Page #1
--------------------------------------------------------------------------
________________
वीरपुत्र श्री आनन्दसागर ज्ञान भंडार
कोटा-राजपूताना.
PON
आगमवेत्ता सर्वज्ञः
श्रुतज्ञानमहानिधिः
मुद्रित-जैन प्रिन्टिंग प्रेस, कोटा ( राजपूताना )
JE Education International
For Personal & Private Use Only
Page #2
--------------------------------------------------------------------------
________________
॥ अहम् ॥ सच्छाये प्रकीर्णकदशके-चउसरणपइण्णयं ।
SCHOCOLLECRUCISCLOSROCEROADS
सावजजोगविरई १ उकित्तण २ गुणवओ अ पडिवत्ती ३ । खलिअस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा चेव ६॥१॥ चारित्तस्स विसोही कीरइ सामाइएण किल इहयं । सावलेअरजोगाण वज्जणासेवणत्तणओ ॥२॥ दसणयारविसोही चउबीसायथएण किच्चइ य । अचम्भुअगुणकित्तणस्वेण जिणवरिंदाणं ॥३॥ नाणाईआ उ गुणा तस्संपन्नपडिवत्तिकरणाओ। वंदणएणं विहिणा कीरइ सोही उ तेसिं तु ॥४॥ खलिअस्स य तेसि पुणो
सावद्ययोगविरतिः १ उत्कीर्तनं २ गुणवतश्च प्रतिपत्तिः ३ । स्खलितस्य निन्दनं ४ व्रणचिकित्सा ५ गुणधारणं ६ चैव ॥ १॥ चारित्रस्य विशुद्धिः क्रियते सामायिकेन किलेह । सावद्येतरयोगानां वर्जनाऽऽसेवनतः ।। २ ।। दर्शनाचारविशुद्धिश्चतुर्विशत्यात्मस्तवेन क्रियते च । अत्यद्भुतगुणकीर्तनरूपेण जिनवरेन्द्राणाम् ॥ ३ ॥ ज्ञानादिका एव गुणास्तत्संपन्नप्रतिपत्तिकरणान् । वन्दनकेन विधिना क्रियते शुद्धि
१ स्तुतिः (लोकस्पोद्योतकरः)। २ बन्दनम् । ३ पडावश्यकाधिकाराः ।
Jan Educa
For Personal & Private Use Only
ion
Page #3
--------------------------------------------------------------------------
________________
पञ्चाचाराः। उपो
घातः गा. ११
१ चउसर- विहिणा जं निंदणाइ पडिकमणं । तेण पडिक्कमणेणं तेसिपि अ कीरए सोही॥५॥ चरणाईयारा(इयाइया]णं| णपइन्नयं. जहक्कम्मं वणतिगिच्छरूवेणं । पडिकमणासुद्धाणं सोही तह काउसग्गेणं ॥ ६ ॥ गुणधारणरूवेणं पञ्चक्खा-
गेण तवइआरस्स । विरिआयारस्स पुणो सव्वेहिवि कीरए सोही ॥७॥ गय १ वसह २ सीह ३ अभिसेअ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं९। पउमसर १० सागर ११ विमाण-भवण १२ रयणुच्चय १३ सि-
हिं १४ च ॥८॥ अमरिंदनरिंदमुणिंदवंदिरं वंदिर महावीरं । कुसलाणुयंधि बंधुरमज्झयणं कित्तइस्सामि ॥९॥ दूचउसरणगमण १ दुक्कडगरिहा २ सुकडाणुमोअणा ३ चेव। एस गणो अणवरयं कायब्वो कुसलहेउत्ति ॥१०॥
अरिहंत सिद्ध साहू केवलिकहिओ सुहावहो धम्मो । एए चउरो चउगइहरणा सरणं लहइ धन्नो ॥ ११॥ अह रेव तेषां तु ॥ ४ ॥ स्खलितस्य च तेपां पुनर्विधिना यत् निन्दनादि प्रतिक्रमणम् । तेन प्रतिक्रमणेन तेषामपि च क्रियते शुद्धिः ॥५॥ चरणातिचाराणां यथाक्रमं व्रणचिकित्सारूपेण । प्रतिक्रमणाशुद्धानां शुद्धिस्तथा कायोत्सर्गेण ॥ ६॥ गुणधारणरूपेण प्रत्याख्यानेन तपोऽतिचारस्य (शुद्धिः) । वीर्याचारस्य पुनः सर्वैरपि क्रियते शुद्धिः ॥ ७ ॥ गजं वृषभं सिंहं अभिषेकं (श्रियः) दाम शशिनं दिनकर ध्वज कुम्भम्। पसरः सागरं विमानभवनं रजोच्चयं शिखिनं च ॥८॥अमरेन्द्रनरेन्द्रमुनीन्द्रवन्दितं वन्दित्वा महावीरम् । कुशलानुवन्धि बन्धुरमध्ययनं कीर्त्तयिष्यामि ॥९॥ चतुःशरणगमनं दुष्कृतगर्दा सुकृतानुमोदना चैव । एष गणोऽनवरतं कर्त्तव्यः कुशलहेतुरिति ।।१०।। अर्हन्तः १
परणाईयाइयाण (प्र०) चरणातिगादीनाम् । २ आवश्यकषदेन पञ्चाचारशुद्धिः।। एतान् पश्यन्ति जिनमातरः ।
ROADSAUCRACCRIM
॥१॥
ACAM
Jan Education n
For Personal Private Use Only
ation
Page #4
--------------------------------------------------------------------------
________________
ANSISTOCALSOUSACREDUCAR
सो जिणभत्तिभरुच्छरंतरोमंचकंचुअकरालो । पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥ १२॥ रागहो. |सारीणं हंता कम्मट्ठगाइ अरिहंता। विसयकसायारीणं अरिहंता हुंतु मे सरणं ।। १३ ॥ रायसिरिमुवकमि
(सित्ता तवचरणं दुचरं अणुचरित्ता । केवलसिरिमरिहंता॥१४॥ थुइवंदणमरिहंता अमरिंदनरिंदपूअमरिद्रहंता । सासयसुहमरहंता ॥ १५॥ परमणगयं मुणंता जोइंदमहिंदझाणमरहंता । धम्मकहं अरहंता अरि
हंता० ॥ १६ ॥ सबजिआणमहिंसं अरहंता सच्चवयणमरहंता । वंभवयमरहंता०॥१७॥ ओसरणमवसरित्ता है चउतीसं अइसए निसेवित्ता । धम्मकहं च कहता अरिहंता० ॥ १८ ॥ एगाइ गिराऽणेगे संदेहे देहिणं समं सिद्धाः २ साधवः ३ फेवलिकथितः सुखावहो धर्मः ४ । एताश्चतुरश्चतुर्गतिहरणान् शरणं लभते धन्यः ॥ ११ ॥ अथ स जिनभ|क्तिभरोच्छलद्रोमाञ्चकञ्चुककरालः । प्रहर्षप्रणयोन्मित्रं शीर्षे कृताञ्जलिर्भणति ॥ १२ ॥ रागद्वेपारीणां हन्तारः कर्माष्टकाद्यरीणां हन्तारः । विषयकषायारीणां (हन्तारः) अर्हन्तो भवन्तु मे शरणम् ॥१३॥ राजश्रियमुपक्रम्य तपश्चरणं दुश्चरमनुचर्य । केवल श्रियमहन्तोऽहंतो भवन्तु मे शरणम् ॥ १४ ॥ स्तुतिबन्दनमहन्तोऽमरेन्द्रनरेन्द्रपूजामहन्तः । शाश्वतसुखमहन्तोऽर्हन्तो० ॥ १५ ॥ परमनोगतं जानन्तो योगीन्द्रमहेन्द्रध्यानमहन्तः । धर्मकथामर्हन्तोऽहन्तो० ॥ १६ ॥ सर्वजीवानामहिंसामर्हन्तः सत्यवचनमईन्तः । ब्रह्मनतमहन्तोऽहन्तो. ॥ १७ ॥ समवसरणे समवसृत्य चतुनिशतमतिशयान् निसेव्य । धर्मकथा कथयन्तः ॥ १८॥ एकया गिरा अनेकान् सन्देहान्
मवकसित्ता(प्र०)अवकस्य ।
MAHARASHTRACHEOS
For Personal & Private Use Only
Page #5
--------------------------------------------------------------------------
________________
१ चउसरणपइन्नयं.
॥ २ ॥
छिप्ता । तिहुयणमणुसासंता अरिहंता० ॥ १९ ॥ वयणामएण भुवणं निद्वाविंता गुणेसु ठावंता । जिअलोअमुद्धरंता अरिहंता || २० || अच्चन्भुयगुणवंते निअजसससहरपसाहिअदिअंते । निअयमणाइअनंते पडिनो सरणमरिहंते ॥ २१ ॥ उज्झिअजरमरणाणं समत्तदृक्खत्तसत्तसरणाणं । तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं ॥ २२ ॥ अरिहंतसरणमलसुद्धिलद्धसुविसुद्ध सिद्धबहुमाणो । पणयसिररइयकरकमलसेहरो सहरिसं भइ ॥ २३ ॥ कम्मट्टक्खयसिद्धा साहाविअठाणदंसणसमिद्धा । सबट्टलद्धिसिद्धा ते सिद्धा हंतु मे सरणं ||२४|| तिअलोअमत्थयत्था परमपयत्था अर्चितसामत्था । मंगलसिद्धपयत्था सिद्धा सरणं सुहपसत्था ॥ २५ ॥ मूलुक्खयपडिवक्खा अमूढलक्खा सजोगिपच्चक्खा । साहाविअत्तसुक्खा सिद्धा सरणं परममुक्खा ।। २६ ।। पडिपिल्लिअपडिणीया समग्गझाणग्गिदहुभववीआ । जोईसरसरणीया सिद्धा सरणं सुमरणीया ॥ २७ ॥ पादेहिनां युगपच्छित्त्वा । त्रिभुवनमनुशासतः ० ॥ १९ ॥ वचनामृतेन भुवनं निर्वापयन्तो गुणेषु स्थापयन्तः । जीवलोकमुद्धर्त्तारः ० ॥ २० ॥ अत्यद्भुतगुणवतो निजयशः शशधरप्रभासितदिगन्तान् । नियतमनाद्यनन्तान् प्रतिपन्नः शरणमर्हतः ।। २१ ।। उज्झितजरामरणेभ्यः समस्तदुःखार्त्तसत्त्रशरणेभ्यः । त्रिभुवनजनसुखदेभ्योऽईयो नमस्तेभ्यः ॥ २२ ॥ अर्हच्छरणमलशुद्धिलब्ध सुविशुद्ध सिद्धबहुमानः । प्रणयशिरोरचितकरकमलशेखरः सहर्षं भणति ।। २३ ।। कर्माष्टकक्षयसिद्धाः स्वाभाविकज्ञानदर्शनसमृद्धाः । सर्वार्थलब्धिसिद्धास्ते सिद्धा भवन्तु मम शरणम् ॥ २४ ॥ त्रिलोकमस्तकस्थाः परमपदस्था अचिन्त्यसामर्थ्याः । मङ्गलसिद्धपदार्थाः सिद्धाः शरणं सुखप्रशस्ताः ।। २५ ।। मूलोत्खात प्रतिपक्षा अमूढलक्षाः सयोगिप्रत्यक्षाः । स्वाभाविकात्मसौख्याः सिद्धाः शरणं परममोक्षाः ॥ २६ ॥ प्रतिप्रेरितप्रत्य
For Personal & Private Use Only
अर्हसि - द्धशरणं
गा. २७
॥ २ ॥
www.jainlibrary.org
Page #6
--------------------------------------------------------------------------
________________
विपपरमाणंदा गुणनीसंदा विभिन्न(विईण्ण]भवकंदा। लहुईकयरविचंदा सिद्धा सरणं खविअदंदा ॥२८॥ |उवलद्धपरमवंभा दुल्लहलंभा विमुक्कसंरंमा । भुवणघरधरणखंभा सिद्धा सरणं निरारंभा ॥ २९॥ सिद्धसरणेण नवबंभहे उसाहुगुणजणिअबहुमाणो (अणुराओ] । मेइणिमिलंतसुपसत्यमत्थओ तत्थिमं भणइ ॥ ३०॥ जिअलोअबंधुणो कुगइसिंधुणो पारगा महाभागा । नाणाइएहिं सिवसुक्खसाहगा साहुणो सरणं ॥ ३१ ॥ केवलिणो परमोही विउलमई सुअहरा जिणमयंमि । आयरिअ उवज्झाया ते सच्चे साहुणो सरणं ॥ ३२ ॥ चउदसदसनवपुब्बी दुवालसिकारसंगिणो जे अ । जिणकप्पाहालंदिअ परिहारविसुद्धिसाह अ॥ ३३ ॥ खीरासवमहुआसवसंभिन्नस्सोअकुहबुद्धी अ । चारणवेउविपयाणुसारिणो साहुणो सरणं ॥ ३४ ॥ उज्झियवइरनीकाः समप्रध्यानाग्निदग्धभववीजाः । योगीश्वरस्मरणीयाः (शरणीयाः ) सिद्धाः शरणं स्मरणीयाः ॥ २७ ।। प्रापितपरमानन्दा गुणनिस्स्यन्दा विभिन्न (विदीर्ण) भवकन्दाः। लघूकृतरविचन्द्राः सिद्धाः शरणं क्षपितद्वन्द्वाः ॥ २८ ॥ उपलब्धपरमब्रह्माणो दुर्लभलाभा | विमुक्तसंरम्भाः । भुवनगृहधरणस्तम्भाः सिद्धाः शरणं निरारम्भाः ॥ २९ ॥ सिद्धशरणेन नवब्रह्महेतुसाधुगुणजनितबहुमानः (०तानुरागः) । मेदिनीमिलत्सुप्रशस्तमस्तकस्तत्रेदं भणति ॥ ३० ॥ जीवलोकबन्धवः कुगतिसिन्धोः पारगा महाभागाः । ज्ञानादिकः। शिवसौख्यसाधकाः साधवः शरणम् ॥ ३१ ॥ केवलिनः परमावधयो विपुलमतयः श्रुतधरा जिनमते । आचार्या उपाध्यायास्ते सर्वे सा-13 धवः शरणम् ॥ ३२ ॥ चतुर्दशदशनवपूर्विणो द्वादशैकादशाङ्गिनो ये च । जिनकल्पिका यथालन्दिकाः परिहारविशुद्धिकसाधवश्व ॥३३॥ क्षीराश्रवमध्धाश्रवसंभिन्नश्रोतसः कोष्ठबुद्धिश्च । चारणवैक्रियपदानुसारिणः साधवः शरणम् ॥३४॥ उझितवैरविरोधा नित्यमद्रोहाः प्रशा
www.janelibrary.org
Jan Education remational
For Personal Private Use Only
Page #7
--------------------------------------------------------------------------
________________
११ चउसर - पनयं
॥ ३॥
विरोहा निचमदोहा पसंतमुहसोहा । अभिमयगुणसंदोहा हयमोहा साहूणो सरणं ॥ ३५ ॥ खंडिअसिणेहदामा अकामधामा निकाममुहकामा । सुपुरिसमणाभिरामा आयारामा मुणी सरणं ॥ ३६ ॥ मिल्हिअविसयकसाया उज्झियघरघरणिसंगसुहसाया । अकलिअहरिसविसाया साहू सरणं गयपमाया ॥ ३७ ॥ हिंसा| इदोससुना कयकारुन्ना सयंभुरुपपन्ना (पुण्णा ]। अजरामर पहखुन्ना साहू सरणं सुकयपुन्ना ॥ ३८ ॥ काम| विडंगणचुक्का कलिमलमुक्का विवि (मु.] कचोरिका । पावरयसुरयरिका साहू गुणरयणचचिका ॥ ३९ ॥ साहुत्तसु | द्विया जं आयरिआई तओ य ते साहू । साहुभणिएण गहिया तम्हा ते साहुणो सरणं ||४०|| पडिवन्नसाहुसरणो सरणं काउं पुणोवि जिणधम्मं । पहरिसरोमंचपर्वचकंचुअंचिअतणू भाइ ॥ ४१ ॥ पवरसुकहिँ पत्तं
| न्तमुखशोभाः । अभिमतगुणसन्दोहा इतमोहाः साधवः शरणम् ॥ ३५ ॥ खण्डित स्नेहदामानोऽकामधामानो निकामसुखकामाः । सुपुरु| पमनोऽभिरामा आत्मारामा मुनयः शरणम् || ३६ || मुक्तविषयकपाया उज्झितगृह गृहिणी सङ्गसुखसाताः । अकलितद्दर्पविपादाः साधवः शरणं गतप्रमादाः ।। ३७ ।। हिंसादिदोषशून्याः कृतकारुण्याः स्वयम्भूरुक्प्रज्ञाः (पूर्णा) । क्षुण्णाजरामरपथाः साधवः शरणं सुकृतपूर्णाः ॥ ३८ ॥ व्यक्तकामविडम्बना: मुक्तकलिमला विवि (मुक्तचौर्याः । रिक्तपापरजः सुरताः साधवो गुणरत्नमण्डिताः ॥ ३९ ॥ साधुत्वसुस्थिता यद् आचार्यादयस्ततश्च ते साधवः । साधुभणनेन गृहीतास्तस्माते साधवः शरणम् ॥ ४० ॥ प्रतिपन्नसाधुशरणः शरणं कर्त्तुं पुनरपि जिनधर्मम् । प्रहर्षरोमाञ्चप्रपञ्चकञ्चुकाच्चिततनुर्भणति ॥ ४१ ॥ प्रवरसुकृतैः प्राप्तं पात्रैरपि परं कैश्चिन्न प्राप्तम् । तं केवलिप्रज्ञतं
For Personal & Private Use Only
साधुशरणं गा. ४१
॥ ३ ॥
Page #8
--------------------------------------------------------------------------
________________
पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपन्नत्तं धम्म सरणं पवन्नोऽहं ॥ ४२ ॥ पत्तेण अपत्तेण य पत्ताणि ६ अजेण नरसुरसुहाइं । मुक्खसुहं पुण पत्तेण नवरि धम्मो स मे सरणं ॥४३॥ निद्दलिअकलुसकम्मो कयसुहजम्मो खलीकयअहम्मो । पमुहपरिणामरम्मो सरणं मे होउ जिणधमो ॥४४॥ कालत्तएविन मयं जम्मणजरमरणवाहिसयसमयं । अमयं व बहुमयं जिणमयं च सरणं पवन्नोऽहं ॥४५॥ पसमिअकामपमोहं दिहादिटेसु नकलिअविरोहं । सिवसुहफलयममोहं धम्म सरणं पवन्नोऽहं ॥ ४६॥ नरयगइगमणरोहं गुणसंदोहं पवाइनिक्खोहं । निहणिअवम्महजोहं धम्मं सरणं पवन्नोऽहं ॥ ४७ ॥ भासुरसुवन्नसुंदररयणालंकारगारवमहग्छ । निहि मिव दोगच्चहरं धम्मं जिणदेसि वंदे ॥४८॥ चउसरणगमणसंचिअसुचरिअरोमंचअंचि| यसरीरो । कयदुक्कडगरिहा असुहकम्मकखयकंखिरो भणइ ॥४९॥ इहभविअमन्नभविअं मिच्छत्तपवत्तणं धर्मं शरणं प्रपन्नोऽहम् ।। ४२ ॥ पात्रेण अपात्रेण च प्राप्तानि येन नरसुरसुखानि । मोक्षसुखं पुनः पात्रेणैव केवलो धर्मः स मे शरणम् ॥ ४३ ।। निर्दलितकलुषकर्मा कृतशुभजन्मा खलीकृताधर्मः। प्रमुखपरिणामरम्यः शरणं मे भवतु जिनधर्मः ॥४४॥ कालत्रयेऽपि न मृतं जन्मजरामरणव्याधिशतशमकम् । अमृत मिव बहुमतं जिनमतं च शरणं प्रपन्नोऽहम् ॥ ४५ ॥ प्रशमितकामप्रमोहं दृष्टादृष्टयोनकलितविरोधम् । शिवसुखफलममोघं धर्म शरणं प्रपन्नोऽहम् ।। ४६ ।। नरकगतिगमनरोधकं गुणसन्दोहं प्रवादिनिःक्षोभम् । निहतमन्मथयोधं धर्म शरणं प्रपन्नोऽहम् ॥४७॥ भास्वरसुवर्णसुन्दररचना(रत्ना )लङ्कारगौरवमहाघम् । निधिमिव दौर्गत्यहरं धर्म जिनदेशितं बन्दे ।। ४८ ॥ चतुःशरणगमनसञ्चितसुचरितरोमाञ्चाञ्चितशरीरः । कृतदुष्कृतगहोंऽशुभकर्मक्षयकाङ्क्षी भणति ॥ ४९॥ ऐहभवि
Jan Education email
For Personal Private Use Only
Page #9
--------------------------------------------------------------------------
________________
णपइन्नयं.
