यो विष्टिरुद्राश्च' इत्यस्मात् पूर्व. ग. पुस्तकं त्रुटितम्; अतोऽयं त्रुटितांशः घ. पुस्तकादापूर्य दीयते / एवमुल्लिखिते त्रुटितांशभागे घ. पुस्तकस्यैव पृष्ठसंख्यायाः [ ] कोष्ठकेषु उल्लेखः क्रियते / . 188