________________ न सावरणम्, अपि तु सर्वथा निरावरणं तदेव च चक्रमिवेदं शरीरम्, तदेव कालचक्रम् / अथ च अक्षरसुखज्ञानं प्रज्ञा वा कालः, स च करुणात्मकः, चक्रं च समस्तं ज्ञेयाकारं जगत्, श्रीश्च शून्यात्मिका प्रज्ञा / इत्थंभूतः कालचक्रो भगवान् उच्यते, मारक्लेशभञ्जनार्थम् ऐश्वर्यादिगुणसम्भारार्जितत्वाद्धेतोः / ___एतस्य कालचक्रवज्रयोगस्य नितान्तं दुष्करत्वाद् विघ्नबहुलत्वाच्च अनायासेन लौकिकविघ्ननिवारणार्थ योगिनीध्यानमनिवार्यमिव भवति / श्रीयोमिनीनां स्थानमप्यस्मिन्नेव कलेवरस्थितकुलिशमणिगृहे वर्तते, तत्र प्रवेशाय द्वात्रिंशल्लक्षणाङ्गो गुरुरपि अपेक्षितो भवति / - अस्य च कालचक्रतन्त्रप्रवर्तनस्येदमपि महत्त्वाधायकमुद्देश्यं यद् ये द्वीन्द्रियसुखाभिलाषिणः सत्त्वाः कामोपभोगरहितानि शीलानि नानुवर्तन्ते, तेषां स्वचित्ताभिप्रायेण इहैव जन्मनि बुद्धत्वलाभाय इदं तन्त्रं फलप्रदं भवति / एतदर्थं च पुण्यज्ञानसम्भारो नितरामपेक्षितो भवति / न हि कुकर्मणि रता अत्र प्रवेशमधिकुर्वन्ति / किन्तु ये प्राग् हिंसासुरापानादिपञ्चानन्तर्यरौद्रकर्माण्यपि कृतवन्तः सन्ति, तेऽप्यस्मिन् मन्त्रयाने मन्त्रचर्यापरायणाः सन्तो बुद्धत्वं लभेयुरिति लक्ष्यमनुगन्तारोऽधिकारिणः / उक्तं च __ "चाण्डालवेणुकाराद्याः पञ्चानन्तर्यकारिणः / / जन्मनीहैव बुद्धाः स्युर्मन्त्रचर्यानुसारिणः // इति / . * एतादृशाधिकारलाभे निमित्तं बोधिसत्त्वानां परार्थपरायणत्वमेव / यतो हि मन्त्रनये प्रवेशलाभाय समयसंवरग्रहणं नाम शोलसमाधिसम्पन्नत्वमनिवार्यं भवति / अस्य कालचक्रतन्त्रस्य उपरि प्रदर्शितं सकलमपि विषयजातं स्ववैशिष्ट्यं ख्यापयति / उपक्रमोपसंहाराभ्यां यथा समञ्जसं तथाऽत्र प्रयासो दृश्यते / सुविदितमेव नेयार्थनीतार्थत्वाभ्यां शास्त्रप्रतिपाद्यनिर्धारण नाम / कालचक्रे तु नेयार्थनीतार्थनिर्धारणे गुरूपदेश एव प्रमाणमिति स्वीकृतम् / इत्थमेव सामान्येन परमार्थसंवृतिसत्याभ्यां द्विधा देशना तन्त्रवादिभिरपि स्वीक्रियते, तथापि अनयोरक्यमधिगत्य प्रज्ञोपायात्मको वज्रयोगः परमाक्षर आदिबुद्धो निरन्वयः कालचक्रो भगवान् वज्रसत्त्वः, स च स्वाभाविककायसम इति तन्त्रम् / स्वाभाविककाय एव फललक्षणे मन्त्रनये सहजानन्दः सहजकायो नीतार्थत्वेन निश्चितो भवतीति कालचक्रतन्त्रस्य विशेषः। इत्थमेवात्र एकक्षणाभिसम्बोधिर्नाम परमाक्षरसुखलक्षणाभिसम्बोधिरिति कालचक्रविद्भिः स्वीकृतम् / प्रसङ्गतः तर्कबाहुल्येन एकक्षणो नैव भवतीति प्रतिष्ठापितम् / तेषां चानुकूलमप्रतिष्ठितनिर्वाणमिति कथनं न तथा सम्यक् तत्त्वावबोधकं यथा भवनिर्वाणाप्रतिष्ठिसमिति कथनम् / तन्त्रेषु चतुर्थ प्रज्ञाज्ञानं महामुद्राभावना धूमादिमार्गः स्वीकृतः, किन्तु स वज्राचार्यपारम्पर्येण लब्ध इति नाङ्गोक्रियते / अत एव कालचक्रतन्त्रे वीरक्रमं स्वाधिष्ठानक्रमं नैव स्वीकृत्य विशुद्धक्रमोऽङ्गोकृतः, येन महामुद्रासिद्धिदायकं परमादिबुद्धतन्त्रं प्रकटं स्यात् / कालचक्रतन्त्रस्यैतद् रहस्यपूर्ण वैशिष्ट्यं न व्यासेनेह विवृतम्, एतत् सर्वम् अर्थजातं विमलप्रभाया अवसानखण्डे सविस्तरं विवेचयिष्यते। इह चाग्रे विमलप्रभायाः संस्करणे सम्पादने च कासां हस्तलिखितानां प्रतीनामुपयोगः कृतः, एतत् सर्वम् आङ्गलभाषायां प्रस्तुते उपोद्घातेऽग्रे सूचितम्, तत्तु तत्रैवावलोकनीयम् / ( xix )