दुक्कडनिंदा सुकृतानु. ५८
॥४॥
जमहिगरणं । जिणपवयणपडिकुटुं दुटुंगरिहामि तं पावं ॥५०॥ मिच्छत्ततमंघेणं अरिहंताइसु अवन्नवयणं काजं । अन्नाणेण विरइयं इहि गरिहामि तं पावं ।। ५१॥सुअधम्मसंघसाहुसु पापं पडिणीअयाइ रह।
अन्नेसु अ पावेसुं इहि गरिहामि० ॥५२॥ अन्नेसु अ जीवेसुं मित्तीकरुणाइगोयरेसु कयं । परिआवणाइ दुक्खं इम्हि गरिहामि तं पावं ॥५३॥ ज मणवयकाएहिं कयकारिअअणुमईहिं आयरियं । धम्मविरुद्धमसुद्ध सवं गरिहामि तं पावं ॥५४॥ अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडं भणइ । सुकडाणुरायसमुइन्नपुनपुलयंकुरकरालो॥५५॥ अरिहत्तं अरिहंतेसु जं च सिद्धत्तणं च सिद्धेसु । आयारं आयरिए उज्झायत्तं उवज्झाए ॥५६॥ साहण साहुचरिअंच देसविरइंच सावयजणाणं । अणुमन्ने सच्चेसिं सम्मत्तं सम्मदिट्ठीणं ॥ ५७ ॥ अहवा सवं चिअ वीअरायवयणाणुसारि जं सुकयं । कालत्तएवि तिविहं अणुमोएमो तयं सर्व ।। कमन्यभविकं मिथ्यात्वप्रवर्त्तनं यदधिकरणम् । जिनप्रवचनप्रतिकुष्टं दुष्टं गहें तत्पापम् ॥५०॥ मिध्यात्वतमोऽन्धेन अदादिषु अवर्णवचनं | यत् । अज्ञानेन विरचितं इदानी गहें तत्पापम् ॥ ५१ ॥ श्रुतधर्मसङ्घसाधुपु पापं प्रत्यनीकतादि यद्रचितम् । अन्येषु च पापेषु (यत्कृत)। इदानी गर्दै तत्पापम् ॥५२॥ अन्येष्वपि जीवेषु मैत्रीकरुणा दिगोचरेषु कृतम् । परिवानादि दुःखं इदानीं गहें तत्पापम् ॥ ५३ ।। यत् मनोवचनकायैः कृतकारितानुमतिभिराचरितम् । धर्मविरुद्धमशुद्धं सर्व गहें तत्पापम् ।। ५४ ॥ अथ स दुष्कृतगर्हादलितोत्कटदुष्कृतः | स्फुटं भणति । मुकृतानुरागसमुदीर्णपुण्यपुलकाङ्करकरालः ॥ ५५ ॥ अर्हत्त्वमहत्सु यच्च सिद्धत्वं च सिद्धेषु आचार्ये आचारम् , उपाध्याये | उपाध्यायत्वं च ॥ साधूनां साधुचरितं, देशविरतिं च श्रावकजनानाम् । अनुमन्ये सर्वेषां सम्यक्त्वं सम्यग्दृष्टीनाम् ॥५६॥५७॥ अथवा
॥४॥
www.janelibrary.org
Jan Educa
ion
For
moral Private Use Only
Page #10
--------------------------------------------------------------------------
________________
4-7-5595%25A
सुहपरिणामो निचं चउसरणगमाइ आयरं जीवो । कुसलपयडीउ वंधड़ बदाउ सुहाणुबंधाउ ॥ ५९ ॥ मंदणुभावा बद्धा तिवणुभावाउ कुणइ ता चेव । असुहाउ निरणुबंधाउ कुणइ तिघाउ मंदाउ ॥ ६०॥ ता एवं काय बुहेहि निचंपि संकिलेसम्मि । होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं ॥ ११॥ चउरंगो जिण-| धम्मो न कओ चउरंगसरणमवि न कयं । चउरंगभवुच्छेओ न कओ हा हारिओ जम्मो ॥ ६२॥ इअ-जीवपमायमहारिवीरभदंतमेअमज्झयणं । झाएसु तिसंझमवंझकारणं निबुइसुहाणं ॥३३॥ चउसरणं समत्तं ॥१॥
___अथातुरप्रत्याख्यानप्रकीर्णकम् ॥ २॥ देसिकदेसविरओ सम्म हिट्ठी मरिज जो जीवो। तं होइ बालपंडियमरणं जिणसासणे भणियं ॥१॥ ६४ ॥ पंच य अणुवयाई सत्त उ सिक्खा उ देसजइधम्मो । सवेण व देसेण व तेण जुओ होइ देसजई ॥ २ ॥६५॥ सर्वमेव वीतरागवचनानुसारि यत्सुकृतम् । कालत्रयेऽपि त्रिविधं अनुमोदयामि तकत्सर्वम् ॥५८॥ शुभपरिणामो नित्यं चतुःशरणगमनादि आचरन् जीवः । कुशलप्रकृतीबध्नाति, बद्धाः (अशुभानुबन्धाः) शुभानुबन्धाः ॥ मन्दानुभावा (शुभाः) बद्धास्तीत्रानुभावास्ता एवं करोति । | अशुभा निरनुबन्धाः करोति तीवाश्च मन्दाः ॥ ५९॥६० ॥ तद् एतत् कर्त्तव्यं बुधैर्नित्यमपि सङ्क्लेशे । भवति त्रिकालं सम्यक् अस| उक्लेशे सुकृतफलम् ॥६१।। चतुरङ्गो जिनधर्मो न कृतः, चतुरङ्गशरणमपि न कृतम् । चतुरङ्गभवोच्छेदो न कृतो हा ! हारितं जन्म ।।६२॥ इति-जीवप्रमादमहाऽरिवीरं भद्रान्तमेतदध्ययनम् । ध्याये त्रिसन्ध्यमवन्ध्यकारणं निर्वृतिसुखानाम्॥६३।। इति चतु-शरणप्रकीर्णकम् ॥१॥
अथातुरप्रत्याख्यानम् ॥२॥ देशैकदेशविरतः सम्यग्दृष्टिर्मियते यो जीवः । तद् भवति वालपण्डितमरणं-जिनशासने भणितम् ॥१॥ पञ्च
CrocoCANCHAMACOCALCRESS
Jan Education
For Personal Private Use Only
Page #11
--------------------------------------------------------------------------
________________
२ आउर
पञ्च० ॥ ५ ॥
Jain Education Intemation
पाणिवहमुसावाए अदत्तपरदारनियमणेहिं च । अपरिमिइच्छाओऽवि य अणुवयाई विरमणाई ॥ ३ ॥ ६६ ॥ जं च दिसावेरमणं अणत्थदंडाउ जं च वेरमणं । देसावगासियंपिय गुणवयाइं भवे ताई ॥ ४ ॥ ६७ ॥ भोगाणं परिसंखा सामाइय अतिहिसंविभागो य । पोसहविही य सहो चउरो सिक्खाउ बुत्ताओ ॥ ५ ॥ ६८ ॥ आसुकारे मरणे अच्छिन्नाए य जीवियासाए । नाएहि वा अमुको पच्छिमसंलेहणमकिच्चा ।। ६ ।। ६९ ।। आलोइय निस्सल्लो सघरे चेवारुहितु संधारं । जइ मरइ देसविरओ तं वृत्तं बालपंडिययं ॥ ७ ॥ ७० ॥ जो भत्तपरिन्नाए उवकमो वित्थरेण निद्दिट्ठो । सो चैव बालपंडियमरणे नेओ जहाजुग्गं ॥ ८ ॥ ७१ ॥ वेमाणिएस कप्पोवगेभु नियमेण तस्स उववाओ । नियमा सिज्झइ उक्कोसएण सो सत्तमंमि भवे ॥ ९ ॥ ७२ ॥ इय बालपंडियं होइ मरणमरिहंतसासणे दिहं (भणियं ] । इत्तो पंडियपंडियमरणं वुच्छं समासेणं ॥ १० ॥ ७३ ॥ चानुत्रतानि सप्तैव शिक्षा देशयतिधर्मः । सर्वेण वा देशेन वा तेन युतो भवति देशयतिः ॥ २ ॥ प्राणिवधमृपावादादत्त परदारनियमनैश्च । अपरिमितेच्छातोऽपि च विरमणान्यनुत्रतानि ॥ ३ ॥ यच दिग्विरमणं अनर्थदण्डात् यच विरमणम् । देशावकाशिकमपि च गुणवता नि भवेयुस्तानि || ४ || भोगानां परिसङ्ख्या सामायिकमतिथिसंविभागश्च । पौषधविधिस्तु सर्वः चतस्रः शिक्षा उक्ताः || ५ || आशुकारे मरणे अच्छिन्नायां च जीविताशायाम् । ज्ञातिभिर्वाऽमुक्तः पश्चिमसंलेखनां वाऽकृत्वा ।। आलोच्य निःशल्यः स्वगृह एवारुह्य संस्तारकम् । यदि म्रियते देश विरतस्तदुक्तं बालपण्डितम् || ६ || ७ || यो भक्तपरिज्ञायामुपक्रमो विस्तरेण निर्दिष्टः स एव बालपण्डितमरणे ज्ञेयो यथायोग्यः ॥ ८ ॥ वैमानिकेषु कल्पोपगेषु नियमेन तस्योपपातः । नियमात्सिद्धयत्युत्कृष्टतः स सप्तमे भवे ।। ९ ।। इति वालपण्डितं भवति
For Personal & Private Use Only
वालादि
मरणानि
व्रतानि
गा. १०
॥ ५ ॥
www.janelibrary.org
Page #12
--------------------------------------------------------------------------
________________
CALCCARBOARLSCREA5%
इच्छामि भंते ! उत्तमढे पडिकमामि अईयं पडिक्कमामि अणागयं पडिकमामि पचुप्पन्नं पडिक्कमामि कयं |पडिकमामि कारियं पडिकमामि अणुमोइयं पडिक्कमामि मिच्छत्तं पडिक्कमामि असंजमं पडिकमामि कसायं पडिकमामि पावप्पओगं पडिकमामि, मिच्छादसणपरिणामेसु वा इहलोगेसु वा परलोगेसु वा सञ्चित्तेसु वा अचित्तेसु वा पंचसु इंदियत्थेसु वा, अन्नाणंझाणे अणायारंझाणे कुंदसणंझाणे कोहंझाणे माणंझाणे मायं
झाणे लोभंझाणे रागंझाणे दोसंझाणे मोहंझाणे इच्छंझाणे मिच्छंझाणे मुच्छंझाणे संकंझाणे कंखंझाणे गेहिंPझाणे आसंझाणे तण्हंझाणे छुहंझाणे पंधंझाणे पंथाणंझाणे निइंझाणे नियाणंझाणे नेहंझाणे कामंझाणे कलुसं
झाणे कलहंज्ञाणे जुझंशाणे निजुज्झंझाणे संगंझाणे संगहंझाणे ववहारंझाणे कयविकयंझाणे अणत्थदंडझाणे आभोगंझाणे अणाभोगंझाणे अणाइल्लंझाणं वेरंझाणे वियकंझाणे हिंसंझाणे हासंझाणे पहासंझाणे मरणमर्हच्छासने दृष्टम् (भणितं ) । इतः पण्डितपण्डितमरणं वक्ष्ये समासेन ॥ १०॥ इच्छामि भदन्त ! उत्तमार्य प्रतिक्रमामि अतीतं प्र० अनागतं प्र० प्रत्युत्पन्नं प्र. कृतं प्र० कारितं प्र० अनुमोदितं प्र० मिथ्यात्वं प्र. असंयम प्र. कषायं प्र. पापप्रयोग प्र० ११, मिच्यादर्शनपरिणामेषु वा इहलोकेषु वा परलोकेषु वा सचित्तेषु वा अचित्तेषु वा पञ्चखिन्द्रियार्थेषु वा ६ ( तस्य मिथ्यादुष्कृतम् ) अज्ञानध्याने अनाचारध्याने कुदर्शनध्याने क्रोधध्याने मानध्याने मायाध्याने लोभध्याने रागध्याने द्वेषध्याने मोहध्याने इच्छाध्याने मिथ्याध्याने मूर्छाध्याने शङ्काध्याने काङ्क्षाध्याने गृद्धिध्याने आशाध्याने तृष्णाध्याने क्षुद्ध्याने पथिध्याने प्रस्थानध्याने निद्राध्याने निदानध्याने नेहध्याने कामध्याने कलुपध्याने कलहथ्याने युद्धध्याने नियुद्धध्याने संगध्याने संग्रहध्याने व्यवहारध्याने क्रयविक्रयध्याने अनर्थदण्डध्याने आभो
2-04-CROCOCCOR
Page #13
--------------------------------------------------------------------------
________________
ध्यानानि
२ आउर- पओसंझाणे फरसंझाणे भयंझाणे रूवंशाणे अप्पपसंसंझाणे परनिंदंशाणे परगरिहंझाणे परिग्गहंझाणे परप- प्रतिक्रमपच्च० परिवायंझाणे परदूसणंझाणे आरंभंझाणे संरंभंझाणे पावाणुमोअणंझाणे अहिगरणंझाणे असमाहिमरणंझाणेणीयाः ६३
कम्मोदयपच्चयंझाणे इहिगारवंझाणे रसगारवंझाणे सायागारवंझाणे अवेरमणंझाणे अमुत्तिमरणंझाणे, पसुत्तस्स वा पडिवुद्धस्स वा जो मे कोई देवसिओराइओ उत्तमट्टे अइक्कमो वइक्कमो अईयारो अणायारो तस्स।
| गा. १३ मिच्छामिदुक्कडं (सत्रं १) एस करेमि पणामं जिणवरवसहस्स वद्धमाणस्स । सेसाणं च जिणाणं सगणहराणं च
सू०१ सवेसिं ॥ ११ ॥ ७४ ॥ सर्व पाणारंभं पञ्चक्खामित्ति अलियवयणं च । सबमदिन्नादाणं मेहुण्णपरिग्गहं चेव: ॥ १२ ॥७॥ सम्मं मे सबभूएसु, चेरै मज्झ न केणई । आसाउ ओसिरित्ताणं, समाहिमणुपालए ॥१३॥७६॥ गध्याने अनाभोगध्याने ऋणाविलध्याने वैरध्याने वितर्क ध्यान हिंसाध्याने हामध्याने प्रहामध्याने प्रद्वेषध्याने परुपध्याने भयध्याने रूपध्याने आत्मप्रशंसाध्याने परनिन्दाध्याने परगटध्याने परिग्रहध्याने परपरिवाध्याने परदृषणध्याने आरम्भथ्याने संरम्भध्याने पापानुमोदनध्याने अधिकरणध्याने असमाधिमरणध्याने कर्मोदयप्रत्ययध्याने ऋद्धिगौरवध्याने रसगौरवध्याने सातगौरवध्याने अविरमणध्याने अमुक्ति| मरणध्याने ६३ । प्रसुप्रस्य वा प्रतिबुद्धस्य वा यो मया कश्चिदेवसिको रात्रिक उत्तमार्थोऽतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारस्तस्य मिथ्या मे दुष्कृतम । एप करोमि प्रणाम जिनवरवृपभाय बर्द्धमानाय । शेषेभ्यश्च जिनेभ्यः सगणधरेभ्यश्च सर्वेभ्यः ।।११।। सर्व प्राणारम्भं प्रत्याख्याम्यलीकवचनं च । सर्वमदत्तादानं मैथुनं परिग्रहं चैव ।।१२।। साम्यं मे सर्वभूतेषु वैरं मम न केनचिन्। आशा ब्युत्सृज्य (तोऽपमृत्य) समाधि
ract
CA.
Jan Education
www.janelibrary.org
For Personal Private Use Only
in
P
Page #14
--------------------------------------------------------------------------
________________
R
सवं चाहारविहिं सन्नाओ गारवे कसाए य । सर्व चेव ममत्तं चएमि सवं खमावेमि ॥१४॥७७॥ हुज्जा इमंमि
समए उवक्कमो जीवियस्स जइ मज्झ । एवं पच्चक्खाणं विउला आराहणा होउ ॥ १५ ॥ ७८ ॥ सबदुक्खपहीहैणाणं, सिद्धाणं अरहो नमो। सद्दहे जिणपन्नत्तं, पञ्चक्खामि य पावगं ॥१६॥७९॥ नमुत्थु धुयपावाणं, सिद्धाणं |च महेसिणं । संथारं पडिवजामि, जहा केवलिदेसियं ॥ १७ ॥ ८०॥ किंचिवि दुचरियं तं सचं वोसिरामि 8 तिविहेणं । सामाइयं च तिविहं करेमि सवं निरागारं ॥१८॥८१॥ बज्झं अभितरं उवहिं, सरीराइ सभोयणं है। मणसावयकाएहिं, सबभावेण वोसिरे ॥ १९ ॥ ८२ ॥ सवं पाणारंभं०॥ २०॥ ८३ ॥ सम्मं मे सधभूएसु० | ॥२१॥८४॥ रागं बंधं पओसंच, हरिसं दीणभावयं। उस्सुगत्तं भयं सोगं, रई अरइं च वोसिरे ॥ २२ ॥८॥ ममत्तं परिवजामि, निम्ममत्तं उवडिओ । आलंवणं च मे आया, अवसेसं च वोसिरे ॥ २३ ।। ८६ ॥ मनुपालयामि ॥१३॥ सर्वमाहारविधिं च सञ्ज्ञा गौरवाणि कषायांश्च । सर्वमेव ममत्वं त्यजामि सर्व क्षमयामि ॥ १४ ॥ भवेदस्मिन् समये | | उपक्रमो जीवितस्य यदि मम । एतत्प्रत्याख्यानं विपुलाऽऽराधना भवतु ॥१५॥ प्रक्षीणसर्वदुःखेभ्यः सिद्धेभ्योऽहट्यो नमः । श्रद्दधे जिनप्रज्ञप्तं प्रत्याख्यामि च पापकम् ॥ १६॥ नमोऽस्तु धूतपापेभ्यः सिद्धेभ्यश्च महर्षिभ्यः। संस्तारं प्रतिपद्ये यथा केवलिदेशितम् ॥ १७ ॥ यत् | | किच्चिदपि दुश्चरितं तत्सर्व व्युत्सृजामि त्रिविधेन । सामायिकं च त्रिविधं करोमि सर्व निराकारम् ।। १८॥ बाह्यमभ्यन्तरमुपधिं शरीरादि
सभोजनम् । मनोवाकायैः सर्वभावेन व्युत्सृजामि ॥ १९॥ सर्व प्राणारम्भं ॥२०॥ साम्यं मे सर्वभूतेषु० ॥२१॥ रागं बन्धं प्रद्वेषं च च.स.२४
हर्ष दीनभावताम् । उत्सुकत्वं भयं शोकं रतिमरति च व्युत्सृजामि ॥ २२ ॥ ममत्वं परिवर्जयामि निर्ममत्वमुपस्थितः । आलम्बनं च मे
CAMERASACS
AKAALCALGAORTER
Jan Education n
ational
For Personal Private Use Only
Page #15
--------------------------------------------------------------------------
________________
२ आतुर त्याख्याने
॥७॥
Jain Education Internationa
आया हु महं नाणे आया मे दंसणे चरित्ते य । आया पञ्चक्खाणे आया मे संजमे ज़ोगे ॥ २४ ॥ ८७ ॥ एगो बच्चह जीवो, एगो चेवुववज्जई। एगस्स चेव मरणं, एगो सिज्झइ नीरओ ॥ २५ ॥ ८८|| एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सधे संजोगलक्खणा ॥ २६ ॥ ८९ ॥ संजोगमूला जीवेणं, पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं, सङ्घभावेण ( सवं तिविहेण ) वोसिरे ॥ २७ ॥ ९० ॥ मूलगुणे उत्तरगुणे जे मे नाराहिया पमाएणं । तमहं सर्व्वं निंदे पडिक्कमे आगमिस्साणं ॥ २८ ॥ ९१ ॥ सन्त भए अट्ठ मए सन्ना चत्तारि गारवे तिन्नि । आसायण तेतीसं रागं दोसंच गरिहामि ॥ २९ ॥ ९२ ॥ अस्संजममन्नाणं मिच्छत्तं सहमेव य ममत्तं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥ ३० ॥ ९३ ॥ निंदामि निंदणिजं गरि
आत्मा अवशेषं च व्युत्सृजामि ||२३|| आत्मैव मम ज्ञानं आत्मा मे दर्शनं चरित्रं च । आत्मा प्रत्याख्यानं आत्मा मे संयमो योगः ||२४|| एको व्रजति जीवः एकश्चैवोत्पद्यते । एकस्य चैव मरणं एकः सिध्यति नीरजस्कः ||२५|| एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे वाह्या भावाः सर्वे संयोगलक्षणाः ।। २६ ।। संयोगमूला जीवेन प्राप्ता दुःखपरम्परा । तस्मात्संयोगसंबन्धं सर्वभावेन (सर्वे त्रिविधेन) व्युत्सृजामि ॥ २७ ॥ मूलगुणा उत्तरगुणा ये मया नाऽऽराधिताः प्रमादेन । तदहं सर्वे निन्दामि प्रतिक्रमा म्यागमिष्यतः ॥ २८ ॥ सप्त भयानि अष्ट मदान् चतस्रः सञ्ज्ञाः गौरवाणि त्रीणि । आशातनास्त्रयस्त्रिंशतं रागं द्वेषं च गहें ।। २९ ।। असंयममज्ञानं मिध्यात्वं सर्वमेव च ममत्वम् । जीवेष्वजीवेषु च तन्निन्दामि तच गर्हे ॥ ३० ॥ निन्दामि निन्दनीयं गर्हे च यश्च मे गईणीयम् । आलोचयामि च सर्व
For Personal & Private Use Only
ममत्वत्यागादि
॥ ७ ॥
www.jainlibrary.org
Page #16
--------------------------------------------------------------------------
________________
ACAUG
NASAAMASSACROR
हामि य जं च मे गरहणिजं । आलोएमि य सघं सम्भितरबाहिर उवहिं ।। ३१ ॥ ९४ ॥ जह बालो जंपतो कजमकजं च उज्जुयं भणइ । तं तह आलोइज्जा मायामोसं (मायामद) पमुत्तूणं ॥ ३२ ॥ ९५॥ नाणंमि दसणंमि य तवे चरित्ते य चउमुवि अकंपो । धीरो आगमकुसलो अपरिस्सावी रहस्साणं ॥ ३३ ॥ ९६ ॥ रागेण व दोसेण व जंभे अकयन्नुया पमाएणं । जो मे किंचिवि भणिओ तमहं तिविहेण खामेमि ॥ ३४ ॥
॥९७ ॥ तिविहं भणंति मरणं यालाणं बालपंडियाणं च । तइयं पंडितमरणं जं केवलिणो अणुमरंति ॥३५॥ ६॥९८॥ जे पुण अट्ठमईया पयलियसन्ना य वंकभावा य । असमाहिणा मरंति न हु ते आराहगा भणिया है॥३६ ॥ ९९ ॥ मरणे विराहिए देवदुग्गई दुल्लहा य किर घोही । संसारो य अणंतो होइ पुणो आगमिस्साणंद
॥ ३७॥१०॥ का देवदुग्गई का अयोहि केणेव वुज्झई मरणं । केण अणंतमपारं संसारे हिंडई जीवो
UST
मभ्यन्तरं बाह्यमुपधिम् ॥३१॥ यथा बालो जल्पन कार्यमकार्य च ऋजुकं भणति। तथा तदालोचयेत् मायामृषा(मायामदौ)प्रमुच्य ॥३२॥ ज्ञाने दर्शने च तपसि चारित्रे च चतुर्वप्यकम्पः । धीर आगमकुशलोऽपरिश्रावी रहस्यानाम् ॥ ३३ ॥ रागेण वा द्वेषेण वा या भवतामकृतज्ञता प्रमादेन । यन्मया किञ्चिदपि भणितं तदहं त्रिविधेन क्षाम्यामि ॥ ३४ ॥ त्रिविधं भणन्ति मरणं बालानां बालपण्डितानां च । तृतीयं पण्डितमरणं यत्केवलिनोऽनुम्रियन्ते ॥ ३५॥ ये पुनरष्टमदिकाः प्रचलितबुद्धयो वक्रभावाश्च । असमाधिना म्रियन्ते नैव ते आराधका भणिताः॥३६।। मरणे विराद्ध देवदुर्गतिः दुर्लभश्च किल बोधिः। संसारश्चानन्तो भवति पुनरागमिष्यति ॥३७॥ का देवदुर्गतिः ?
