SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 85 पटले] ज्योतिर्ज्ञानविधिमहोद्देशः दिश्यां पूर्वापरा? ववं वालवम्, त्रयोदश्यां कौलवं' तैतिलम्२, चतुर्दश्यां गरज वणिजम्”, पौर्णमास्यां पूर्वार्द्ध विष्टिरिति अपरार्द्ध ववम् / कृष्णप्र[56a]तिपदि पूर्वापरार्द्ध वालवं कौलवम्', द्वितीयायां पूर्वापरार्द्ध तैलिज(तिलं) गरजम् , तृतीयायां पूर्वापरार्द्ध वणिजं वृष्टिरिति / एवं चतुर्थ्यां (पूर्वापरा?') ववं वालवम्, पञ्चम्यां (पूर्वापरार्द्ध) कौलवं तैतिलम्, षष्ठ्यां गरजं वणिजम्, सप्तम्यां पूर्वार्द्ध विष्टिरिति अपरार्द्ध ववम्, 5 अष्टम्यां (पूर्वापरार्द्ध) वालवं कौलवम्, नवम्यां तैतिलं गरजम्, दशम्यां पूर्वापरा?" वणिजं विष्टिरिति / एवम् एकादश्यां (पूर्वापरा?'३) ववं वालवम्, द्वादश्यां कौलवं तैतिलम्, त्रयोदश्यां गरज* वणिजम्**, चतुर्दश्यां पूर्वार्द्ध विष्टिरिति / ___सप्त करणपरिभोगः(गाः)। ततः कृष्णचतुर्दश्यां परार्द्ध शकुनिः; अमावस्यायां पूर्वार्द्ध चतुष्पदम्, अपरार्द्ध नागम् / शुक्लप्रतिपदि पूर्वार्द्ध किन्तु(किंस्तु)घ्नम्, अपराः 10 पुनर्ववमिति / एवमेकादश करणानोति पञ्चाङ्गक्रमः / अश्विनी भरणी कृतिकापादं 2 मेषः१३ / एवं नवनवपादैः द्वादश मेषादयो राशयो केदितव्याः / अङ्गारक-शुक-बुध-शशि-रवि-बुध-शुक्र-भौम-गुरु-शनि-सौरि-सुरगुरख एते यथासंख्यं मेषादिषु क्षेत्रिण इति / इदानीं तीथिकानां राशिग्रहणार्थ नामाक्षरकल्पनोच्यते इह जातकस्य मण्डलस्वरव्यञ्जनापरिज्ञानाद् ऋषिभिर्नामाक्षरकल्पना रचिता'५; तद्यथा-अ इ उ ए कृत्तिका, ओ वा वि (वी) वु (वू) रोहिणी, वे वो का की मृगशिरा, कु (कू) घ ङ छ आर्द्रा, के को हा ही पुनर्वसु, ह (हू) हे हो डा पुष्य, डि (डी) डु (डू) डे डो अश्लेषा, म(7) मि (मी) मु (मू) मे मघा, मो टा टि (टी) टु (टू) पूर्वफाल्गुनी; टे टो 20 पा पि (पी) उत्तरफाल्गुनी, पु (पू) ष ण ठ हस्ता (हस्त), पे पो र() रि (री) चित्रा, रू रे रो त() स्वाति(ती), ति (ती) तु (तू) ते तो विशाखा, ना नि (नी) नु (नू) ने अनुराधा, नो या यि (यो) यु (यू) ज्येष्ठा, ये यो भा भि (भी) मूला (ल), भू ध फ (फा) 15 1-2. घ. पुस्तके 'तैतिलकौलवम्' इति क्रमः / 3-4. घ. गरवनिजं / 5-6. घ. पूर्वोर्धे वालवं अपरार्धे तैतिलं कौलवं / 7. क. पुस्तके अत्र 'गरजम्, तृतीयायां पूर्वापरार्द्ध तैतिलं गरजम्' इति अंशोऽधिकः / 8. घ. पूर्वार्धे; ग. पुस्तके 'पूर्वापरार्द्ध' इति नास्ति / 9. ग. पुस्तके अत्र 'पूर्वापरा?' इति योजितः / 10. ग. पुस्तके अत्र 'पूर्वापराद्धे' इति योजितः। 11-12. ग. घ. पूर्वाधं वणिजम् अपरार्धे विष्टिरिति / 11. ग. पुस्तके अत्र 'पूर्वापराद्ध' इति योजितः। 12-13. घ. अश्विन्यं च भरिण्यं च कृत्तिकापादमेव च मेषराषिः; भोटे तु rKan PagCig (पादमेकम्) / 14. घ. गुरुशनिश्चरशनिश्चरेवजीव० / 15. घ. सतपदचकं / *-** घ. पुस्तके बहशः 'गरज वणिज' इति स्थाने 'गरं वनिक' इति / +घ, तिथिपञ्चाङ्गक्रमः।
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy