________________ T326 पटले] . रसायनादिबालतन्त्रमहोद्देशः 239 लोपत्रचूर्णमिति तुल्यम्; एवं सर्वेषां तुल्यभागं कृत्वा, तोये चन्द्रार्कजुष्टे इति चन्द्रार्ककिरणैः स्पृष्टे खलु विगतमल इति शैवालादिमलरहिते, क्वाथयेत् पादशेषमिति क्वाथस्य यावत् पादमेकं भवति, तावद् द्रव्यत्रयं क्वाथयेत्, द्रव्याष्टगुणं तोयं दत्त्वेति / अत्र तुलाया मानं न भवति, क्वाथविषये आढकेन मानं सर्वत्रेति नियमः। तत् क्वाथपादात् समानं खण्डमिश्रं पुनरपरदिनात् पीतम्, एवमनेन क्रमेण त्रिरात्रं 5 प्रत्यूषकाले ग्रीष्मे सूर्यांशुदाहं हरति मरणदं सप्तधातौ गतं चेति लोमचर्मादौ गतम्, चकारादपरमपीति नियमः। इदानीमपररसायनमुच्यते हेमेऽर्कमित्यादिनाहेमेऽ(म्न्य)कँ कान्तलोकं(हं) पटलजमयसं वाहयेन्मक्षिकेन बीजार्केनापि पिष्टिर्मलविगतरसे वाहयेत्(कारयेत्) षट्पलश्च / 10 गोतकं दारयित्वा खलु खरशिखिना ग्राह्यमेवाग्रम(वात्र) मस्तु श्रीपिष्टया कल्किपात्रे' क्वथितमपि पुनर्यावदर्द्धप्रमाणम् // 13 // इह शरीरे यः कश्चिद् बाह्यरसायनार्थी सिद्धरसाभावे मध्यरसायनमिदं कुर्यात्, अस्य च विधिरुच्यते-हेम्नीति विशुद्धस्वर्णे, अर्कमिति ताम्रम्, कान्तं लोहम्, पटलजमभ्रकलोहम्, अयसं तीक्ष्णम्, एषां प्रत्येकं समभागकृतानां भागं सुवर्णसमं माक्षिकचूर्णं 15 प्रतिवाये(प)न प्रकटमू[142a]षायां तोववातेन निर्वाहयेत्; यावद् हेमं तिष्ठति, तदेव बोजम्, तेन बोजेनार्द्धन स्वर्णपलद्वयेन रसे चतुःपले मलविगत इति सप्तपातनाकृते पिष्टं षट्पलं कारयेदिति / ततो गोत्रक(गोतक)मपगतनवनीतं खरशिखिनेति तीव्राग्निना विवारयित्वा, तस्य विदारितस्य कर्पटेन गालयित्वा स्वच्छं मस्तु ग्राह्यम्, कल्कं त्यक्त्वा / तदेव मस्तु अयस्कान्तपात्रे हेमपिष्टया सार्द्ध पुनः क्वाथयेत्, याववद्ध- 20 प्रमाणं भवति / उद्धृत्याशुद्धखण्डाष्टपलमथ नववत् क्षेपनी(णी)यं हि तत्र तद्भोज्यं सर्वकालं ह्यस(श)नविरहितं चायनं यावदेव / षण्मासैदिव्यदेहो वलिपलितगतो यात्यनेनामरत्वं तस्माद् भोज्यं तदेव प्रतिदिनसमये किन्तु पिष्टया विहीनम् // 132 // 25 तत उद्धृत्याशुद्धखण्डाष्टपलमिति तम् अराजादिकानाम् आहारपरिणामवशेन३ नवादिकं सप्तादिकं च / खण्डस्य चतुःषष्टिभागिकमरिचचूर्णमपि तत्र क्षेपनी(णो)यमिति तदेव भोज्यं सर्वकालम् अस(श)नविरहितं चायनं यावदेवाषण्मासैदिव्यदेहो वलिपलितगतो यात्यनेनामरत्वम् / इह पाने ताम्बूलभक्षणं विहितम्, ताम्बूलकल्कं विहाय तद्भोज्यं सर्वकालमिति / तदेव मस्तु तेन विधिना भोज्यं भोजनीयम् / हेमपिष्टया 30 1. भो. Khab Len sNod (अयस्कान्तपात्रे)। 2. भो. Dar Ba (तक्र) / 3. ग. भेदेन /