For Personal Private Use Only
Page #17
--------------------------------------------------------------------------
________________
आलोचनादि
२आतुरप्र- ६॥ ३८ ॥ १०१ ।। कंदप्पदेवकिब्धिसअभिओगा आसुरी य संमोहा। ता देवदुग्गईओ मरणंमि विराहिए हुंति त्याख्याने ॥ ३९॥ १०२॥ मिच्छ इंसणरत्ता सनियाणा कण्हलेसमोगाढा । इय जे मरंति जीवा तसिं दुलहा भये
चोही॥ ४० ॥ १०३ ॥ सम्मईसणरत्ता अनियाणा सुकलेसमोगाढा । इय जे मरंति जीवा तेसिं सुलहा भवे ॥८॥
योही॥४१॥ १०४ ॥ जे पुण गुरुपहिणीया बहुमोहा ससबला कुसीला य। असमाहिणा मरंति ते हंति अणंतसंसारी ॥ ४२ ॥ १०५ ॥ जिणवयणे अणुरत्ता गुरुवयणं जे करंति भावेणं । असपल असंकिलिहा ते इंति परित्तसंसारी ॥ ४३ ॥ १०६॥ बालमरणाणि बहुसो पहुयाणि अकामगाणि मरणाणि । मरिहंति ते वराया जे जिणवयणं न याणंति ॥ ४४ ॥ १०७॥ सत्यग्गहणं विसभक्खणं च जलणं च जलपवेसो य ।
कोऽबोधिः? केनैवोह्यते मरणम् ? । केनानन्तमपारं संसारं हिण्डति जीवः ? ॥ ३८ ॥ कन्दर्पदेवकिल्विषामियोग्यासुरीसंमोहाः । | ताः देख्दुर्गतयो मरणे विराद्धे भवन्ति ॥ ३९ ॥ मिध्यादर्शनरताः सनिदानाः कृष्णलेश्यामवगाढाः । इह ये म्रियन्ते जीवास्तेषां
दुर्लभो मवेद्बोधिः ॥ ४०॥ सम्यग्दर्शनरक्ता अनिदानाः शुक्ललेश्यामवगाढाः । इह ये म्रियन्ते जीवास्तेषां सुलभो भवेद्बोधिः॥४१॥ |ये पुनर्गुरुप्रत्यनीका बहुमोहाः सशबलाः कुशीलाश्च । असमाधिना म्रियन्ते ते भवन्त्यनन्तसंसारिणः ॥४२॥ जिनवचनेऽनुरक्ता गुरुवचनं |ये कुर्वन्ति भावेन । अशबला असलिष्टास्ते भवन्ति परीत्तसंसारिणः ॥ ४३ ॥ बालमरणानि बहुशो बहुकानि च अकामानि मरणानि । नियन्ते ते वराका ये जिनवचनं न जानन्ति ॥४४॥ शस्त्रप्रहणं विषभक्षणं च ज्वलनश्च जलप्रवेशश्च । अनाचारभाण्डसेवी(वा)।
Jan Education
matina
For Personal Private Use Only
Page #18
--------------------------------------------------------------------------
________________
RAKASAMAKAAR
अणयारभंडसेवी जम्मणमरणाणुबंधीणि ॥ ४५ ॥ १०८॥ उडमहे तिरियंमिवि मयाणि जीवेण यालमरणाणि । दसणनाणसहगओ पंडिअमरणं अणुमरिस्सं ॥४६॥१०॥ उच्चैयणयं जाई मरणं नरएसु वेयणाओ य । एयाणि संभरंतो पंडियमरणं मरसु इहि । ४७॥११०॥ जइ उप्पजह दुक्खं तो दहचो सहावओ नवरं । किं किं मए न पत्तं संसारे संसरंतेणं ? ॥ ४८ ॥ १११ ।। संसारचक्कवालंमि सधेऽविय पुग्गला मए डू बहुसो । आहारिया य परिणामिया य नाहं गओ तित्तिं ॥४९॥११२ ॥ तणकट्ठेहि व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सको तिप्पेठं कामभोगेहिं ॥५०॥ ११३ ॥ आहारनिमित्तेणं मच्छा गच्छंति सत्तमि पुढविं । सचित्तो आहारो न खमो मणसावि पत्थेउं ॥ ५१ ॥११४ ॥ पुर्वि कयपरिकम्मो अनियाणो ऊहिऊण महबुद्धी । पच्छा मलियकसाओ सजो मरणं पडिच्छामि ॥५२॥ ११५ ॥ अकंडेऽचिर(एतानि) नन्ममरणानुबन्धीनि ॥ ४५ ॥ ऊर्द्धमधस्तिरयपि मृतानि जीवेन बालमरणानि । दर्शनज्ञानसहगतः पण्डितमरणमनुमरिष्ये ॥४६॥ उद्वेजनकं जातिमरणं नरकेषु वेदनाश्च । एतानि स्मरन् पण्डितमरणं म्रियस्वेदानीम् ।। ४७ ।। यदि उत्पद्यते दुःखं तर्हि द्रष्टव्यः स्वभावः परम् । किं किं मया न प्राप्तं संसारे संसरता ॥ ४८ ॥ संसारचक्रबाले सर्वेऽपि च पुद्गला मया बहुशः। आहारिताश्च परिणामिताश्च न चाहं गतस्तृप्तिम् ॥ ४९ ॥ तृणकाष्ठेरनिरिव नदीसहस्रैर्लवणोद इव । नायं जीवः कामभोगैस्तर्पितुं शक्यः ।। ५०॥ आहारनि| मित्तेन मत्स्या गच्छन्ति सप्तमी पृथिवीम् । सचित्त आहारो न क्षमो मनसाऽपि प्रार्थयितुम् ॥ ५१ ॥ पूर्व कृतपरिकर्मा अनिदान ऊहित्वा मतिबुद्धी । पश्चात् मर्दितकषायः सद्यो मरणं प्रतीच्छामि ॥ ५२ ॥ अकाण्डेऽचिरभावितास्ते पुरुषाः कृतपूर्वकर्मपरिभावनया पश्चात्
Educa
tion
For Personal Private Une Oy
Page #19
--------------------------------------------------------------------------
________________
२ आतुरप्रभाविय ते पुरिसा मरणदेसकालम्मि । पुषकयकम्मपरिभावणाएँ पच्छा परिवडंति ॥५३॥ ११६ ॥ तम्हा | पंडितमरत्याख्याने 8|चंदगविज्झं सकारणं उल्लुएण पुरिसेणं । जीवो अविरहियगुणो कायद्यो मुक्खमग्गंमि ॥५४॥ ११७ ॥ याहि-II णादि
दि रजोगविरहिओ अम्भितरमाणजोगमल्लीणो। जह तंमि देसकाले अमूढसनो चयइ देहं ॥५५॥ ११८ ॥ ॥९॥
तूण रागदोसं छित्तूण य अट्टकम्मसंघायं । जम्मणमरणरह मित्तूण भवा विमुचिहिसि ॥५६॥११९॥ एयं सवएसं जिणदिद्वं सदहामि तिविहेणं । तसथावरखेमकरं पारं निधाणमग्गस्स ॥ ५७॥१२० ॥ न हु। तम्मि देसकाले सक्को धारसविहो सुयक्खंघो । सबो अणुचिंते धणियंपि समत्थचित्तेणं ॥५८॥१२१॥ | एगंमिवि जम्मि पए संवेगं वीयरायमग्गंमि । गच्छद नरो अभिक्खं तं मरणं तेण मरियवं ॥ ५९॥ १२२ ।।। ता एगंपि सिलोगं जो पुरिसो मरणदेसकालम्मि । आराहणोवउत्तो चिंतंतो राहगो होइ ॥ ६० ॥१२३ ॥
AKARSA
+
+
|मरणदेशकाले परिपतन्ति ।। ५३ ॥ तस्माच्चन्द्रकवेध्यं सकारणं (प्रति) उद्युक्तेन (ऋजुकेन)पुरुषेण जीवोऽविराधितगुणः कर्त्तव्यो मोक्षमार्गे
॥ ५४ । बाह्ययोगविरहितोऽभ्यन्तरध्यानयोगमाश्रितः (कर्त्तव्यः) । यथा तस्मिन्देशकालेऽमूढसशस्त्यजति देहम् ।। ५५ ।। हत्वा रागद्वेपो | छित्वा चाष्टकर्मसङ्घातम् । जन्ममरणारहट्टं भित्त्वा भवाद् विमोक्ष्यसे ।। ५६ ॥ एतं सर्वोपदेशं जिनदृष्टं भरधे त्रिविधेन । सस्थावरक्षेमकरं पारं निर्वाणमार्गस्य ।। ५७ ॥ नैव तस्मिन् देशकाले शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ॥ ५८ ॥ एकस्मिन्नपि यस्मिन् पदे संवेग वीतरागमार्गे। गच्छति नरोऽभीक्ष्णं तन्मरणं तेन मर्त्तव्यम् ।। ५९ ॥ तदेकमपि श्लोकं यः पुरुषो
XI
For Personal & Private Use Only
Page #20
--------------------------------------------------------------------------
________________
% AAKASH
आराहणोवउत्तो कालं काऊण सुविहिओ सम्म । उक्कोसं तिन्नि भवे गंतुणं लहइ निवाणं ॥६१ ॥१२४ ।। समणोत्ति अहं पढमं बीयं सवत्थ संजओमित्ति । सवं च वोसिरामि एवं भणियं समासेणं ॥६२ ॥१२५ ॥ लई अलद्धपुवं जिणवयण सुभासियं अमियभूयं । गहिओ सुग्गइमग्गो नाहं मरणस्स बीहेमि ॥६॥ ॥ १२६ ॥ धीरेणवि मरियर काउरिसेणवि अवस्स मरियवं । दुण्हंपि हु मरियवे वरं खुधीरत्तणे मरि ॥ ६४ ॥१२७ ॥ सीलेणवि मरियवं निस्सीलेणवि अवस्स मरियवं । दुहपि हु मरियो वरं खु सीलसणे हे मरिउ ॥६५॥ १२८ ॥ नाणस्स दंसणस्स य सम्मत्तस्स य चरित्तजुत्तस्स । जो काही उवओगं संसारा सो विमुचिहिसि ॥ ६६ ॥ १२९ ॥ चिरउसियबंभयारी पप्फोडेऊण सेसयं कम्मं । अणुपुचीइ विसुद्धो गच्छद सिद्धिं धुयकिलेसो ॥ ६७ ॥ १३०॥ निक्कसायस्स दंतस्स, सूरस्स ववसाइणो । संसारपरिभीयस्स, पच्चमरणदेशकाले। आराधनोपयुक्तश्चिन्तयन् (भवति सः)आराधको भवति ॥६०॥ आराधनोपयुक्तः कालं कृत्वा सुविहितः सम्यक् । उत्कृष्टतस्त्रीन भवान् गत्वा लभते निर्वाणम् ॥६शा अहं श्रमण इति प्रथम द्वितीयं सर्वत्र संयतोऽस्मीति। सर्वे च व्युत्सृजामि एतद्भणितं समासेन ॥२॥ | लब्धमलब्धपूर्व जिनवचनं सुभाषितममृतभूतम् । गृहीतः सुगतिमार्गों नाहं मरणाद्विभेमि ॥६॥ धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यं मर्त्तव्यम्। द्वयोरपि मर्त्तव्ये वरमेक धीरत्वेन मर्तुम्॥६४॥ शीलवताऽपि मर्त्तव्यं निःशीलेनाप्यवश्यं मर्त्तव्यम् । द्वयोरपि मर्त्तव्ये वरमेव शीलवता |मर्तुम् ॥६५।। ज्ञानस्य दर्शनस्य च सम्यक्त्वस्य च चारित्रयुक्तस्य । यः करिष्यत्युपयोगं संसारात्स विमोक्ष्यते ॥६६॥ चिरोषितब्रह्मचारी |प्रस्फोव्य शेषकं कर्म । आनुपूर्व्या विशुद्धो गच्छति सिद्धिं धुतक्लेशः ॥६७॥ निष्कषायस्य दान्तस्य शूरस्य व्यवसायिनः । संसारपरिभीतस्य
+ICANSACC0
For Personal Prese
Page #21
--------------------------------------------------------------------------
________________
३ महाप्र- त्याख्यानं
॥१०॥
खाणं सुहं भवे ॥ ६८ ॥ १३१ ॥ एवं पञ्चक्खाणं जो काही मरणदेसकालम्मि । धीरो अमूढसन्नो सो ग-I मंगलादि च्छह सासयं ठाणं ॥ ६९॥ १३२॥ धीरो जरमरणविऊ वीरो विनाणनाणसंपन्नो। लोगस्सुजोयगरो दिसउ खयं सवदुक्खाणं ॥ ७० ॥१३३ ॥ इति आतुरप्रत्याख्यानम् ॥२॥
॥ अथ महाप्रत्याख्यानप्रकीर्णकम् ॥ ३॥ | एस करेमि पणामं तित्थयराणं अणुत्तरगईणं । सवेसि च जिणाणं सिद्धाणं संजयाणं च ॥१॥१३४॥ सवदुक्खप्पहीणाणं, सिद्धाणं अरहओ नमो । सबहे जिणपन्नत, पचक्खामि य पावगं ॥२॥१३५॥ किंचिवि दुचरियं तमहं निंदामि सवभावेणं । सामाइयं च तिविहं करेमि सचं निरागारं ॥ ३ ॥१३६ ॥ बाहिरभंतरं उवहिं, सरीरादि सभोअणं । मणसा वयकाएणं, सवं तिविहेण वोसिरे ॥४॥ १३७ ॥ रागबंधं पओसं प्रत्याख्यानं शुभं भवेत् ॥ ६८॥ एतत्प्रत्याख्यानं यः करिष्यति मरणदेशकाले। धीरोऽमूढसञ्ज्ञः स गच्छति शाश्वतं स्थानम् ॥६९॥ धीरो जरामरणवित् वीरो विज्ञानज्ञानसंपन्नः । लोकस्योद्योतकरो दिशतु क्षयं सर्वदुःखानाम् ॥ ७० ॥ इति आतुरप्रत्याख्यानम् ॥ २॥
अथ महाप्रत्याख्यानम् ॥३॥ एष करोमि प्रणाम तीर्थकरेभ्योऽनुत्तरगतिभ्यः । सर्वेभ्यश्च जिनेभ्यः सिद्धेभ्यः संयतेभ्यश्च ॥१|| प्रक्षीणहे सर्वदुःखेभ्यः सिद्धेभ्योऽईयो नमः । श्रद्दधे जिनप्रज्ञप्नं प्रत्याख्यामि च पापकम्॥२।। यत्किञ्चिद् दुश्चरितं तदहं निन्दामि सर्वभावेन । सामायिक ॥१
च त्रिविधं करोमि सर्व निराकारम् ।।३।। बाह्यमभ्यन्तरमुपधिं शरीरादि सभोजनम् । मनोवाकायेन सर्व त्रिविधेन व्युत्सृजामि ॥४॥ रागबन्धं
For Personal Private Use Only
Jan Education
Page #22
--------------------------------------------------------------------------
________________
RAKESARKARI
च, हरिसं दीणभावयं । उस्सुअत्तं भयं सोगं, रहमरदं च वोसिरे ॥५॥१३८ ॥ रोसेण पडिनिवेसेणं अक-!है। यण्णुयाए तहेवऽसज्झाए । जो मे किंचिधि भणिओ तमहं (तिविहं) तिविहेण खामेमि ॥६॥ १३९॥ खामेमि सच्चजीवे, सत्वे जीवा खमंतु मे । आसाओ (आसवे) वोसिरित्ताणं, समाहिं पडिसंधए ॥७॥१४॥ निंदामि निंदणिज्जं गरिहामि य जं च मे गरहणिज्जं । आलोएमि य सवं जिणेहिं जं जं च पडिसिद्धं (कुट) PI॥८॥१४१ ॥ उवही सरीरगं चेव, आहारं च चउविहं । ममत्तं सबदधेसु, परिजाणामि केवलं ॥९॥१४२॥
ममत्तं परिजाणामि, निम्ममत्ते उवडिओ। आलंषणं च मे आया, अवसेसं च वोसिरे ॥१०॥१४३ ॥ आया मे जं नाणे आया मे दंसणे चरित्ते य । आया पचक्खाणे आया मे संजमे जोगे ॥११॥१४४ ॥ मूलगुणे उत्तरगुणे जे मे नाराहिया पमाएणं । ते सधे निंदामि पडिक्कमे आगमिस्साणं ॥१२॥१४५ ॥ इकोऽहं प्रद्वेषं च हर्ष दीनभावताम् । उत्सुकत्वं भयं शोकं रविमरति च व्युत्सृजामि॥५॥ रोषेण प्रतिनिवेशेन अकृतज्ञतया वथैवासद्ध्यानेन यन्मया | किश्चिदपि भणितं तदहं (त्रिविध)त्रिविधेन क्षाम्यामि ॥६॥ क्षास्यामि सर्वजीवान् सर्वे जीवाः क्षाम्यन्तु मयि । आशा (आश्रवान् ) व्युकत्सृज्य समाधि प्रतिसंदधे ॥७॥ निन्दामि निन्दनीयं गहें च यच्च मे गर्हणीयम् । आलोचयामि च सर्व जिनैर्यद् यच्च प्रतिषिद्धम् (कुष्ठं)॥८॥
उपधि शरीरमेव आहारं च चतुर्विधम् । ममत्वं सर्वद्रव्येषु परिजानामि केवलम् ।।९।। ममत्वं परिजानामि निर्ममत्वे उपस्थितः। आलम्बनं |च मे आत्मा अवशेषं च युत्सृजामि ॥ १०॥ यन्मे ज्ञानमात्मा आत्मा मे दर्शनं चारित्रं च । आत्मा प्रत्याख्यानं आत्मा मे संयमो। | योगश्च ॥ ११ ॥ मूलगुणा उत्तरगुणाश्च ये मया नाराधिताः प्रमादेन । तान् सर्वान् निन्दामि प्रतिक्राम्याम्यागमिष्यताम् ।। १२ ।। एकोऽहं
CACANCACACAKACACKy
Jan Education
matina
For Personal Private Use Only
www.jainolibrary.org
Page #23
--------------------------------------------------------------------------
________________
त्यागवाम
णादि
३महाम- हैनस्थि मे कोई, न चाहमवि कस्सई । एवं अदीणमणसो, अप्पाणमणुसासए ॥ १३ ॥ १४६ ॥ इको उप्पज्जए स्याख्यान
जीयो, इको घेब विवजई। इकस्स होइ मरणं, इको सिमा नीरओ ॥१४॥ १४७ ॥ एको करेइ कम फलमवि तस्सिकओ समणुहवइ । इको जायइ मरइ परलोअं इकओं जाइ ॥१५॥ १४८॥ इको मे सासओ अप्पा, नाणदसणसंजुओ (लक्खणो)। सेसा मे बाहिरा भावा, सचे संजोगलक्खणा ॥ १६ ॥१४९॥ संजोगमूला जीवेणं, पत्सा दुक्खपरंपरा । तम्हा संजोगसंबंध, सवं तिविहेण बोसिरे ॥१७॥ १५० ॥ अस्सं६ जममण्णाणं मिच्छत्तं सवओऽवि अ ममत्तं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥ १८॥ १५१ ॥ मिच्छत्तं परिजाणामि सवं अस्संजमं अलीयं च । सबत्तो अ ममत्तं चयामि सचं खमावमि (च खामेमि) ॥ १९ ॥ १५२॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । तं तह आलोएमी उवडिओ सबभावेणं नास्ति मे कश्चित् न चाहमपि कस्यचित् । एवमदीनमना आत्मानमनुशास्मि ।। १३ ।। एक उत्पद्यते जीव एकश्चैव विपद्यते । एकस्य भवति मरणं एकः सिद्ध्यति नीरजाः ॥ १४ ॥ एकः करोति कर्म फलमपि तस्यैककः समनुभवति । एको जायते म्रियते परलोकमेकको
याति ॥ १५ ॥ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः (लक्षणः) । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ १६ ॥ संयोगमूला xजीवेन प्राप्ता दुःखपरम्परा । तस्मात्संयोगसम्बन्धं सर्व त्रिविधेन वुत्सृजामि ।। १७ ।। असंयममज्ञानं मिथ्यात्वं सर्वतोऽपि च ममत्वम् ।।
जीवेष्वजीवेषु च तन्निन्दामि तच गहें ॥ १८ ॥ मिथ्यात्वं परिजानानि सर्वमसंयममलीकं च । सर्वतश्च ममत्वं त्यजामि सर्व च मयामि (क्षाम्यामि) ॥ १५ ॥ यान मे जानन्ति जिना अपराधान् येषु येषु स्थानेषु । तांस्तथाऽऽलोचयामि, उपस्थितः सर्वभावेन ॥२७॥ उत्प
444+++SAMA
॥११॥
www.janelibrary.org
Jan Education
For Personal Private Use Only
in
Page #24
--------------------------------------------------------------------------
________________
परम
मालोएऊरयाणं
C
१८
+
॥ २० ॥१५३ ॥ उप्पन्नाणुप्पन्ना माया अणुमग्गओ निहंतवा । आलोयणनिंदणगरिहणाहिं न पुणत्ति या दबीयं ॥ २१॥ १५४ ॥ जह बालो जंपन्तो कजमकजं च उजयं भणइ । तं तह आलोइजा मायामयविप्प
मुक्को उ ॥ २२ ॥ १५५ ॥ सोही उजुयभूयस्स, धम्मो सुद्धस्स चिट्ठई। निवाणं परमं जाइ, घयसित्तु पावए ४॥ २३ ॥ १५६ ॥ न हु सिज्झई ससल्लो जह भणियं सासणे धुयरयाणं । उद्धरियसबसल्लो सिज्झइ जीवो
धुअकिलेसो ॥ २४ ॥ १५७ ।। सुबहुंपि भावसल्लं आलोएऊण (जे आलोयंति) गुरुसगासंमि । निस्सल्ला संथारगमुर्विति आराहगा हुंति ॥ २५ ॥ १५८ ॥ अप्पंपि भावसल्लं जे नालोयंति गुरुसगासंमि । घंतपि
सुयसमिद्धा न हु ते आराहगा हुंति ॥ २६ ॥१५९ ॥ नवि तं सत्यं च विसं च दुप्पउत्तो व कुणइ वेयालो। है जंतं व दुप्पउत्तं सप्पुत्व पमायओ कुद्धो ॥२७॥१६० ॥ जं कुणइ भावसलं अणुद्धियं उत्तमढकालंमि।
माऽनुत्पन्ना मायाऽनुमार्गतो निहन्तव्या । आलोचननिन्दनगामिन पुनरिति च द्वितीयम् ॥ २१ ॥ यथा बालो जल्पन् कार्यमकार्य च ऋजुकं भणति । तत्तथाऽऽलोचयेन्मायामदविप्रमुक्त एव ॥ २२ ।। शुद्धिः ऋजुभूतस्य धर्मः शुद्धस्य तिष्ठति । निर्वाणं परमं याति घृतसिक्त इव पावकः ।। २३ ।। नैव सिद्ध्यति सशल्यो यथा भणितं शासने धुतरजसाम् । उद्धृतसर्वशल्यः सिद्धयति जीवो घुतळेशः ॥२४॥ सुबहपि भावशल्यमालोच्य(चयन्ति)गुरुसकाशे । निःशल्याः संस्तारकमुपयान्त्याराधका भवन्ति ।। २५ ।। अल्पमपि भावशल्यं ये नालोचयन्ति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव ते बाराधका भवन्ति ॥ २६ ।। नैव तच्छन्नं च विषं च दुष्प्रयुक्तो वा करोति वैतालः । यत्रं च दुष्पयुक्तं सर्पो वा प्रमादतः क्रुद्धः ।। २७ ।। यत्करोति भावशल्यमनुतमुत्तमार्यकाले । दुर्लभवोधिकत्वमनन्तसंसारिकत्वं च .॥ २८ ॥
ACCCCX4
+
+
+
+
+
Por este
Page #25
--------------------------------------------------------------------------
________________
३ महाप्र-
1दुल्लंभयोहियत्तं अणंतसंसारियत्तं च ॥२८॥१६१॥ तो उद्धरंति गारवरहिया मूलं पुणन्भवलयाणं । मिच्छा- मायाहनत्याख्यानं ६ सणसल्लं मायासलं नियाणं च ॥ २९ ॥ १६२ ॥ कयपावोऽवि मणूसो आलोइय निदिओ (निन्दिय)-नादि ॥१२॥
गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव भारवहो ॥३०॥१६३ ॥ तस्स य पायच्छिसं जं मग्गविऊ गुरू उवासंति (वइस्संति)। तं तह अणुसरियर्ष अणवत्थपसंगभीएणं ॥ ३१ ॥ १६४ ॥ दसदोसविप्पमुफ तम्हा सर्व अगूहमाणेणं । जं किंपि कयमकजं तं जहवतं कहेयचं ॥ ३२ ॥ १६५ ॥ सधं पाणारंभं पचक्खामि य अलियवयणं च । सबमदिन्नादाणं अन्यंभपरिग्गहं चेव ॥ ३३ ॥ १६६ ॥ सर्वपि असणपाणं चाविहं जो अ बाहिरो उवही । अन्भितरं च उवहिं सवं तिविहेण वोसिरे ॥ ३४ ॥ १६७ ॥ कंतारे दुभिक्खे आयके व महया समुप्पन्ने । जं पालियं न भग्गं तं जाणसु पालणासुदं ॥ ३५ ॥ १६८ ॥ रागेण व दोसेण व परिणाम तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानाम् । मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं च ॥ २९ ॥ कृतपापोऽपि मनुष्य आलोचित| निन्दितः (आलोच्य निन्दित्वा) गुरुसकाशे। भवत्यतिरेकलघुः उत्तारितभर इव भारवाट् ॥ ३० ॥ तस्य च प्रायश्चित्तं यन्मार्गविदो द्र गुरव उपदिशन्ति (वो वदिष्यन्ति) । तत्तथाऽनुसतव्यमनवस्थाप्रसङ्गभीतेन ॥ ३१ ॥ दशदोषविप्रमुक्तं तस्मात्सर्वमगृहमानेन । यत्किमपि
कृतमकार्य तद् यथावृत्तं कथयितव्यम् ॥ ३२ ॥ सर्व प्राणारम्भं प्रत्याख्यामि चालीकवचनं च । सर्वमदत्तादानमब्रह्म परिप्रहं चैव ॥ ३३ ॥ सर्वमप्यशनं पानं चतुर्विधं यश्च बाह्य उपधिः(तं) । अभ्यन्तरं चोपधिं सर्व त्रिविधेन व्युत्सृजामि ॥ ३४ ॥ कान्तारे दुर्भिक्षे ॥१२॥ आतङ्के वा महति समुत्पन्ने । यत्पालितं न भमं तत् (प्रत्याख्यान) जानीहि पालनाशुद्धम् ।। ३५ ॥ रागेण वा दोषेण वा परिणामेन वा न
कर
Jan Education
matina
For Personal Private Use Only
Page #26
--------------------------------------------------------------------------
________________
C
CROCESS
ण व न दूसियं जं तु । तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयत्वं ॥ ३६ ॥ १६९ ॥ पीयं थणअच्छीरं सागरसलिलाउ बहुतरं हुज्जा । संसारंमि अणते माईणं अन्नमन्नाणं ॥ ३७॥ १७० ॥ यहुसोऽवि मए रुणं पुणो पुणो तासु तासु जाईसु । नयणोदयंपि जाणसु बहुययरं सागरजलाओ ॥ ३८ ॥ १७१ ॥ नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तोऽवि । संसारे संसरंतो जत्थ न जाओ मओ वावि ॥ ३९॥ १७२॥ चुलसीई किल81 लोए जोणी पमुहाई (जोणीणं पमुह०) सयसहस्साई । इकिमि य इत्तो अणंतखुत्तो समुप्पन्नो ॥४०॥१७३ ॥ उहमहे तिरियंमि य मयाई बहुयाई बालमरणाई। तो ताई संभरंतो पंडियमरणं मरीहामि ॥४१॥ १७४ ॥ माया मित्ति पिया मे भाया भगिणीय पुत्त धूया य । एयाइं संभरंतो पंडियमरणं मरीहामि ॥ ४२ ॥ १७५ ॥8 मायापिइषंधूहिं संसारत्थेहिं पूरिओ लोगो । बहुजोणिवासिएहिं न य ते ताणं च सरणं च ॥४॥१७६॥ इक्को दूषितं यत्तु । तत्खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम् ॥ ३६॥ पीतं स्तनक्षीरं सागरसलिलाद् बहुतरं भवेत् । संसारेऽनन्ते मातृणामन्यान्यासाम् ।। ३७ ॥ बहुशोऽपि मया रुदितं पुनः पुनस्तासु तासु जातिषु । (तत्र) नयनोदकमपि जानीहि बहुतरं सागरजलात् ।। ३८।।। नास्ति किल स प्रदेशो लोके वालाप्रकोटीमात्रोऽपि । संसारे संसरन् यत्र न जातो न मृतो वाऽपि ॥३९।। चतुरशीतिः किल लोके योनि-1 प्रमुखाणि शतसहस्राणि । एकैकस्मॅिश्वेतोऽनन्तकृत्वः समुत्पन्नः ॥४०॥ ऊर्द्धमधस्तिरश्चि च मृतानि बहुकानि बालमरणानि । ततस्तानि | स्मरन् पण्डितमरणं मरिष्ये ॥४१॥ माता मे इति पिता मे भ्राता भगिनी च पुत्रा दुहितरश्च । एतानि (अनन्तानि) स्मरन् पण्डितमरणं | मरिष्ये ॥ ४२ ॥ मातापितृबन्धुमिः संसारस्थैः पूरितो लोकः । बहुयोनिनिवासिमिर्न च ते त्राणं च शरणं च ॥ ४३ ।। एकः करोति कर्म
ROCCORDCASS
च.स.३
Educati
o
For Personal Private Use Only
n
Page #27
--------------------------------------------------------------------------
________________
२ आतुरप्र- त्याख्याने
करेइ कम्मं इक्को अणुहवइ दुकयविवागं । इको संसरइ जिओ जरमरणचउग्गईगुविलं ॥ ४४ ॥ १७७॥ पंडितमर उच्वेयणयं जम्मणमरणं नरएसु वेयणाओवा । एयाई संभरतो पंडियमरणं मरीहामि ॥४५॥ १७८॥ णेच्छा पुद्ग उज्वेयणयं जम्मणमरणं तिरिएसु वेयणाओ वा। एयाई संभरतो पंडियमरणं मरीहामि ॥४६॥ १७९॥ लैरतृप्तिः उच्चैयणयं जम्मणमरणं मणुएसु वेयणाओ वा । एयाई संभरंतो पंडियमरणं मरीहामि ॥४७॥ १८०॥ उल्वे
३६-५२ यणयं जम्मणमरणं चवणं च देवलोगाओ। एयाइं संभरंतो पंडियमरणं मरीहामि ॥४८॥१८१ ॥ इकं पंडियमरणं छिंदइ जाईसयाई यहुआई। तं मरणं मरियर्ष जेण मओ सम्मओ होइ ॥४९॥१८२॥ कइया
णु तं सुमरणं पंडियमरणं जिणेहि पन्नत्तं । सुद्धो उद्धियसंल्लो पाओवगओ मरीहामि? ॥५०॥ १८३ ॥ भव|संसारे सवे चउचिहा पुग्गला मए बद्धा । परिणामपसंगेणं अट्ठविहे कम्मसंघाए ॥५१॥१८४ ॥ संसारचकवाले सचे ते पुग्गला मए बहुसो । आहारिया य परिणामिया य नयऽहं गओ तित्तिं ॥५२॥ १८५॥ एकोऽनुभवति दुष्कृतविपाकम् । एकः संसरति जीवो जरामरणचतुर्गतिगुपिलम् (भवं) ॥ ४४ ॥ उद्वेजकं जन्ममरणं नरकेषु वेदनाश्च ।
एताः स्मरन् पण्डितमरणं मरिष्ये ॥ ४५ ॥ उद्वेजकं० तिर्यक्षु वेदनाश्च०॥ ४६॥ उद्वेजकं० । मनुजेषु०॥४७॥ उद्वेजकं० । च्यवनं *च देवलोकात्० ॥४८॥ एकं पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । तन्मरणं मर्त्तव्यं येन मृतः सन् मृतो भवति ॥४९॥ कदा*
तत् सुमरणं पण्डितमरणं जिनैः प्रज्ञप्तम् । शुद्ध उद्धृतशल्यः पादपोपगतो मरिष्ये ॥५०॥ भवसंसारे सर्वे चतुर्विधाः पुद्गला मया बद्धाः । ॥१३॥ परिणामप्रसङ्गेन अष्टविधे कर्मसङ्घाते ॥५१॥ संसारचक्रवाले सर्वे ते पुद्गला मया बहुशः । आहारिताश्च परिणामिताश्च न चाहं गत
For Personal Private Use Only
Page #28
--------------------------------------------------------------------------
________________
आहारनिमित्तेणं अहयं सत्वेसु नरयलोएसु । उववण्णोमि य पहुसो सबासु य मिच्छजाईसु ॥५३॥१८६॥ आहारनिमित्तेणं मच्छा गच्छंति दारुणे नरए। सचित्तो आहारो न खमो मणसावि पत्थेउं ॥५४॥१८७॥ तणकटेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं कामभोगेहिं ॥५५॥ १८८॥ तणकटेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पे अत्थसारेणं ॥५६॥१८९॥ तणकटेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पे भोअणविहीए ॥५७॥१९॥ वलयामुहसामाणो दुप्पारों व णरओ अपरिमिजो । न इमो जीवो सक्को तप्पेउं गंधमल्लेहिं ॥५८॥१९१ ॥
अवियद्धोऽ(अवितत्तो)यं जीवो अईयकालम्मि आगमिस्साए। सहाण य रूवाण य गंधाण रसाण फासाणं P॥५९॥१९२॥ कप्पतरुसंभवेसुं देवुत्तरकुरुवंसपसूएसु । उववाए ण य तित्तो न य नरविजाहरसुरेसु ॥१०॥
स्तृप्तिम् ॥ ५२ ॥ आहारनिमित्तमहं सर्वेषु नरकलोकेषु । उत्पन्नोऽस्मि च बहुशः सर्वासु च म्लेच्छ जातिषु ।। ५३॥ आहारनिमित्तं मत्स्या गच्छन्ति दारुणे नरके । सचित्त आहारो न क्षमो मनसाऽपि प्रार्थयितुम् ।। ५४ ॥ तृणकाष्ठेनाग्निरिव लवणोदो नदीसहौरिव । नायं जीवः शक्यस्तर्पयितुं कामभोगैः ॥ ५५ ॥ तृण । अर्थसारेण ॥ ५६ ॥ तृण । भोजनविधिना ।। ५७ ॥ वडवामुखसमानो दुष्पारो नरक इवापरिमेयः । नायं० गन्धमाल्यैः ॥ ५८ ॥ अविदग्धो(अवितृप्तो)ऽयं जीवोऽतीतकाले आगमिष्यति । शब्दानां रूपाणां गन्धानां रसानां स्पर्शानाम् (भोगेषु) ॥ ५९॥ कल्पतरुसंभवेषु देवकुरूत्तरकुरुवर्षप्रसूतेषु । उपपातेन च तृप्तो न च नरविद्याधरसुरेषु ॥६॥
Jan Education
matina
For Personal Private Use Only
Page #29
--------------------------------------------------------------------------
________________
A
२ आतुरप्र.
॥ १९३ ॥ खइएण व पीएण व न य एसो ताइओ हवइ अप्पा । जह दुग्गइं न वच तो नूणं ताइओ होइ आहारादित्याख्याने ॥६१ ॥१९४ ॥ देविंदचकवट्टित्तणाई रजाई उत्तमा भोगा। पत्ता अणंतखुत्तो न यऽहं तित्तिं गओ तेहिं ॥२॥ भिरतृप्तिः
18॥१९५॥ खीरदगेच्छुरसेसुं सासु महोदहीसु बहुसोऽवि। उववण्णो ण य तण्हा छिन्ना भे (मे) सीयलजलेणं 81५३-६८ ॥ १४ ॥ ॥ ६३ ॥ १९६ ॥ तिविहेण य सुहमउलं तम्हा कामरइविसयसुक्खाणं । बहुसो सुहमणुभूयं न य सुहतण्हा
परिच्छिण्णा ॥ ६४ ॥ १९७ ॥ जा काइ पत्थणाओ कया मए रागदोसवसयेण । पडिबंधेण बहुविहं तं निंदे तं च गरिहामि ॥ ६५॥१९८ ॥ हंतूण मोहजालं छिसूण य अट्टकम्मसंकलियं । जम्मणमरणरह भित्तूण भवा विमुचिहिसि ॥ ६६ ॥ १९९ ॥ पंच य महत्वयाई तिविहं तिविहेण चारुहेऊणं । मणवयणकायगुत्तो सज्जो मरणं पडिच्छिज्जा ॥ ६७ ॥ २००॥ कोहं माणं मायं लोहं पिनं तहेव दोसं च । चहऊण अप्पमत्तो खादितेन वा पीतेन वा न चैष त्रातो भवत्यात्मा । यदि दुर्गतिं न बजति तदा नूनं त्रातो भवति ॥ ६१॥ देवेन्द्रचक्रवर्तित्वानि राज्यानि | उत्तमा भोगाः । प्राप्ता अनन्तकृत्वो न चाहं तृप्तिं गतस्तैः ॥ ६२ ॥ क्षीरोदधीक्षुरसेपु स्वादिष्टेषु महोदधिषु बहुशोऽपि । उत्पनो न च तृष्णा छिन्ना भवतां (मम) शीतलजलेन ॥६३॥ त्रिविधेन च सुखमतुलं तस्मात्कामरतिविषयसौख्यानाम् । बहुशः सुखमनुभूतं न च सुख-| | तृष्णा परिच्छिन्ना ॥६४॥ याः काश्चित्प्रार्थनाः कृता मया रागद्वेषवशगेन । प्रतिबन्धेन बहुविधेन तन्निन्दामि तच्च गहें ॥६५॥ हत्वा मोह| जालं छित्त्वा चाष्ट कर्माणि सङ्कलितानि । जन्ममरणारहट्ट भित्त्वा भवाद्विमोक्ष्यसे । ६६ ।। पञ्च च महाव्रतानि त्रिविधत्रिविघेनारुह्य ।
॥१४॥ मनोवचनकायगुप्तः सद्यो मरणं परिच्छिन्द्यात् (प्रतीच्छेत्)॥६७। क्रोधं मानं मायां लोभं प्रेम तथैव द्वेषं च । त्यक्त्वाऽप्रमत्तो रक्षामि महात्र
★MSNOSISTAASMSANSAR
AAAAAAK
For Personal Present
Page #30
--------------------------------------------------------------------------
________________
रक्खामि महव पंच ॥ ६८ ॥ २०९ ॥ कलहं अन्भक्खाणं पेसुण्णंपि य परस्स परिवार्य । परिवजंतो गुत्तो रक्खामि महषए पंच ॥ ६९ ॥ २०२ ॥ पंचिंदियसंवरणं पंचेव निरंभिऊण कामगुणे । अच्चासायणभीओ रक्खामि महवए पंच ॥ ७० ॥ २०३ ॥ किण्हानीलाकाऊलेसा झाणाई अहरुद्दाई । परिवज्तो गुत्तो रक्खामि महए पंच ।। ७९ । २०४ || तेऊपम्हासुक्कालेसा झाणाई धम्मसुकाई । उवसंपन्नो जुत्तो रक्खामि महवए पंच ॥ ७२ ॥ २०५ ॥ मणसा माणसच्चचिऊ वायासचेण करणसचेण । तिविहेणवि सचविऊ रक्खामि महए पंच ॥ ७३ २०६ ॥ सत्तभयविष्पमुको चत्तारि निरंभिऊण य कसाए । अट्टमयट्ठाणजडो रक्खामि महवए पंच ॥ ७४ ॥ २०७ ॥ गुत्तीओ समिई भावणाओ नाणं च दंसणं चेव । उवसंपन्नो जुत्तो रक्खामि | महव पंच || ७५ || २०८ || एवं तिदंडविरओ तिकरणसुद्धा तिसल्लनिस्सल्लो। तिविहेण अप्पमत्तो रक्खामि
तानि पञ्च ॥ ६८ ॥ कलहमभ्याख्यानं पैशुन्यमपि च परस्य परिवादम् । परिवर्जयन् गुप्तो रक्षार्मिं० ॥ ६९ ॥ पञ्चेन्द्रियसंवरणं (कृत्वा) पश्चैव निरुध्य कामगुणान् । अत्याशातनाभीतो रक्षामि० ॥ ७० ॥ कृष्णानीलाकापोतीलेश्या ध्याने आर्त्तरौद्रे । परि० ॥ ७१ ॥ तैजसीपद्माशुकालेश्या ध्याने धर्म्यंशुले । उपसंपन्नो युक्तो रक्षामि० ।। ७२ ।। मनसा मनः सत्यवित् वाक्सत्येन करणसत्येन । त्रिविधेनापि सत्यविन् रक्षामि० ।। ७३ ।। सप्तभयविप्रमुक्तञ्चतुरो निरुध्य च कपायान् । त्यक्ताष्टमदस्थानो रक्षामि० ।। ७४ ।। गुप्तीः समितीर्भावना ज्ञानं च दर्शनं चैव । उपसंपन्नो युक्तो रक्षामि० || ७५ || एवं त्रिदण्डविरतत्रिकरणशुद्ध त्रिशल्य निःशल्यः । त्रिविधेनाप्रमत्तो रक्षामि०॥७६ ।।
For Personal & Private Use Only
Page #31
--------------------------------------------------------------------------
________________
२आतुरप्र
त्याख्याने
॥१५॥
AASADHANAKALAM
महत्वए पंच ॥७६ ॥ २०९॥ संगं परिजाणामि सल्लं तिविहेण उद्धरेऊणं । गुत्तीओ समिईओ मज्झं ताणं
महाव्रत|च सरणं च ॥७७॥ २१० ॥ जह खुहियचकवाले पोयं रयणभरियं समुईमि । निजामगा धरिती कयक-15
रक्षास्वारणा बुद्धिसंपण्णा ॥७८ ॥२११॥ तवपोयं गुणभरियं परीसहुम्मीहि खुहियमारद्धं । तह आराहिंति विऊद
श्रयिता उवएसवलंबगा धीरा ॥ ७९ ॥ २१२॥ जइ ताव ते सुपुरिसा आयारोवियभरा निरवयक्खा। पन्भारकंदर- ६९-८३ गया साहिती अप्पणो अहं ॥८०॥ २१३ ॥ जइ ताव ते सुपुरिसा गिरिकंदरकडगविसमदुग्गेसु । धिइध-15 णियबद्धकच्छा साहिंती अप्पणो अहं ॥ ८१॥ २१४॥ किं पुण अणगारसहायगेण अण्णुण्णसंगहबलेणं । परलोए णं सक्को साहेउं अप्पणो अहं? ॥ ८२॥२१५॥ जिणवयणमप्पमेयं महुरं कण्णाहुइं सुणतेणं । सक्को हु साहुमज्झे साहेउं अप्पणो अटुं॥ ८३ ॥ २१६॥ धीरपुरिसपणत्तं सप्पुरिसनिसेवियं परमघोरं । धन्ना
सङ्गं परिजानामि शल्यं त्रिविधेनोद्धृत्य । गुप्तयः समितयश्च मम त्राणं च शरणं च ।। ७७ ॥ यथा क्षुभितचक्रवाले पोतं रनभृतं समुद्रे। निर्यामका धारयन्ति कृतकरणा बुद्धिसंपन्नाः॥७८।। तपःपोतं गुणभृतं परीषहोर्मीभिः क्षोभितुमारब्धम् । तथाऽऽराधयन्ति विद उपदेशावलम्बका धीराः ॥७९॥ यदि तावत्ते सुपुरुषा आत्मारोपितभरा निरपेक्षाः। प्राग्भारकन्दरगताः साधयन्त्यात्मनोऽर्थम् ॥८०॥ यदि तावत्ते सुपुरुषा गिरिकन्दरकटकविषमदुर्गेपु । धृतिगाढवद्धकक्षाः साध०ऽर्थम् ।।८१॥ किं पुनरनगारसहायकेन अन्यान्यसवहबलेन । अपरलोकेन | (न) शक्यः साध०॥८२॥ जिनवचनमप्रमेयं मधुरं कर्णाभ्यां (कर्णाभृति) शृण्वता । शक्यः (न) साधुमध्ये साध०ऽर्थम् ? ।।८।। धीरपुरुष
। ॥ १५॥
Jan Education
For Personal Private Use Only
in XI
Page #32
--------------------------------------------------------------------------
________________
RAN
सिलायलगया साहिती अप्पणो अहं॥८४ ॥ २१७॥ बाहिति इंदियाइं पुवमकारियपइण्णचारीणं । अकयपरिकम्मकीवा मरणे सुहसंगतायंमि ॥ ८५॥२१८॥ पुत्वमकारियजोगो समाहिकामो अ मरणकालंमि । न भवइ परीसहसहो विसयसुहसमुइओ अप्पा ॥ ८६ ॥ २१९॥ पुविं कारियजोगो समाहिकामो य मरणकालंमि । स भवइ परीसहसहो विसयसुहनिवारिओ अप्पा ॥ ८७ ॥ २२० ॥ पुविं कांरियजोगो अनियागो ईहिऊण मइपुवं । ताहे मलियकसाओ सज्जो मरणं पडिच्छिज्जा ॥८८ ॥ २२१ ॥ पावीणं पावाणं कम्माणं अप्पणो सकम्माणं । सका पलाइ जे तवेण सम्मं पउत्तेणं ॥ ८९ ॥ २२२ ॥ इकं पंडियमरणं पडिवजिय सुपुरिसो असंभंतो। खिप्पं सो मरणाणं काही अंतं अणंताणं ॥९०॥ २२३ ॥ किं तं पंडियमरणं? काणि
AGALASALACE
प्रज्ञप्तं सत्पुरुषनिसेवितं परमघोरम् । धन्याः शिलातलगता साधयन्त्यात्मनोऽर्थम् ॥ ८४ ॥ बाधयन्तीन्द्रियाणि पूर्वमकारितप्रकीर्णना|रिणाम् । अकृतपरिकर्माण: वीवा (आत्मानः) मरणे सुखसङ्गत्यागे (वाये ) ॥ ८५।। पूर्वमकारितयोगः समाधिकामश्च मरणकाले। न भवति परीषहसहिष्णुर्विषयसुखसमुचित आत्मा ।। ८६ ॥ पूर्व कारितयोगः समाधिकामश्च मरणकाले। संभवति परीषहसहो निवारितविषयसुख आत्मा ।। ८७ ।। पूर्व कारितयोगोऽनिदान ईहित्वा मतिपूर्वम् । तदा मर्दितकषायः सद्यो मरणं प्रतीच्छेत् ।। ८८॥ पापानां पेभ्यः कर्मभ्य आत्मनः सकर्मभ्यः (स्वकृतेभ्यः) । शक्यः पलायितुं तपसा सम्यक्प्रयुक्तेन ॥८९।। एकं पण्डितैमरणं प्रतिस्य सुपुरुषोऽसंभ्रान्तः । क्षिप्रं स मरणानां करिष्यसन्तमनन्तानाम् ।।१०।। किं तत्पण्डितमरणं? कानि वाऽऽलम्बनानि भणितानि? । एतम्ने
Jan Education
matina
For Personal Private Use Only
Page #33
--------------------------------------------------------------------------
________________
३ महाप्रत्याख्यानं
परिकर्म
व आलंबणाणि भणियाणि? । एयाई नाऊणं किं आयरिया पसंसंति? ॥ ११ ॥२२४ ॥ अणसणपाओवगम आलंबणझाणभावणाओ अ । एयाइं नाऊणं पंडियमरणं पसंसंति ॥ ९२ ॥ २२५ ॥ इंदियसुहसाउलओदप्कृतगही घोरपरीसहपराइयपरज्झो। अकयपरिकम्मकीवो मुज्झइ आराहणाकाले ॥९३ ॥ २२६ ॥ लज्जाइ गारवेण
श्रुतमानः य बहुसुयमएण वावि दुचरियं । जे न कहंति गुरूणं न हु ते आराहगा हुंति ॥ ९४ ॥ २२७ ॥ सुज्झइ दुक्क-IN ८४-९८ रकारी जाणइ मग्गंति पावए कित्तिं । विणिमूहिंतो जिंदइ तम्हा आराहणा सेया ॥ ९५ ॥ २२८ ॥ नवि कारणं तणमओ संथारो नवि य फासुया भूमी। अप्पा खलु संथारो होइ विसुद्धो मणो जस्स ॥१६॥२२९॥ जिणवयणअणुगया मे होउ मई झाणजोगमल्लीणा । जह तंमि देसकाले अमूढसन्नो चयइ देहं ॥९७॥२३०॥ जाहे होइ पमत्तो जिणवयण (सइ)रहिओ अणाइत्तो। ताहे इंदियचोरा करिति तवसंजमविलोमं ॥९८॥२३१॥ | ज्ञात्वा किमाचार्याः प्रशंसन्ति ? ॥ ९१ ॥ अनशनंपादपोपगमनमालम्बनं ध्याने भावनाश्च । एतानि ज्ञात्वा पण्डितमरणं प्रशंसन्ति
॥ ९२ ॥ इन्द्रियसुखसाताकुलो घोरपरीषहपराजितापराद्धः । अकृतपरिकर्मा कीबो मुह्यत्याराधनाकाले ।। ९३ ॥ लज्जया गौरवेण च बहु| श्रुतमदेन वाऽपि दुश्चरितम् । ये न कथयन्ति गुरुभ्यो नैव ते आराधका भवन्ति ।। ९४ ॥ शुध्यति दुष्करकारी जानाति मार्गमिति
प्राप्नोति कीर्तिम् । विनिगृहानो निन्दति (विनिगूहमानो निन्द्यते) तस्मादाराधना श्रेयसी ।। ९५ ॥ नैव कारणं तृणमयः संस्तारकः, नैव |च प्रासुका भूमिः । आत्मैव संस्तारको भवति विशुद्धं मनो यस्य ।। ९६ ॥ जिनवचनमनुगता मम भवतु मतिर्ध्यानयोगमाश्रिता । यथा ॥१६॥ तस्मिन् देशकालेऽमूढसज्ञस्त्यजेयं देहम् ॥९७॥ यदा भवति प्रमत्तो जिनवचन (स्मृति) रहितोऽनायत्तः । तदेन्द्रियचौराः कुर्वन्ति सपःसंयम
For Personal Private Use Only
www.janelibrary.org
Jan Education remation
Page #34
--------------------------------------------------------------------------
________________
जिणवयणमणुगयमई जं बेलं होह संवरपविद्वो । अग्गीव बाउसहिओ समूलडाल डहइह कम्मं ॥९९॥२३२॥||
॥
॥
॥
॥
जह डहह वाउसहिओ अग्गी रुक्खे विहरि वणखंडे । तह पुरिसकारसहिओ नाणी कम्मं खयं णेई ॥ १०० ॥ २३३ ॥ जं अन्नाणीकम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुप्तो खवेइ ऊसासमित्तेनं ॥ १०१ ॥ २३४ ॥ न हु मरणंमि उवग्गे सको बारसविहो सुयखंधो । सबो अणुचिंतेडं धणियंपि समत्थक्तेिणं १०२ ॥ २३५ ॥ इमिवि जंमि पर संवेगं कुणइ वीयरायमए । सो तेण मोहजालं छिंदह अज्झप्पओगेणं १०३ ॥ २३६ ॥ इकंमिवि जंमि पर संवेगं कुणइ वीयरायमए । तं तस्स होइ नाणं जेण विरागत्तत्वमुवे ।। १०४ ॥ २३७ ॥ इक्कंमिवि जंमि पर संवेगं कुणइ बीयरायमए । वचइ नरो अभिक्खं तं मरणं तेण | मरियां ।। १०५ ।। २३८ ॥ जेण विरागो जायड़ तं तं सधायरेण कायवं । मुचइ हु संवेगी अनंतओ होइ मसंविलोम (१)म् ||१८|| जिनवचनानुगतमतियों वेलां ( यावत् ) भवति स्वरप्रविष्टः । अभिरिव वायुसहितः समूलशाखं दद्दति कर्म ( वृक्षम् ) ।। ९९ ।। यथा दहति वायुसहितोऽग्निर्विहत्य वनखण्डे । तथा पुरुषकारसहितो ज्ञानी कर्म क्षयं नयति ॥ १०० ॥ यत् अज्ञानी कर्म क्षपयति बहुकामिर्वर्षकोटीमि: । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण । १०१ ।। नैव मरणे उपामे शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ॥ १०२ ॥ एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमते । स तेन मोहजालं छिनस्यध्यात्मयोगेन ।। १०३ ।। एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमते । वृत्तस्य भवति ज्ञानं येन विरागत्वमुपैति ॥ १०४ ॥ एकस्मिन्नषि० । प्रजति नरोऽमीक्ष्णं तन्मरणं तेन मर्त्तव्यम् ॥ १०५ ॥ येन किगो जायते तत्तत् सर्वादरेण कर्त्तव्यम् । मुध्यते संवेग्येध
For Personal & Private Use Only
Page #35
--------------------------------------------------------------------------
________________
३ महाप्रत्याख्यानं
व्युत्सर्जन
॥१७॥
वेगी॥१०६ ।। २३९ ।। धम्म जिणपन्नत्त सम्ममिणं सद्दहामि तिविहेणं । तसथावरभूअहियं पंथं निवाणन- वैराग्यहेतु गरस्स ॥ १०७॥२४० ॥ समणोमित्ति य पढमं बीयं सवत्य संजओ मित्ति । सवं च वोसिरामि जिणेहिं जं जं च पडिकुटुं॥ १०८ ॥ २४१ ॥ उवही सरीरगं चेव, आहारं च चउविहं । मणसावयकाएणं, वोसिरामित्ति|8 च९९-११३ |भावओ॥१०९॥२४२।। मणसा अचिंतणिजं सर्व भासाइ अभासणिज्ज च। काएण अकरणिज्जं सवं तिविहेण ८
वोसिरे ॥११०॥ २४३ ।। अस्संजमत्तोगसणं (अस्संजमे वेरमणं) उवही विवेगकरणं उसमो (य)। अप्प६ डिरुयजोगविरओ खंती मुत्ती विवेगो अ॥ १११॥ २४४ ॥ एयं पञ्चक्खाणं आउरजण आवईसु भावेण। 8
अण्णयरं पडिवण्णो जंपंतो पावइ समाहिं ॥११२॥२४५॥ एयंसि निमित्तंमी.पचक्खाऊण जइ करे कालंद तो पच्चखाइयवं इमेण इक्केणवि पएणं ॥ ११३ ॥ २४६ ॥ मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । अनन्तगो भवत्यसंविग्नः ।। १०६॥ धर्म जिनप्रज्ञप्तं सम्यग् इमं श्रद्दधे त्रिविधेन । त्रसस्थावरभूतहितं पन्थानं निर्वाणनगरस्य ॥ १०७ ॥ |श्रमणोऽस्मीति च प्रथम द्वितीयं सर्वत्र संयतोऽस्मीति । सर्व च व्युत्सृजामि जिनैर्यद् यच्च प्रतिकुष्टम् ॥ १०८॥ उपधि शरीरमेव आहार च चतुर्विधम् । मनोवाक्कायैर्युत्मृजामि इति भावतः ॥१०९।। मनसाऽचिन्तनीयं सर्व भाषयाऽभाषणीयं च । कायेनाकरणीयं सर्व त्रिवि| धेन व्युत्सृजामि ॥११०॥ असंयमत्वापकषणं (असंयमाद्विरमणं ) उपधिविवेककरणमुपशमः (च)। अप्रतिरुग्योगविरतः शान्तिर्मुक्तिर्विवेकश्च ।। १११ ।। एतत्प्रत्याख्यानमातुरजन आपत्सु भावेन । अन्यतरत्प्रतिपन्नो जल्पन (यत् प्राप्तः) प्राप्नोति समाधिम् ॥११२।। एतस्मिन् निमित्ते प्रत्याख्याय यदि (यतिः) करोति कालम् । तत् प्रत्याख्यातव्यमनेनैकेनापि पदेन ।। ११३ ॥ मम मङ्गलमहन्तः सिद्धाः साधवः
H
॥१७॥
Jan Education
i
n
For Personal Private Use Only
Page #36
--------------------------------------------------------------------------
________________
तेसिं सरणोवगओ सावज्जं वोसिरामिति ॥ ११४ ॥ २४७ ॥ अरहंता मंगलं मज्झ, अरहंता मज्झ देवया । अरहंते कित्तत्ताणं, वोसिरामित्ति पावगं ॥ ११५ ।। २४८ ।। सिद्धा य मंगलं मज्झ, सिद्धा य मज्झ देवया । सिद्धे य कित्तइत्ताणं, वोसिरामित्ति पावगं ॥ ११३ ॥ २४९ ।। आयरिया मंगलं मज्झ, आयरिया मज्झ देवया । आयरिए कितइत्ताणं, वोसिरामिति पावगं ॥ ११७ ॥ २५० ॥ उज्झाया मंगलं मज्झ, उज्झाया मज्झ देवया । उज्झाए कि सत्ताणं, वोसिरामित्ति पावगं ॥ ११८ ॥ २५९ ॥ साहू य मंगलं मज्झ, साहू य मज्झ | देवया । साहू य कित्तइत्ताणं, वोसिरामित्ति पावगं ॥ ११९ ॥ २५२ ॥ सिद्धे उवसंपण्णो अरहंते केवलित्ति भावेणं । इत्तो एगयरेणवि पण आराहओ होइ ।। १२० ।। २५३ ॥ समुइण्णवेयणो पुण समणो हियएण किंपि चिंतिज्जा । आलंयणाई काई काऊण मुणी दुहं सहइ ? ॥ १२१ ॥ २५४ ॥ बेयणासु उइन्नासु, किं मे सन्तं श्रुतं च धर्मच । तेषां शरणमुपगतः सावद्यं व्युत्सृजामीति ॥ ११४ ॥ अर्हन्तो मङ्गलं मम अर्हन्तो मम देवताः । अर्हतः कीर्त्तयित्वा व्युत्सृजामीति पापकम् ।। ११५ ।। सिद्धाश्च मङ्गलं मम सिद्धाश्व मम देवताः । सिद्धांच कीर्त्तयित्वा व्युत्सृजामीति पापकम् ।। ११६ ।। आचार्या मङ्गलं मम आचार्या मम देवताः । आचार्यान् कीर्त्तयित्वा व्युत्सृजामीति पापकम् ॥ ११७ ॥ उपाध्याया मङ्गलं मम उपाध्याया मम देवताः । उपाध्यायान् कीर्त्तयित्वा व्युत्सृजामीति पापकम् ॥ ११८ ॥ साधवश्च मङ्गलं मम साधवश्च मम देवताः । सार्थैश्च कीर्त्तयित्वा व्युत्सृजामीति पापकम् ।। ११९ ॥ सिद्धानुपसंपन्नः अर्हतः केवलिन इति भावेन । एषामेकतरेणापि पदेनाराधको भवति ।। १२० ।। समुदीर्णवेदनः पुनः श्रमणो हृदये किमपि ( किं वि) चिन्तयेत् । आलम्बनानि कानि कृत्वा मुनिर्दुःखं सहते ? ॥ १२१ ॥ वेदनामुदीर्णा किं मम
For Personal & Private Use Only
Page #37
--------------------------------------------------------------------------
________________
३ महाप्र- निवेयए । किं वाऽऽलंबणं किच्चा, तं दुक्खमहियासए? ॥ १२२॥२५५ ॥ अणुत्तरेसु नरएसु, वेयणाओ अणु- अहंदादित्याख्यानं त्तिरा । पमाए वट्टमाणेणं, मए पत्ता अणंतसो॥ १२३ ॥ २५६ ॥ मए कयं इमं कम्म, समासज्ज अबोहिअंशरणं पता
पोराणगं इमं कम्मं, मए पत्तं अणंतसो॥ १२४ ॥ २५७॥ ताहिं दुक्खविवागाहिं, उवचिण्णाहिं तहिं तहिं । काहरणं च ॥१८॥
न य जीवो अजीवो उ, कयपुछो उ चिंतए ॥ १२५ ॥ २५८ ॥ अन्भुजुयं विहारं इत्थं जिणएसियं विउप- ११४-२९ सत्थं । नाउं महापुरिससेवियं अब्भुजुयं मरणं ॥ १२६ ॥ २५९॥ जह पच्छिमंमि काले पच्छिमतित्थयरदेसियमुयारं । पच्छा निच्छयपत्थं उवेमि अन्भुजुयं मरणं ॥ १२७ ॥ २६०॥ बत्तीसमंडियाहिं कडजोगी जोगसंगहबलेणं । उज्जमिऊण य बारसविहेण तवणेहपाणेणं ॥ १२८ ॥ २६१॥ संसाररंगमज्झे धिइबलववसायबद्धकच्छाओ । हंतूण मोहमल्लं हराहि आराहणपडागं ॥ १२९ ॥ २६२ ॥ पोराणगं च कम्मं खवेइ सत्त्वं (इति) निवेदयेत् । किं वाऽऽलम्बनं कृत्वा तद्दुःखमध्यास्ते ॥ १२२ ।। अनुत्तरेषु नरकेषु वेदना अनुत्तराः । प्रमादे वर्तमानेन मया प्राप्ता अनन्तशः ॥ १२३ ।। मया कृतमिदं कर्म समासाद्याबोधिकम् । पुराणमिदं कर्म मया प्राप्तमनन्तशः ॥ १२४ ।। ताभिर्दुःख-12 विपाकामिरुपचीर्णामिस्तत्र तत्र । न च जीवस्त्वजीवः कृतपूर्वस्तु (इति) चिन्तयेत् ॥ १२५ ॥ अभ्युद्यतं विहारमित्थं जिनदेशितं विद्वत्प्रश-| सम् । ज्ञात्वा महापुरुषसेवितमभ्युद्यतं मरणम् ।। १२६ ॥ यथा पश्चिमे काले पश्चिमतीर्थकरदिष्टमुपकारम् । पश्चान्निश्चयपथ्यमुप| याम्यभ्युद्यतं मरणम् ।।१२७।। द्वात्रिंशन्मण्डिकाभिः कृतयोगी योगसङ्ग्रहबलेन । उद्यम्य च द्वादशविधेन तपःस्नेहपानेन ॥१२८।। संसार
॥१८॥ रङ्गमध्ये धृतिबलव्यवसायबद्धकच्छः । हत्वा मोहमलं हराराधनापताकाम् ।। १२९ ।। युग्मम् । पुराणं च कर्म क्षपयति अन्यन्नवं च न
KAMAKAALCHURCANCIAL
62525
Jan Education
matina
For Personal & Private Use Only
Page #38
--------------------------------------------------------------------------
________________
अन्नं नवं च न चिणाइ । कम्मकलंकलवल्लिं छिंदइ संथारमारूढो ॥ १३० ॥ २६३ ॥ आराहणोवउत्तो सम्म दू काऊण सुविहिओ कालं । उक्कोसं तिन्नि भवे गंतूण लभिज्ज निवाणं ॥ १३१ ॥ २६४ ॥ धीरपुरिसपन्नत्तं
सप्पुरिसनिसेवियं परमघोरं । ओइण्णो हु सि रंग हरसु पडायं अविग्घेणं ॥ १३२॥ २६५ ॥ धीर ! पडागा
हरणं करेह जह तंमि देसकालंमि । सुत्तत्थमणुगुणंतो धिइनिच्चलबद्धकच्छाओ॥ १३३ ॥ २६६ ॥ चत्तारि: दूकसाए तिन्नि गारवे पंच इंदियग्गामे । हंता परीसहच{ हराहि आराहणपडागं ॥१३४॥ २६७ ॥ माऽऽया!
हु व चिंतिजा जीवामि चिरं मरामि व लहुंति । जइ इच्छसि तरि जे संसारमहोअहिमपारं ॥१३५॥२६८॥ जइ इच्छसि नित्थरि सोसि चेव पावकम्माणं । जिणवयणनाणदंसणचरित्तभावुलुओ जग्ग ॥ १३६॥ ॥२६९॥ दंसणनाणचरितं तवे य आराहणा चउक्खंधा। सा चेव होइ तिविहा उक्कोसा मज्झिम जहन्ना ॥१३७॥ चिनाति । कर्मकलङ्कबल्ली छिनति संस्तारकमारूढः ॥ १३० ॥ आराधनोपयुक्तः सम्यक् कृत्वा सुविहितः कालम् । उत्कर्षतस्त्रीन् भवान गत्वा लभते निर्वाणम् ॥ १३१ ॥ धीरपुरुषप्रज्ञप्तं सत्पुरुषनिषेवितं परमघोरम् । अवतीर्णोऽसि रङ्गे हर पताकामविनेन ॥ १३२ ॥ धीर! पताकाहरणं कुरु यथा तस्मिन् देशकाले । सूत्रार्थमनुगुणयन् धृतिनिश्चलबद्धकच्छः ॥ १३३ ॥ चतुरः कषायान् त्रीणि गौरवाणि पञ्चेन्द्रियग्रामम् । हत्वा परीषहच हरा(हरिष्यस्या)राधनापनाकाम् ।। १३४ ।। मा आत्मन् ! चिन्तयेर्जीवामि चिरं म्रिये वा लघु इति ।
यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ १३५ ॥ यदीच्छसि निस्तरीतुं सर्वेभ्य एव पापकर्मभ्यः । जिनवचनज्ञानदर्शनचारित्रभावोद्यतो ज.स.१६ जागृहि ।। १३६ । दर्शनज्ञानचारित्राणि तपशाराधना घत:कन्या । स चैव भवति त्रिविधा
मा नागा ।। १३७॥
MUSICALCUSSIAS
LOCALCACANCACANC4ACANC+
For Personel Private Use Only
Page #39
--------------------------------------------------------------------------
________________
आराधनाफलं १३०. ४२-१
महाप्रत्या-8॥२७०॥ आराहेऊण विऊ उक्कोसाराहणं चउक्खधं । कम्मरयविप्पमुक्को तेणेव भवेण सिज्झिज्जा
ख्यानं ॥१३८ ॥ २७१ ॥ आराहेऊण विऊ जहन्नमाराहणं चउक्खधं । सत्तट्ठभवग्गहणे परिणामेऊण सिज्झिज्जा भक्तपरिज्ञा ॥ १३९॥२७२ ॥ सम्मं मे सबभूएसु, वे मज्झ न केणइ । खामेमि सबजीवे, खमामऽहं सबजीवाणं ॥१४०॥
॥२७॥ धीरेणवि मरियवं काऊरिसेणविऽवस्स मरियवं । दुण्हंपि य मरणाणं वरं खु धीरत्तणे मरि ॥१४॥ ॥ २७४ ॥ एवं पञ्चक्खाणं अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो हविज्ज अहवावि सिज्झिज्जा ॥१४२ ॥ २७५ ॥ इति महापचक्खाणपइण्णं संमत्तं ॥३॥
अथ भत्तपरिणयं ॥४॥ नमिऊण महाइसयं महाणुभावं मुर्णि महावीरं । भणिमो भत्तपरिषणं निअसरणट्ठा परहा य ॥१॥२७६।।
आराध्य विद्वान् उत्कृष्टाराधनां चतुःस्कन्धाम् । कर्मरजोविप्रमुक्तस्तेनैव भवेन सिद्धयेत् ॥१३८॥ आराध्य विद्वान् जघन्यामाराधनां चतुःस्कधाम् । सप्ताष्टभवग्रहणैः परिणम्य सिद्धयेन् ॥ १३९ ।। साम्यं मे सर्वभूतेषु वैरं मम न केनचित् । क्षमयामि सर्वजीवान क्षाम्याम्यहं सर्वजीवानाम् ॥ १४० ॥ धीरेणापि मर्त्तव्यं कापुरुषेणापि अवश्यं मर्त्तव्यम् । द्वयोरपि मरणयोर्वरमेव धीरत्वेन मर्तुम् ॥ १४१ ।। एतप्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो भवेत् अथवाऽपि सिद्धयेत् ॥१४२।। इति महाप्रत्याख्यानप्रकीर्णकम् ॥३॥
अथ भक्तपरिज्ञाप्रकीर्णकम् ॥ नत्वा महातिशयं महानुभावं मुनि महावीरम् । भणामो भक्तपरिज्ञां निजस्मरणार्थ परार्थ च ॥१॥
31॥ १९ ॥
Page #40
--------------------------------------------------------------------------
________________
भवगहणभमणरीणा लहंति निघुइसुहं जमल्लीणा । तं कप्पदुमकाणणसुहयं जिणसासणं जयइ ॥२॥२७७॥ मणुअत्तं जिणवयणं च दुल्लहं पाविजण सप्पुरिसा!। सासयसुहिकरसिएहिं नाणवसिएहिं होअवं ॥३॥ ॥ २७८ ॥ अन्न सुहं भविणो संभरणीअं तयं भवे कल्लं । मग्गंति निरुवसग्गं अपवग्गसुहं बुहा तेणं ॥४॥ ॥ २७९ ॥ नरविवुहेसरसुक्खं दुक्खं परमत्थओ तयं चिंति । परिणामदारुणमसासयं च ज ता अलं तेण ॥५॥
॥ २८० ॥ जं सासयसुहसाहणमाणाआराहणं जिर्णिदाणं । ता तीए जइअचं जिणवयणविसुद्धबुद्धीहिं ॥३॥ है॥२८१ ॥ तं नाणदंसणाणं चारित्ततवाण जिणपणीआणं । जं आराहणमिणमो आणाआराहणं चिंति ॥७॥
॥ २८२ ॥ पञ्चज्जाए अन्भुजओऽवि आराहओ अहासुत्तं । अन्भुजअमरणेणं अविगलमाराहणं लहइ ॥८॥ ४॥ २८३ ॥ तं अन्भुजुअमरणं अमरणधम्मेहिं वन्निअं तिविहं । भत्तपरिन्ना इंगिणि पाओवगमं च धीरेहिं ॥२॥
भवगहनभ्रमणभन्ना लभन्ते निर्वृतिसुखं यदाश्रिताः । तत्कल्पदुमकाननसुखदं जिनशासनं जयति ॥ २ ॥ मनुजत्वं जिनवचनं न दुर्लभ प्राप्य सत्पुरुषाः! । शाश्वतसुखैकरसिकै ज्ञानावसितैर्भवितव्यम् ।। ३ ।। यदद्य सुखं भविनः स्मरणीयं तद्भवेत्कल्ये । मार्गयन्ति निरुपसर्गमपवर्गसुखं बुधास्तेन ॥ ४ ॥ नरविबुधेश्वरसौख्यं दुःखं परमार्थतस्तद् ब्रुवते । परिणामदारुणमशाश्वतं च यत्तद् अलं तेन ॥ ५ ॥ | यत् शाश्वतसुखसाधनमाज्ञाया आराधनं जिनेन्द्राणाम् । तत्तस्यां यतितव्यं जिनवचनविशुद्धबुद्धिभिः ॥ ६ ॥ तत् ज्ञानदर्शनयोश्चारित्र
तपसोः (च) जिनप्रणीतानाम् । यदाराधन मिदमाज्ञाया आगधनं युवते ॥ ७ ॥ प्रत्रयायामभ्युद्यतोऽपि आराधको यथासूत्रम् । अभ्युदातXमरणेनाविकलामाराधनां लभते ॥८॥ तदभ्युदतमरणममरणधर्मभिर्वणि त्रिविषम । भक्कारिक्षा इङ्गिनी पादपोपगमनं च (इति) धीरे।९।।।।
CALCANCEBCALCRICA
स
Far
P
al Private Use Only
Jan Education
Page #41
--------------------------------------------------------------------------
________________
आज्ञाराधनं सपरिकर्मादि
भक्तपरिज्ञा
॥२८४ ॥ भत्तपरिन्नामरणं दुविहं सविआरमो य अविआरं । सपरक्कमस्स मुणिणो संलिहिअतणुस्स
सविआरं ॥१०॥ २८५ ॥ अपरक्कमस्स काले अप्पहुप्पतमि जं तमविआरं । तमहं भत्तपरिन्नं जहापरिन्नं ॥२०॥ भणिस्सामि ॥११॥ २८६ ॥ धिइबलविअलाणमकालमचुकलिआणमकयकरणाणं । निरवजमज्जकालिअज
ईण जुग्गं निरुवस्सग्गं ॥१२॥२८७ ॥ परम(पसम)सुहसप्पिवासो असोअहासो सजीविअनिरासो । विसयसुहविगयरागो धम्मुजमजायसंवेगो ॥१३॥ २८८ ॥ निच्छिअमरणावत्थो वाहिग्घत्यो जई गिहत्यो
वा । भविओ भत्तपरिन्नाइ नायसंसारनिग्गुन्नो ॥ १४ ॥२८९ ॥ पच्छायावपरद्धो पियधम्मो दोसदूसणसहै यहो । अरहइ पासत्याईवि दोसदोसिल्लकलिओऽवि ॥ १५ ॥ २९० ॥ वाहिजरमरणमयरो निरंतरुप्पत्तिनीर
निकुरंबो । परिणामदारुणदुहो अहो दुरंतो भवसमुद्दो ॥ १६ ॥ २९१ ।। इअ कलिउण सहरिसं गुरुपामूलेऽ. भक्तपरिज्ञामरणं द्विविधं सविचारमविचारं च । सपराक्रमस्य मुनेः संलिखिततनोः सविचारम् ॥ १०॥ अपरिकर्मणः काले अप्रभवति | यत्तदविचारम् । तमहं भक्तपरिज्ञं यथापरिज्ञं भणिष्यामि ॥ ११ ॥ धृतिबलविकलानामकाल मृत्युकलितानामकृतकरणानाम् । निरवद्यमद्यकालीनयतीनां योग्यं निरुपसर्गम् ॥ १२ ॥ परम(प्रशम)सुखसत्पिपासोऽशोकहासः स्वजीवितनिरासः । विषयसुखविगतरागो धर्मोद्यमजातसंवेगः ।। १३ ।। निश्चितमरणावस्थो व्याधिप्रस्तो यतिर्गृहस्थो वा । भव्यो भक्तपरिज्ञायां ज्ञातसंसारनैर्गुण्यः ॥ १४ ॥ प्रारब्धपश्वात्तापः प्रियधर्मा दोपदूषणसतृष्णः । अर्हति पार्श्वस्थादिरपि दोपदोपवत्कलितोऽपि ।। १५ ।। व्याधिजरामरणमकरो निरन्तरोत्पत्तिनीरनि- कुरुम्बः । परिणामदारुणदुःखोऽहो! दुरन्तो भवसमुद्रः ।।१६।। इति कलयित्वा सहपं गुरुपादमूलेऽभिगम्य विनयेन । भालतलमिलितकर
॥२०॥
Jan Education n
ation
For Personal Private Use Only
Page #42
--------------------------------------------------------------------------
________________
भिगम्म विणएणं । भालयलमिलिअकरकमलसेहरो वंदिर भणइ ॥ १७ ॥ २९२ ॥ आरुहिअमहं सुपुरिस! | भत्तपरिन्नापसत्थयोहित्थं । निजामएण गुरुणा इच्छामि भवन्नवं तरि ॥ १८ ॥ २९३ ॥ कारनामयनीसंदमुंदरो सोऽवि से गुरू भणइ । आलोअणवयखामणपुरस्सरं तं पवज्जेसु ॥१९॥ २९४ ॥ इच्छामुत्ति भणित्ता भत्तीबहुमाणसुद्धसंकप्पो । गुरुणो विगयावाए पाए अभिवंदिउं विहिणा ॥२०॥ २९५ ॥ सल्लं उद्धरिअमणो संवेगुधे अतिवसद्धाओ। जं कुणइ सुद्धिहे सो तेणाराहओ होइ ॥ २१ ॥२९६ ॥ अह सो आलोअणदोसवजिअं उजुअं जहाऽऽयरिअं। बालुव्व बालकालाउ देइ आलोअणं सम्मं ॥२२॥ २९७ ॥ ठविए पाय|च्छित्ते गणिणा गणिसंपयासमग्गेणं । सम्ममणुमनिअ तवं अपावभावो पुणो भणइ ॥ २३ ॥ २९८ ॥ दारुणदुहजलयरनिअरभीमभवजलहितारणसमत्थे । निप्पचवायपोए महत्वए अम्ह उक्खिवसु ॥ २४ ॥ २९९॥
GACASCARDASTRAIGANGA
कमलशेखरो वन्दित्वा भणति ॥ १७ ।। आरुह्याहं सुपुरुष! भक्तपरिज्ञाप्रशस्तपोतम् । निर्यामकेन गुरुणा इच्छामि भवार्णवं तरीतुम् ॥१८॥ | कारुण्यामृतनिस्स्यन्दसुन्दरः सोऽपि तस्य गुरुर्भणति । आलोचनाव्रतक्षामणापुरस्सरं तत् प्रपद्यस्व ॥ १९ ।। इच्छामीति भणित्वा भक्ति| बहुमानशुद्धसङ्कल्पः । गुरोविगतापायौ पादावभिवन्द्य विधिना ।। २० ॥ शल्यमुद्ध मनाः संवेगोद्वेगतीप्रश्रद्धाकः । यत् करोति शुदिहेतोः स तेनाराधको भवति ।। २१ ।। अथ स आलोचनादोपवर्जितं जुकं यथाऽऽचीर्णम् । बाल इव बालकालाहदायालोचनां सम्यक् ।।२२।। स्थापिते प्रायभित्ते गणिना गणिमम्पममप्रेण । सम्यगनमा नपोऽपापभावः पनर्भणति ॥ २३ ॥ दारुणदःखजलचरनिकरमीमभवजल-11
Jan Education r
ational
For Personal Private Use Only
Page #43
--------------------------------------------------------------------------
________________
॥२१॥
भक्तपरिज्ञा जइवि स खंडिअचंडो अखंडमहत्वओ जई जइवि। पवजवउहावणमुट्ठावणमरिहइ तहावि ॥ २५ ॥ ३००॥ महाव्रतो
पहुणो सुकयाणत्तिं भवा पञ्चप्पिणंति जह विहिणा । जावजीवपइण्णाणत्तिं गुरुणो तहा सोऽवि ॥२२॥३०१॥[६ क्षेपः संघ
जो साइआरचरणो आउदिअदंडखंडिअवओ वा । तह तस्सवि सम्ममुवट्ठिअस्स उट्ठावणा भणिआ ॥२७॥ | पूजादि 8॥३०२॥ तत्तो तस्स महत्वयपवयभारोनमंतसीसस्स । सीसस्स समारोवइ सुगुरूवि महत्वए विहिणा ॥२८॥ १७-३१
॥३०३ ॥ अह हुज्ज देसविरओ सम्मत्तरओ रओ अ जिणधम्मे । तस्सवि अणुवयाई आरोविजंति सुद्धा
॥२९॥ ३०४॥ अनियाणोदारमणो हरिसवसविसकंचुयकरालो । पूएइ गुरुं संघं साहम्मिअमाइ भत्तीए 5॥३०॥३०५॥ निअदबमपुवजिणिंदभवणजिणबिंयवरपइट्टासु । विअरइ पसत्थपुत्थयसुतित्थतित्थयरपूआसु
॥ ३१॥ ३०६ ॥ जइ सोऽवि सवविरईकयाणुराओ विसुद्धमइकाओ । छिन्नसयणाणुराओ विसयविसाओ धितारणसमर्थेन । निष्प्रत्यपायं महात्रतपोतेनास्मान् उत्क्षिप ॥२४॥ यद्यपि स खण्डितचण्डोऽखण्डमहावतो यतिर्यद्यपि । प्रत्रज्यात्रतोपस्थापन उत्थानमर्हति तथापि ॥ २५ ॥ प्रभोः सुकृताज्ञप्तिं भृत्याः प्रत्यर्पयन्ति यथा विधिना । यावजीवप्रतिज्ञाऽऽज्ञप्तिं गुरोस्तथा सोऽपि ॥२६॥ यः सातिचारचरण आकुट्टीदण्डखण्डितत्रतो वा । तथा तस्यापि सम्यगुपस्थितस्योपस्थापना भणिता ।। २७ ।। ततस्तस्य महात्रतपर्वतभा| रावनमच्छीर्षस्य शी समारोपति सुगुरुरपि महाव्रतानि विधिना ।। २८ ॥ अथ भवेद्देशविरतः सम्यक्त्वरतो रतश्च जिनवचने । तस्याप्यनुत्रतान्यारोन्यन्ते शुद्धानि ।। २९ ।। अनिदानोदारमना हर्पवशविसर्पद्रोमाञ्चकचककरालः । पूजयति गुरुं सङ्घ साधर्मिकादिं च भक्त्या ॥ २१॥ ॥ ३० ॥ निजद्रव्यमपूर्वजिनेन्द्रभवनजिनविम्बवरप्रतिष्ठासु । वितरति प्रशस्तपुस्तकसुतीर्थतीर्थकरपूजासु ॥ ३१ ॥ यदि सोऽपि सर्व
404040CC
25
For Personal Private Use Only
Page #44
--------------------------------------------------------------------------
________________
ताविरत्तो अ॥ ३२ ॥ ३०७ ॥ संथारयपवनं पवज्जइ सोऽवि निअम निरवजं । सबविरइप्पहाणं सामाइअच
रित्तमारुहइ ॥ ३३ ॥ ३०८ ॥ अह सो सामाइअधरो पडिवन्नमहत्वओ अ जो साह । देसविरओ अ चरिमं पञ्चक्खामित्ति निच्छइओ ॥ ३४ ॥ ३०९॥ गुरुगुणगुरुणो गुरुणो पयपंकय नमिअमत्थओ भणइ । भयवं:18 भत्तपरिन्नं तुम्हाणुमयं पवजामि ॥ ३५ ॥ ३१० ॥ आराहणाइ खेमं तस्सेव य अप्पणो अ गणिवसहो। दिवेण निमित्तेणं पडिलेहइ इहरहा दोसा ॥ ३६॥ ३११ ॥ तत्तो भवचरिमं सो पच्चक्खाइत्ति तिविहमाहारं ।। उक्कोसिआणि दवाणि तस्स सवाणि दंसिजा ॥३७॥ ३१२॥ पासित्तु ताई कोई तीरं पत्तस्सिमेहिं किं मज्झ ? । देसं च कोइ भुच्चा संवेगगओ विचिंतेइ-॥ ३८ ॥ ३१३ ॥ किं चत्तं नोवभुत्तं मे, परिणामासुई सुई।
425445454595
विरतिकृतानुरागो विशुद्धमतिकायः । छिन्नस्वजनानुरागो विषयविषाद्विरक्तश्च ।। ३२ ॥ संस्तारकप्रत्रज्यां प्रतिपद्यते सोऽपि नियमानिरवद्याम । सर्वविरतिप्रधानं सामायिकचारित्रमारोहति ॥ ३३ ॥ अथ स सामायिकधरः प्रतिपन्नमहात्रतश्च यः साधुः । देशविरतश्च चरमं प्रत्याख्यामीति निश्चयवान ।। ३४ ।। गुरुगुणगुरोर्गुरोः पदपङ्कजे नतमस्तको भणति । भगवन् ! भक्तपरिज्ञां युष्माकमनुमतां प्रपद्ये ।। ३५।। | आराधनायां क्षेमं तस्यैव चात्मनश्च गणिवृषभः । दिव्येन निमित्तेन प्रतिलिखतीतरथा दोषाः ।। ३६ ।। ततो भवचरम स प्रत्याख्याति इति | त्रिविधमाहारम । उत्कृष्टानि सर्वाणि द्रयाणि तस्मै दर्शयेत् ॥ ३७ ॥ दृष्ट्वा तानि कश्चित्तीरं प्राप्तस्यैभिः किं मम? । देश च कश्विद् भुक्त्या संवेगगतो विचिन्तयेत् ।। ३८ ।। मयोपभुक्तं मन् किं न त्यक्तं ? गुच्यपि परिणामाशुचि । दृष्टसारः सुखं ध्यायति चोदनैपाऽवसीदनः।
For Personal
Private Use Only
Page #45
--------------------------------------------------------------------------
________________
भक्तपरिज्ञा
द्रव्यदर्श
॥२२॥
CACANCCRACK
दिवसारो सुहं झाइ, चोअणेसाऽवसीअओ ॥ ३९॥३१४ ॥ उअरमलसोहणट्ठा समाहिपाणं मणुन्नमेसो|ऽवि । महुरं पजेअबो मंदं च विरेयणं खमओ ॥ ४० ॥ ३१५॥ एलतयनागकेसरतमालपत्तं ससफरं दुद्धं । नादि |पाऊण कढिअसीअलसमाहिपाणं तओ पच्छा ॥४१॥ ३१६ ॥ महुरविरेअणमेसो कायबो फोफलाइदहित प्रत्याख्यानिवाविओ अ अग्गी समाहिमेसो सुहं लहइ ॥ ४२ ॥ ३१७ ॥ जावजीवं तिविहं आहारं वोसिरह इहं | नम् खवगो । निजवगो आयरिओ संघस्स निवेअणं कुणइ ॥ ४३ ॥ ३१८ ॥ आराहणपच्चइ खमगस्स य निरु-18|३२-४६ वसग्गपञ्चइअं । तो उस्सग्गो संघेण होइ सवेण कायवो ॥ ४४ ॥ ३१९ ॥ पञ्चक्खाविंति तओ तं ते खमयं| चउबिहाहारं । संघसमुदायमझे चिइवंदणपुषयं विहिणा ॥ ४५ ॥ ३२०॥ अहवा समाहिहे सागारं चयइ| तिविहमाहारं । तो पाणयंपि पच्छा वोसिरिअचं जहाकालं ॥४६॥ ३२१॥ तो सो नमंतसिरसंघडंतकर-18 ॥ ३९ ॥ उदरमलशोधनार्थ समाधिपानं मनोज्ञमेषोऽपि । मधुरं पातव्यः मन्दं च विरेचनं क्षपकः ॥ ४० ॥ एलात्वग्नागकेशरतमाल-| पत्रयुतं सशर्करं दुग्धम् । पाययित्वा कथितशीतलसमाधिपानं ततः पश्चात् ॥ ४१ ॥ मधुरविरेचनमेष कर्त्तव्यः पुंस्फलादिद्रव्यैः । निर्वा-1
पिताग्निश्च समाधिमेष सुखं लभते ॥ ४२ ॥ यावजी त्रिविधमाहारं व्युत्सृजतीह क्षपकः । निर्यामक आचार्यः सङ्घाय निवेदनं करोति | G||४३ ॥ आराधनाप्रत्ययं क्षपकस्य च निरुपसर्गप्रत्ययम् । तत उत्सर्गः सङ्ग्रेन भवति सर्वेण कर्त्तव्यः ॥ ४४ ॥ प्रत्याख्यापयन्ति ततस्तं | ते क्षपकं चतुर्विधाहारम् । सङ्गसमुदायमध्ये चैत्यवन्दनपूर्वकं विधिना ॥ ४५ ॥ अथवा समाधिहेतोः साकारं यजति त्रिविधमादारम ||VI॥२२॥ | ततः पानकमपि पश्चाद् व्युत्स्रष्टव्यं यथाकालम् ।। ४६ ॥ ततः स नमच्छिरःसंघटमानकरकमलशेखरो विधिना । क्षमयति सर्वसङ्घ
For Personal
en
Page #46
--------------------------------------------------------------------------
________________
Jain Education Internationa
W
कमलसेहरो विहिणा । खामेह सङ्घसंघ संवेगं संजणेमाणो ॥ ४७ ।। ३२२ ।। आयरिअ उवज्झाए सीसे साह-म्मिए कुलगणे य । जे मे केइ कसाया सबै तिविहेण खामेमि ॥ ४८ ॥ ३२३ || सबै अवराहपए खामेह (मि) अहं खमेड मे भयवं । अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स ॥ ४९ ॥ ३२४ ॥ इअ वंदणखमणगरिहणाहिं भवसयसमज्जिअं कम्मं । उवणेड़ खणेण खयं मिआवई रामपत्ति ।। ५० ।। ३२५ ॥ अह तस्स महवयसुट्ठिअस्स जिणवयणभाविअमइस्स । पञ्चक्खायाहारस्स तिवसंवेगसुहयस्स ॥ ५१ ॥ ३२३ ॥ आराहणलाभाओ कयत्थमप्पाणयं मुर्णतस्स । कलुसकलतरणलट्ठि अणुसट्ठि देइ गणिवसहो ॥ ५२ ॥ ३२७ ॥ कुग्गहपरूढमूलं मूला उच्छिंद बच्छ । मिच्छत्तं । भावेसु परमतत्तं सम्मत्तं सुत्तनीईए ॥ ५३ ॥ ३२८ ॥ भित्तिं च कुणसु तिवं गुणाणुराएण बीअरायाणं । तह पंचनमुकारे पवयणसारे रई कुणसु ॥ ५४ ॥ ३२९ ॥
संवेगं संजनयन् ॥ ४७ ॥ आचार्योपाध्यायाः शिष्याः साधर्मिकाच कुलगणौ च । ये मया केचित् कपायिताः सर्वान् त्रिविधेन क्षमयामि ॥ ४८ ॥ सर्वाण्यपराधपदानि क्षमयाम्यहं क्षाम्यतु मयि भगवन् ! । अहमपि क्षमयामि शुद्धो गुणसङ्घातस्य सङ्घस्य ॥ ४९ ॥ इति वन्दनक्षामणागर्हणैर्भवशतसमर्जितं कर्म । उपनयति क्षणेन क्षयं राजपत्नी मृगावतीव ॥ ५० ॥ अथ तस्य महाव्रतसुस्थितस्य जिनवचनभावितमतेः । प्रत्याख्याताहारस्य तीव्रसंवेगसुखगस्य ।। ५१ ॥ आराधनालाभात् कृतार्थमात्मानं मन्यमानस्य । कलुपकलतरणयष्टिमनुशास्तिं ददाति गणियूपभः ।। ५२ ।। कुमहप्ररूढमूलं मूलादुच्छिन्द्धि वत्स ! मिथ्यात्वम् । भावय परमतत्त्वं सम्यक्त्वं नया ॥ ५३ ॥ भक्ति च
For Personal & Private Use Only
Page #47
--------------------------------------------------------------------------
________________
रादि
भक्तपरिज्ञा सुविहिअहिअनिज्झाए सज्झाए उजुओ सया होसु । निचं पंचमहबयरक्खं कुण आयपचक्खं ॥५५॥
॥३३०॥ उज्झसु निआणसल्लं मोहमहलं सुकम्मनिस्सल्लं । दमसु अ मुणिंदसंदोहनिदिए इंदिअमयंदे ॥५६॥3 ॥२३॥
॥ ३३१ ॥ निवाणसुहावाए विइन्ननिरयाइदारुणावाए। हणसु कसायपिसाए विसयतिसाए सइसहाए ॥५७॥ मिथ्यात्व. #॥ ३३२ ॥ काले अपहुप्पंते सामन्ने सावसेसिए इम्हि । मोहमहारिउदारणअसिलहि सुणसु अणुसद्धिं ॥५८॥ त्यागः 3॥३३३ ॥ संसारमूलबीअंमिच्छत्तं सबहा विवजेहि । सम्मत्ते दढचित्तो होसु नमुक्कारकुसलो अ॥ ५९॥ ४७-६० F॥ ३३४ ॥ मगतिण्हि आहि तो मन्नंति नरा जहा सतण्हाए । सुक्खाई कुहम्माओ तहेव मिच्छत्तमूढमणो
॥६०॥ ३३५ ॥ नवि तं करेइ अग्गी नेअ विसं नेअ किण्हसप्पो अ । जं कुणइ महादोसं तिचं जीवस्स
CANCICROMANCECACANChM
कुरु तीनां गुणानुरागेण वीतरागाणाम् । तथा पञ्चनमस्कारे प्रवचनसारे रतिं कुरु ॥ ५४॥ सुविहितहित (हृदय)
निया॑ते स्वाध्याये उद्यतः सदा भव । नित्यं पञ्चमहात्रतरक्षां कुर्वात्मप्रत्यक्षाम् ॥ ५५ ॥ उज्झ निदानशल्यं मोहमहत्तरं सुकर्मनिःशल्यम् । दाम्य च | मुनीन्द्रसन्दोहनिन्दितानिन्द्रियमृगेन्द्रान् ॥ ५६ । निर्वाणसुखापायान् वितीर्णनरकादिदारुणापातान् । जहि कषायपिशाचान विषयतृष्णायाः
सदा सहायान् ।। ५७ ।। कालेऽप्रभवति श्रामण्ये सावशेपिते इदानीम् । मोहमहारिपुदारुणासियष्टिं शृण्वनुशास्तिम् ।। ५८ ॥ संसार| मूलबीजं मिथ्यात्वं सर्वथा विवर्जय । सम्यक्त्वे दृढचित्तो भव नमस्कारकुशलश्च ।। ५९ ॥ मृगतृष्णासु तोयं मन्वते नरा यथा खतृष्णया । सौख्यानि कुधर्मान् तथैव मिथ्यात्वमूढमनाः ।। ६०॥ नैव तत्करोत्यग्निः नैव विषं नैव कृष्णसर्पश्च । यं करोति महादोषं तीनं. ४
SAMACA
॥२३॥
Jan Education
For Personal Private Use Only
maio
Page #48
--------------------------------------------------------------------------
________________
मिच्छत्तं ॥ ११॥ ३३६॥ पावइ इहेव बसणं तुरुमिणिदत्तुब दारुणं पुरिसो । मिच्छत्तमोहिअमणो साहुपओसाउ पावाओ ॥ ६२॥ ३३७ ।। मा कासि तं पमायं सम्मत्ते सबदुक्खनासणए । जं सम्मत्तपइहाई नाणतवविरिअचरणाई ॥ १३॥ ॥ ३३८ ॥ भावाणुरायपेमाणुरायसुगुणाणुरायरत्तो अ । धम्माणुरायरत्तो अ होसु जिणसासणे निचं ॥ ६४ ॥ ३३९ ॥ दसणभट्ठो भट्ठो न हु भट्ठो होइ चरणपन्भट्ठो । सणमणुपत्तस्स हु परिअडणं नत्थि संसारे ।। ६५॥३४०॥ दंसणभट्ठो भट्ठो दंसणभट्ठस्स नत्थि निवाणं । सिझंति चरणरहिआ दसणरहिआ न सिझंति ॥३६॥३४१॥ सुद्धे सम्मत्ते अविरओऽवि अजेइ तित्थयरनामं । जह आगमेसिभद्दा हरिकुलपहुसेणिआईया ॥ ६७॥३४२॥ कल्लाणपरंपरयं लहंति जीवा विसुद्धसम्मत्ता । सम्मइंसणरयणं न:ग्घह ससुरासुरे लोए ॥ १८॥ ३४३ ॥ तेलुफस्स पहुत्तं लडूणवि परिवडंति कालेणं । सम्मत्तं पुण लद्धं अक्खजीवस्य मिथ्यात्वम् ।। ६१ ॥ प्राप्नोतीहैव व्यसनं तुरुमिणीदत्त इव दारुणं पुरुषः । मिथ्यात्वमोहितमनाः साधुप्रद्वेषात् पापात् ॥ ६२ ॥ मा कास्त्विं प्रमादं सम्यक्त्वे सर्वदुःखनाशके । यत्सम्यक्त्वप्रतिष्ठानि ज्ञानतपोवीर्यचरणानि ।। ६३ ।। भावानुराग-प्रेमानुराग-सुगुणानुरागरक्तश्च । धर्मानुरागरक्तश्च भव जिनशासने नित्यम् ।। ६४ ॥ दर्शनभ्रष्टो भ्रष्टो नैव भ्रष्टो भवति चरणप्रभ्रष्टः । दर्शनमनुप्राप्तस्य पर्यटनं नास्त्येव संसारे ॥६५॥ दर्शनभ्रष्टो भ्रष्टो भ्रष्टदर्शनस्य नास्ति निर्वाणम् । सिद्धयन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति ॥ ६६ ॥ शुद्ध सम्यक्त्वेऽप्यविरतोऽप्यर्जयति तीर्थकरनाम । यथाऽऽगमिष्यद्भद्रा हरिकुलप्रभुश्रेणिकादिकाः ।। ६७ ॥ कल्याणपरम्परां लभन्ते जीवा | विशुद्धसम्यक्त्वाः । सम्यगदर्शनरत्रं नार्घति ससुरासुरे लोके ॥ ६८ ।। त्रैलोक्यस्य प्रभुत्वं लब्ध्वाऽपि परिपतन्ति कालेन । सम्यक्त्वं
SARAKASARAN
For Personal Private Use Only
Jan Education
Page #49
--------------------------------------------------------------------------
________________
सम्यक्त्वं भक्तिश्च ६१-७६
भक्तपरिज्ञायसुक्खं लहइ मुक्खं ॥ ६९॥३४४ ॥ अरिहंतसिद्धचेइयपवयणआयरिअसवसाहूसुं । तिवं करेसु भत्तिं तिग-15
रणसुद्धेण भावेणं ॥७॥ ३४५ ॥ एगावि सा समत्था जिणभत्ती दुग्गई निवारेउं । दुलहाई लहावेउं आ॥ २४॥
सिद्धि परंपरसुहाई॥७१ ॥ ३४६॥ विज्जावि भत्तिमंत्तस्स सिद्धिमुवयाइ होइ फलया य । किं पुण निव्वइ
विजा सिज्झिहिइ अभत्तिमंतस्स? ॥ ७२ ॥ ३४७ ॥ तेसिं आराहणनायगाण न करिज जो नरो भत्ति। दधणिअंपि उज्जमंतो सालिं सो जसरे ववइ ॥ ७३ ॥ ३४८ ॥ बीएण विणा सस्सं इच्छइ सो वासमन्भएण
|विणा । आराहणमिच्छंतो आरायभत्तिमकरंतो ॥७४ ॥ ३४९॥ उत्तमकुलसंपत्तिं सुहनिप्फत्तिं च कुणइ |जिणभत्ती । मणियारसिटिजीवस्स ददुरस्सेव रायगिहे ॥ ७५ ॥ ३५० ॥ आराहणापुरस्सरमणन्नहियओ विसुद्धलेसाओ । संसारकखयकरणं तं मा मुंची नमुक्कारं ॥ ७६ ॥ ३५१ ॥ अरिहंतनमुक्कारोऽवि हविज जो पुनर्लब्ध्वाऽक्षयसौख्यं लभते मोक्षम् ॥ ६९ ॥ अर्हत्सिद्धचैत्यप्रवचनाचार्यसर्वसाधुपु । तीत्रां कुरु भक्तिं त्रिकरणशुद्धेन भावेन ॥ ७० ॥ एकाऽपि सा समर्था जिनभक्तिर्दुर्गतिं निवारयितुम् । दुर्लभानि लम्भयितुं आसिद्धेः परम्परसुखानि ।। ७१ ॥ विद्याऽपि भक्तिमतः सिद्धिमुपयाति भवति फलदा च । किं पुनर्निवृतिविद्या सेत्स्यत्यभक्तिमतः? ॥ ७२ ॥ तेषामाराधनानायकानां न कुर्याद् यो नरो भक्तिम् । बाढमप्युद्यच्छन् शालिं स ऊपरे वपति ॥ ७३ ।। बीजेन विना शस्यमिच्छति स वर्षामभ्रकेण विना । आराधनामिच्छन् आराधकभक्ति| मकुर्वन् ।। ७४ ॥ उत्तमकुलसंप्राप्तिं सुखनिष्पत्तिं च करोति जिनभक्तिः । मणिकारश्रेष्ठिजीवस्य दर्दुरस्येव राजगृहे ।। ७५ ॥ आराधना| पुरस्सरमनन्यहृदयो विशुद्धलेश्याकः । संसारक्षयकरणं तं मा मुञ्च नमस्कारम् ।। ७६ ।। अर्हन्नमस्कारो भवेदेकोऽपि यो मरणकाले ।
SARALLER
॥२४॥
Jan Education email
For Personal Private
Page #50
--------------------------------------------------------------------------
________________
ACARALA
मरणकाले । सो जिणवरेहिं दिट्ठो संसारुच्छेअणसमत्थो ॥ ७७॥ ३५२॥ मिठो किलिट्टकम्मो नमो जिणागंतिसुकयपणिहाणो । कमलदलक्खो जक्खो जाओ चोरुत्ति सूलिहओ ॥ ७८ ॥ ३५३ ॥ भावनमुक्कारविवजिआइं जीवेण अकयकरणाई । गहियाणि अ मुक्काणि अ अणंतसो दवलिंगाई॥७९॥ ३५४ ॥ आराहणापडागागहणे हत्थो भवे नमोकारो । तह सुगइमग्गगमणे रहुन्छ जीवस्स अप्पडिहो॥८०॥ ३५५ ॥ अन्नाणीऽवि अ गोवो आराहित्ता मओ नमुक्कारं । चंपाए सिद्विसुओ सुदंसणो विस्सुओ जाओ ॥ ८१ ॥ ३५६ ॥ विजा जहा पिसायं सुवउत्ता करेइ पुरिसवसं । नाणं हिअयपिसायं सुद्वउत्तं तह करेइ ॥ ८२ ॥ ३५७ ॥ उवसमइ किण्हसप्पो जह मंतेण विहिणा पउत्तेणं । तह हिययकिण्हसप्पो सुवउत्तेण नाणेणं ॥८३॥ ३५८॥ जह मकडओ खणमवि मज्झत्थो अच्छिउं न सक्के । तह खणमवि मज्झत्थो विसएहिं विणा न होइ मणो ॥ ८४ ॥ ३५९ ॥ तम्हा स उहिउमणो मणमक्कडओ जिणोषएसेणं । काउं सुत्तनिषद्धो रामेअबो सुहज्झाणे जिनवरैः स संसारोच्छेदनसमर्थो दृष्टः ।। ७७ ।। मेण्ठः क्लिष्टकर्मा नमो जिनेभ्य इति सुकृतप्रणिघानः । कमलदलाख्यो यक्षो जातश्चौर इति शूलिहतः ॥ ७८ ।। भावनमस्कारविवर्जितानि जीवेनाकृतकरणानि । गृहीतानि च मुक्तानि चाऽनन्तशो द्रव्य लिगानि ।। ७९ ॥ आराधनापताकामहणे हस्तो भवेन्नमस्कारः । तथा सुगतिमार्गगमने रथ इव जीवस्याप्रतिहतः ॥ ८० ।। अज्ञान्यपि च गोप आराध्य नमस्कार मृतः । चम्पायां श्रेष्ठिसुतः भुदर्शनो विश्रुतो जातः ॥ ८१ ॥ विद्या यथा पिशाचं सुष्टुपयुक्का करोति पुरुपवशम् । ज्ञानं हृदयपिशाचं सुष्पमुक्तं तथा करोति ।। ८२ ॥ उपशाम्यति कृष्णसर्पो यथा मत्रेण विधिना प्रयुक्तेन । तथा हृदयकृष्णसर्पः मुश्पयुकेन ज्ञानेन ।।८३।।
AAAAAACALCALCACANCY
Jan Education
matina
For Personal Private Use Only
Page #51
--------------------------------------------------------------------------
________________
भक्तपरिज्ञा
॥२५॥
॥८५॥३६०॥ सूई जहा ससुत्ता न नस्सई कयवरंमि पडिआवि। जीवोऽवि तह ससुत्तो न नस्सइ गओवि |संसारे ॥ ८६ ॥ ३६१ ॥ खंडसिलोगेहि जवो जइ ता मरणाउ रक्खिओ राया। पत्तो अ सुसामन्नं किं पुण3.
दयाच जिणउत्तमुत्तेणं? ॥ ८७ ॥ ३६२ ॥ अहवा चिलाइपुत्तो पत्तो नाणं तहाऽमरत्तं च । उवसमविवेगसंवरपयसुमरणमित्तसुअनाणो ॥८८॥३६३ ॥ परिहर छज्जीववहं सम्मं मणवयणकायजोगेहिं । जीवविसेसं नाउं जावजीवं पयत्तेणं ॥ ८९॥ ३६४ ॥ जह ते न पिअं दुक्खं जाणिअ एमेव सबजीवाणं । सवायरमुवउत्तो अत्तोवम्मेण कुणसु दयं ॥९० ॥ ३६५ ॥ तुंगं न मंदराओ आगासाओ विसालयं नस्थि । जह तह जयंमि जाणसु धम्ममहिंसासम नत्थि ॥ ९१ ।। ३६६ ॥ सवेवि य संबंधा पत्ता जीवेण सवजीवहिं । तो मारतो
BCCAMSALAAAAABC
KASARNASSANAAAAAA
| यथा मर्कटः क्षणमपि मध्यस्थः स्थातुं न शक्नोति । तथा क्षणमपि मध्यस्थं विषयैर्विना न भवति मनः ।। ८४ ॥ तस्मात्स उत्थातुमना | मनोमर्कटो जिनोपदेशेन । कृत्वा सूत्रनिबद्धो रमयितव्यः शुभे ध्याने ॥ ८५॥ शूची यथा ससूत्रा न नश्यति कचवरे पतिताऽपि । जीवो| ऽपि तथा ससूत्रो न नश्यति गतोऽपि संसारे ।। ८६ ।। खण्डश्लोकैर्यवर्षियदि तावन्मरणाद्रक्षितो राजा । प्राप्तश्च सुश्रामण्यं किं पुनर्जिनोक्तसूत्रेण ? ॥८७॥ अथवा चिलातीपुत्रो ज्ञान प्राप्तस्तथाऽमरत्वं च । उपशमविवेकसंवरपदस्मरणमात्रश्रुतज्ञानः ॥ ८८॥ परिहर पइजीववधं सम्यग् मनोवचनकाययोगैः । जीवविशेष ज्ञात्वा यावजीवं प्रयनेन ।। ८९ ॥ यथा ते न प्रियं दुःखं ज्ञात्वैवमेव सर्वजीवानाम । सर्वादरेणोपयुक्त आत्मीपम्येन कुरु दयाम् ॥ ९॥ तुझं न मन्दरात् आकाशाद्विशालं नास्ति । यथा तथा जगति जानीहि धर्मोऽहिंसासमो
॥२५॥
Jan Education
For Personal Private Use Only
Page #52
--------------------------------------------------------------------------
________________
*
| जीवे मारह संबंधिनो सबे ॥ ९२ ॥ ३६७ ॥ जीववहो अप्पवहो जीवदया अप्पणो दया होइ। ता सङ्घजीवहिंसा परिचत्ता अत्तकामेहिं ॥ ९३ ॥ ३६८ ॥ जावईआई दुखाई हुंति चउगहगयस्स जीयस्स । सङ्घाई ताई हिंसाफलाई निउणं विआणाहि ॥ ९४ ॥ ३६९ ॥ जंकिंचि सुहमुआरं पहुत्तणं पयइसुंदरं जं च । आरुगं सोहग्गं तं तमहिंसाफलं सर्व्वं ॥ ९५ ॥ ३७० ॥ पाणोऽवि पाडिहेरं पत्तो छूढोऽवि समारदहे । एगेणवि एग दिणज्जिएणऽहिंसावयगुणेणं ।। ९६ ।। ३७१ ॥ परिहर असचवयणं सङ्घपि चउविहं पयत्तेणं । संजमवंतावि जओ भासादोसेण लिप्यंति ॥ ९७ ॥ ३७२ ॥ हासेण व कोहेण व लोहेण भएण वावि तमसचं । मा भणसु | भणसु सचं जीवहि अत्थं पसत्थमिणं ॥ ९८ ॥ ३७३ ॥ विस्ससणिज्जो माया व होइ पुज्जो गुरुव लोअस्स । सयणुव
नास्ति ।। ९९ ।। सर्वेऽपि च सम्बन्धाः प्राप्ता जीवेन सर्वजीवैः । तन्मारयन् जीवान् मारयति सम्बन्धिनः सर्वान् ।। ९२ ।। जीववध आत्मवधो जीवयाऽऽत्मनो दया भवति । तत्सर्वजीवहिंसा परित्यक्ताऽऽत्मकामैः ॥ ९३ ॥ यावन्ति दुःखानि भवन्ति चतुर्गतिगतस्य जीवस्य । सर्वाणि तानि हिंसाफलानि निपुणं विजानीहि ॥ ९४ ॥ यत्किचित्सुखमुदारं प्रभुत्वं प्रकृति सुन्दरं यश | आरोग्यं सौभाग्यं तत्तदहिं साफलं सर्वम् ।। ९५ ।। चण्डालोऽपि प्रातिहार्य प्राप्तः क्षिप्तोऽपि सुमारह दे । एकेनाऽप्येकदिनार्जितेनाहिंसात्रतगुणेन ॥ ९६ ॥ परिहाऽसत्यवचनं सर्वमपि चतुर्विधं प्रयत्नेन । संयमवन्तोऽपि यतो भाषादोषेण लिप्यन्ते ॥ ९७ ॥ हास्येन वा क्रोवेन वा लोभेन भयेन वाऽपि तद्सत्यम् । मा भण भण सत्यं जीवहितार्थं प्रशस्तमिदम् ।। ९८ ।। विश्वसनीयो मातेव भवति पूज्यो गुरुरिव लोकम्प । स्वजन
For Personal & Private Use Only
Page #53
--------------------------------------------------------------------------
________________
भक्तपरिज्ञा
दयामृषा
दत्तादानानि
॥२६॥
सचवाई पुरिसो सवस्स होइ पिओ ॥ ९९ ॥ ३७४ ॥ होउ व जडी सिहंडी मुंडी वा बक्कली व नग्गो वा लोए असच्चवाई भन्नइ पासंडचंडालो॥१०॥ ३७५॥ अलिअं सइंपि भणिअं विहणइ बहुआई सच्चवयणाई । पडिओ नरयंमि वसू इक्केण असचवयणेणं ॥ १.१॥ ३७६ ॥ मा कुणसु धीर बुद्धिं ! अप्पं व बहुं व परधणं चित्तुं । दंतंतरसोहणयं किलिंचमित्तंपि अविदिन्नं ॥ १०२ ॥ ३७७ ॥ जो पुण अत्थं अवहरइ तस्स सो जीविपि अवहरइ । जं सो अत्थकएणं उज्झइ जीन उण अत्थं ॥१०३ ॥ ३७८॥ तो जीवदयाप-| रमं धम्म गहिऊण गिण्ह माऽदिन्नं । जिणगणहरपडिसिद्धं लोगविरुद्धं अहम्मं च ॥ १०४ ॥ ३७९ ॥ चोरो | परलोगंमिऽवि नारयतिरिएसु लहइ दुक्खाई । मणुअत्तणेवि दीणो दारिद्दोबहुओ होइ ॥१०५॥ ३८॥ |चोरिकनिवित्तीए सावयपुत्तो जहा सुहं लहई । किढि मोरपिच्छचित्तिअ गुट्ठीचोराण चलणेसु॥१०६॥ इव सत्यवादी पुरुपः सर्वस्य भवति प्रियः ॥ ९९ ॥ भवतु वा जटी शिखावान् मुण्डो वा वल्कली वा नग्नो वा । लोकेऽसत्यवादी भण्यते पापण्डचाण्डालः ॥ १०० ॥ अलीकं सकृदपि भणितं विहन्ति बहुकानि सत्यवचनानि । पतितो नरके वसुरेकेनासत्यवचनेन ।। १०१॥ |मा कुरु धीर ! बुद्धिमल्पं वा बहु वा परधनं प्रहीतुम् । दन्तान्तरशोधनकं शलाकामात्रमप्यविदत्तम् ।। १०२ ॥ यः पुनरर्थमपहरति तस्य | स जीवितमप्यपहरति । यत्सोऽर्थकृते उज्झति जीवितं न पुनरर्थम् ॥ १०३ ॥ ततो जीवदयापरमं धर्म गृहीत्वा गृहाण माऽदत्तम् । जिनगणधरप्रतिषिद्धं लोकविरुद्धमधर्म च ॥ १०४ ।। चौरः परलोकेऽपि नारकतिर्यक्षु लभते दुःखानि । मनुजत्वेऽपि दीनो दारियोपद्रुतो भवति ॥ १०५ ॥ चौर्यनिवृत्त्या श्रावकपुत्रो यथा सुखमलभत । किव्यामयूरपिच्छचित्रितेषु गोष्ठिकचौराणां चरणेषु ॥ १०६ ॥
॥२६॥
Education
in
For Personal Private Use Only
Page #54
--------------------------------------------------------------------------
________________
॥३८१॥ रक्खाहि बंभचेरं भगुत्तीहिं नवहिं परिसुद्धं । निच्चं जिणाहि कामं दोसपकामं विआणित्ता ॥१०७ ॥ ३८२ ॥ जावहआ किर दोसा इहपरलोए दुहावहा हुंति । आवहइ ते उ सच्चे मेहुणसना मणूसस्स ॥१०८॥ ३८३ ॥ रहअरइतरलजीहाजुएण संकप्पउभडफणेणं । विसयविलवासिणा मयमुहेण विन्योअरोसेणं ॥ १०९ ॥ ३८४ ॥ कामभुअंगेण दहा लज्जानिम्मोअदप्पदाढणं । नासंति नरा अवसा दुस्सहदुक्खावहविसेणं ॥११० ॥ ३८५ ॥ लल्लक्कनिरयविअणाओं घोरसंसारसायरुबहणं । संगच्छद न य पिच्छइ तुच्छसं कामिअसुहस्स ॥१११ ॥ ३८६॥ वम्महसरसयविद्धो गिद्धो वणिउप रायपत्तीए । पाउक्खालयगेहे दुग्गंधेऽणेगसो वसिओ॥ ११२ ॥ ३८७ ॥ कामासत्तो न मुणइ गम्मागम्मपि वेसिआणुव । सिट्ठी कुबेरदत्तोद निअयसुआसुरयरहरत्तो ॥ ११३ ॥ ३८८ ॥ पडिपिल्लिअ कामकलि कामग्घत्थासु मुअसु अणुबन्धं । महिरक्ष ब्रह्मचर्य ब्रह्मगुप्रिमिर्नवमिः परिशुद्धम् । नित्यं जय कामं प्रकामदोषं विज्ञाय ॥ १०७ ॥ यावन्तः किल दोषा इहपरलोकयोर्दुःखावहा भवन्ति । आवहति तांस्तु सर्वान् मैथुनसज्ञा मनुष्यस्य ॥ १०८ ॥ रत्यरतितरलजिह्वायुगेन सङ्कल्पोद्भटफणेन । विषयबिलवासिना मदमुखेन विब्बोकरोषेण ॥ १०९ ॥ कामभुजंगेन दष्टा लज्जानिर्मोकदर्पदंष्ट्रेण । नश्यन्ति नरा अवशा दुःसहदुःखावहविषेण ॥ ११॥ लल्लकनरकवेदना घोरसंसारसागरोद्वहनम् । संगच्छते न च प्रेक्षते तुच्छत्वं कामी (कामित) सुखस्य ॥ १११ ॥ मन्मथशरशतविद्धो गृद्धो वणिगिव राजपल्याम् । पायुक्षालनगृहे दुर्गन्धेऽनेकश उषितः ॥ ११२ ॥ कामासक्तो न जानाति गम्यागम्यमपि पैश्यायन इव ।। श्रेष्ठी कुवेरदत्तो निजमुतामुरतरतिरक्तः ।। ११३ ॥ प्रतिप्रेर्य कामकलिं कामप्रस्तासु मुश्चानुबन्धम् । महिलासु दोषविषवल्लीषु प्रकृति
For Personal
Page #55
--------------------------------------------------------------------------
________________
भक्तपरिज्ञा ॥ २७ ॥
Jain Education Intemationa
लासु दोसविसवल्लरीसु पयई नियच्छंतो ॥ ११४ ॥ ३८९ ॥ महिला कुलं सुवंसं पियं सुअं मायरं च पिअरं च। विसयंधा अगणंती दुक्खसमुद्दम्मि पाडेइ ॥ ११५ ॥ ३९० ॥ नीअंगमाहिं सुपओहराहिं उप्पिच्छमंथरगईहिं । महिलाहिं निन्नयाहि व गिरिवरगुरु आवि भिवंति ॥ ११६ ॥ ३९९ ॥ सुदुवि जिआसु सुवि पिआसु सुदुवि परूढपेमासु । महिलासु भुअंगीसु व वीसंभं नाम को कुणइ ? ॥ ११७ ॥ ३९२ ॥ वीसंभनिभरपि उवयारपरं परूढपणयंपि । कयविप्पिअं पिअं झत्ति निंति निहणं हयासाओ ॥ ११८ ॥ ३९३ ॥ रमणीअदंसणाओं सोमालंगीओ गुणनिबद्धाओ । नवमालइमालाउ व हरंति हिअयं महिलिआओ ॥ ११९ ॥ ॥ ३९४ ॥ किं तु महिलाण तासिं दंसणसुंदेरजणिअमोहाणं । आलिंगणमइरा देइ वज्झमालाण व विणासं ॥ १२० ॥ ३९५ ॥ रमणीण दंसणं देव सुंदरं होउ संगमसुहेणं । गंधुचिय सुरहो मालईइ मलणं पुण विणासो
नियच्छन् । ११४ । महिला कुलं सुवंशं प्रियं सुतं मातरं च पितरं च । विषयान्धाऽगणयन्ती दुःखसमुद्रे पातयति ।। ११५ ।। नीचेर्गमामिः सुपयोधरामिरुत्प्रेक्ष्यमन्थरगति मिः । महिलाभिर्निम्नगाभिरिव गिरिवरगुरुका अपि मिद्यन्ते ॥ ११६ ॥ सुपि जितासु सुष्ठुपि प्रियासु सुनुपि प्ररूढप्रेमसु । महिलासु भुजङ्गीष्विव विश्रम्भं नाम कः करोति ? ॥ ११७ ॥ विश्रम्भनिर्भरमपि उपकारपरं प्ररूढप्रणयमपि । कृतविप्रियं पर्ति झटिति नयन्ति निधनं हताशाः ॥ ११८ ॥ रमणीयदर्शनाः सुकुमालायो गुणनिबद्धाः । नवमालतीमाला इव हरन्ति हृदयं महिलाः ।। ११९ ।। किन्तु महिलानां तासां दर्शनसौन्दर्यजनित मोहानाम् । आलिङ्गनमचिराद्ददाति वध्यमालानामिव विनाशम्
For Personal & Private Use Only
ब्रह्मचर्यम्
॥ २७ ॥
Page #56
--------------------------------------------------------------------------
________________
51॥ १२१ ॥ ३९६ ॥ साकेअपुराहिवइ देवरई रजसुक्खपन्भट्ठो। पंगुलहेतुं छुढो बुढो अ नईइ देवीए ॥१२२॥ है॥ ३९७॥ सोअसरी दुरिअदरी कवडकुडी महिलिआ किलेसकरी । बहरविरोअणअरणी दुक्खखणी सुक्ख
परिवक्खा ॥ १२३ ॥ ३९८ ॥ अमुणिअमणपरिकम्मो सम्म को नाम नासि तरह । वम्महसरपसरोहे दिहि-12 ४ च्छोहे मयच्छीणं? ॥ १२४ ॥ ३९९ ॥ घणमालाओ व दूरुन्नमंतसुपओहराउ वडंति । मोहविसं महिलाओ
अलकविसं व पुरिसस्स ॥१२५ ॥ ४०० ॥ परिहरसु तओ तासिं दिहिं दिट्ठीविसस्स व अहिस्स । जं रमणिनयणयाणा चरित्सपाणे विणासंति ॥ १२६ ॥ ४०१॥ महिलासंसग्गीए अग्गी इव जं च अप्पसारस्स । मयणं व मणो मुणिणोऽवि हंत सिग्घं चिअ विलाइ ॥ १२७ ॥ ४०२॥ जइवि परिचत्तसंगो तवतणुअंगो ॥ १२० ।। रमणीनां दर्शनमेव सुन्दरं कृतं सङ्गमसुखेन । गन्ध एव सुरमिर्मालत्या मर्दनं पुनर्विनाशः ॥ १२१ ॥ साकेतपुराधिपतिदेवरती राज्यसुखप्रभ्रष्टः । पङ्गुहेतोः क्षिप्तो व्यूढश्च नद्या देव्या ।। १२२ ॥ शोकसरित् दुरितदरी कपटकुटी महिला केशकरी । वैरविरोचनाऽरणिर्दुःखखनिः सुखप्रतिपक्षा ॥ १२३ ॥ अज्ञातमनःपरिकर्मा सम्यक् को नाम नटुं शक्नोति । मन्मथशरप्रसरौघे दृष्टिक्षोभे मृगाक्षीणाम् ॥ १२४ ॥ धनमाला इव दूरोन्नमत्सुपयोधरा वर्द्धयन्ति । मोहविषं महिला अलकेविषवत्पुरुषस्य ।। १२५ ॥ परिहर ततस्तासां दृष्टिं दृष्टिविषस्येवाहेः । यद् रमणीनयनबाणाश्चारित्रप्राणान् विनाशयन्ति ।। १२६ ।। महिलासंसर्गेण अग्नेरिव यच्चाससारस्य । मदनवन्मनो मुनेरपि हन्त ! शीघ्रमेव विलीयते ॥ १२७ ।। यद्यपि परित्यक्तसङ्गस्तपस्तन्वङ्गस्तथाऽपि परिपतति । महिलासंसर्या कोशाभवनोषित
Jan Education
For Personal Private Use Only
Page #57
--------------------------------------------------------------------------
________________
नह्मचर्य
|
अपरिग्रहता
तपरिज्ञातहावि परिवडइ । महिलासंसग्गीए कोसाभवणूसिव रिसी ॥ १२८ ॥ ४०३ ॥ सिंगारतरंगाए विलास
18 वेलाइ जुब्बणजलाए । पहसिअफेणाइ मुणी नारिनईए न बुइंति ? ॥ १२९ ॥ ४०४॥ विसयजलं मोहकलं ॥२८॥
विलासविच्योअजलयराइन्नं । मयमयरं उत्तिन्ना तारुन्नमहन्नवं धीरा ॥१३० ॥ ४०५ ॥ अभितरबाहिरए सवे संगे (गंथे) तुमं विवजेहि । कयकारिअणुमईहिं कायमणोवायजोगेहिं ॥१३१॥ ४०६ ॥ संगनिमित्तं मारइ भणइ अलीअं करेइ चोरिकं । सेवइ मेहुण मुच्छं अप्परिमाणं कुणइ जीवो ॥१३२॥४०७॥ संगो महाभयं जं विहेडिओ सावएण संतेणं । पुत्तेण हिए अत्थंमि मणिवई कुंचिएण जहा ॥ १३३ ॥ ४०८॥ सव्वग्गंथविमुको सीईभूओ पसंतचित्तो अ।जं पावइ मुत्तिसुहं न चक्कवट्टीवि तं लहइ ॥ १३४ ॥ ४०९॥ निस्सल्लस्सेह महत्वयाई अक्खंडनिवणगुणाई । उवहम्मति अताई नियाणसल्लेण मुणिणोऽवि ॥ १३५ ॥४१०॥ ऋषिरिव ॥१२८॥ शृङ्गारतरङ्गायां विलासवेलायां यौवनजलायां । के के जगति पुरुषा (प्रहसितफेणायां) मुनयः नारीनद्यां न झुडन्ति ? ॥१२९॥ विषयजलं मोहकलं विलासबिब्बोकजलचराकीर्णम् । मदमकरमुत्तीर्णास्तारुण्यमहार्णवं धीराः ॥ १३० ॥ अभ्यन्तरबाह्यान् सर्वान् सङ्गान् (प्रन्थान ) त्वं विवर्जय । कृतकारितानुमतिभिः कायमनोवाग्योगैः ।। १३१॥ सङ्गनिमित्तं मारयति भणत्यलीकं करोति चौर्यम् । सेवते मैथुनं मूर्छामपरिमाणां करोति जीवः ।। १३२ ॥ सङ्गो महाभयं यद्बाधितः श्रावकेण सता । पुत्रेण हृतेऽर्थे मुनिपति: कुचिकेन यथा ॥ १३३ ॥ सर्वप्रन्थविमुक्तः शीतीभूतः प्रशान्तचित्तश्च । यत्प्राप्नोति मुक्तिसुखं न चक्रवर्त्यपि तत् लभते ॥ १३४॥ निःशल्यस्येह महा
॥२८॥
For Personal Private Use Only
Page #58
--------------------------------------------------------------------------
________________
AUGUESASSA
अह रागदोसगन्भं मोहग्गभं च तं भवे तिविहं । धम्मत्थं हीणकुलाइपत्थणं मोहगन्भं च ॥१३६॥४११॥ रागेण गंगदत्तो दोसेणं विस्सभूइमाईआ। मोहेण चंडपिंगलमाईआ हुंति दिटुंता ॥ १३७ ॥ ४१२ ॥ अग[णिअ जो मुक्खसुहं कुणइ निआणं असारसुहहे । सो कायमणिकएणं वेरुल्लिअमणिं पणासेइ ॥ १३८॥ ॥४१३ ॥ दुक्खक्खय कम्मक्खय समाहिमरणं च बोहिलाभो अ। एअं पत्थेअवं न पत्थणिज्नं तओ अन्न, ॥१३९ ॥ ४१४ ॥ उझिअनिआणसल्लो निसिभत्तनिबत्तिसमिइगुत्तीहिं । पंचमहच्चयरक्खं कयसिवसुक्ख |पसाहेइ ॥ १४०॥ ४१५ ॥ इंदिअविसयपसत्ता पडंति संसारसायरे जीवा । पक्विन्ध छिन्नपक्खा सुसीलगुणपेहुणविहूणा ॥ १४१॥४१६ ॥ न लहइ जहा लिहंतो मुहिल्लिअं अहिअं रसं सुणओ । सो तइ तालुप्रतान्यखण्डनिणगुणानि । उपहन्यन्ते च तानि निदानशल्येन मुरैरपि ॥ १३५ ।। अथ रागद्वेषगर्भे मोहगर्भ च तद्भवेत्रिविधम् । धर्मार्थ हीनकुलादि प्रार्थनं मोहगर्भ च तत् ॥ १३६ ॥ रागेण गङ्गक्तो द्वेषेण विश्वभूत्यादिकाः। मोहेन चण्डपिङ्गलाद्याः (निदानेषु ) भवन्ति दृष्टान्ताः ॥१३॥ अगणयित्वा यो मोक्षसुखं करोति निदानश्सारसुखहेतोः। स काचमणिकृते वैडूर्यमणि प्रणाशयति॥१३८॥ दुःखक्षयः कर्मक्षयः समाधिमरणं च बोधिलाभश्च । एतत् प्रार्थयितव्यं न प्रार्थनीयं ततोऽन्यत् ॥ १३९ ।। उज्झितनिदानशल्यो निशाभक्तनिवृत्तिसमितिगुप्तिमिः । पञ्चमहावतरक्षा कृतशिवसौख्यां प्रसाधयति ।। १४०॥ इन्द्रियविषयप्रसक्ताः पतन्ति संसारसागरे जीवाः । | पक्षिण इव छिमपक्षाः सुशीलगुणपिच्छविहीनाः ॥ १४१ ।। न लभते यथा लिग्न शाकाम्भो रस था। म को गतालग्मं विलिहन ||
Jan Education r
ational
For Personal Private Use Only
Page #59
--------------------------------------------------------------------------
________________
भक्तपरिज्ञा
॥२९॥
AKADCASSACROS
अरसि विलिहंतो मन्त्रए सुक्खं ॥ १४२॥ ४१७॥ महिलापसंगसेवी न लहइ किंचिवि सुहं तहा पुरिसोदा निदानं सो मन्नए वराओ सयकायपरिस्सम सुक्खं ॥१४३ ॥ ४१८॥ सुट्ठवि मग्गिज्जतो कत्थवि केलीइ नस्थि जह इन्द्रियसारो । इंदिअविसएसु तहा नत्थि सुहं मुट्ठवि गविढं ॥ १४४ ॥ ४१९॥ सोएण पवसिअपिआ चक्खूरा- दमः एण मारो वणिओ। घाणेण रायपुत्तो निहओ जीहाइ सोदासो॥१४५॥ ४२० ॥ फासिदिएण दुट्ठो नट्ठो सोमालिआमहीपालो । इक्विकेणवि निहया किं पुण जे पंचसु पसत्ता? ॥१४६॥ ४२१॥ विसयाविक्खो निवडइ निरविक्खो तरइ दुत्तरभवोहं । देवीदेवसमागयभाउयजुअलं व भणिअंच॥१४७॥४२२॥ छलिआ अवयक्खंता निरावयक्खा गया अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण होअचं ॥१४८॥ ४२३ ।। विसए अवियक्खंता पडंति संसारसायरे घोरे । विसएसु निराविक्खा तरंति संसारकतारं ॥१४९॥४२४॥ मन्यते सौख्यम् ॥१४२।। महिलाप्रसङ्गसेवी न लभते किञ्चिदपि सुखं तथा पुरुषः । स मनुते वराकः खकायपरिश्रमं सौख्यम् ॥१४३॥ सुष्टुपि मार्यमाणः कुत्रापि कदल्यां यथा नास्ति सारः । इन्द्रियविषयेषु तथा नास्ति सुखं सुष्टुपि गवेषितम् ॥ १४४ ॥ श्रोत्रेण प्रोषित| पिता चक्षुरागेण माथुरो वणिक् । ब्राणेन राजपुत्रो निहतो जिह्वया सौदासः ॥ १४४ ॥ स्पर्शनेन्द्रियेण दुष्टो नष्टः सुकुमालिकामही| पालः । एकैकेनापि निहताः किं पुनर्ये पञ्चसु प्रसक्ताः? ॥ १४६ ।। विषयापेक्षो निपतति निरपेक्षस्तरति दुस्तरभवौघम् । देवीदेवसमागतभ्रातृयुगलवद्भणितं च ॥ १४७ ॥ छलिता अपेक्षमाणा निरपेक्षा गता अविनेन । तस्मात्प्रवचनसारे (लब्धे ) निरपेक्षेण भवित- ॥ २९॥ व्यम् ॥ १४८ ॥ विषयानपेक्षमाणाः पतन्ति संसारसागरे घोरे । विषयेषु निरपेक्षास्तरन्ति संसारकान्तारम् ॥ १४९ ॥
AAAAAAAAAAACK
Jan Education
matina
For Personal Private Use Only
Page #60
--------------------------------------------------------------------------
________________
ता धीर ! धीयलेणं दुईते दमसु इंदिअमइंदे । तेणुक्खयपडिवक्खो हराहि आराहणपडागं ॥१५०॥४२५ ॥
कोहाईण विवागं नाऊण य तेसि निग्गहेण गुणं । निग्गिण्ह तेण सुपुरिस ! कसायकलिणो पयत्तेणं ॥१५१॥ P॥४२६ ॥ ज अइतिक्खं दुक्खं जं च सुहं उत्तमं तिलोईए। तं जाण कसायाणं वुड्डिक्खयहेउ सधं ॥१५२॥ ४॥४२७ ॥ कोहेण नंदमाई निहया माणेण फरसुरामाई । मायाइ पंडरज्जा लोहेणं लोहनंदाई ॥१५३॥४२८॥
इअ उवएसामयपाणएण पल्हाइअम्मि चित्तंमि । जाओ सुनिवओ सो पाऊण व पाणिअंतिसिओ ॥१५४॥ ॥ ४२९ ॥ इच्छामो अणुसहि भंते ! भवपंकतरणदढलहिं । जं जह उत्तं तं तह करेमि विणओणओ भणइ ॥ १५५ ॥ ४३०॥ जइ कहवि असुहकम्मोदएण देहम्मि संभवे विअणा । अहवा तण्हाईआ परीसहा से उदीरिजा ॥ १५६ ॥ ४३१ ॥ निद्धं महुरं पल्हायणिजहिअयंगमं अणलिअं च। तो सेहावेअबो सो खवओ तद् धीर! धृतिबलेन दुर्दान्तान् दाम्येन्द्रियमृगेन्द्रान् । तेनोत्खातप्रतिपक्षो हराराधनापताकाम् ॥ १५० ॥ क्रोधादीनां विपाकं ज्ञात्वा च तेषां निग्रहेण गुणम् । निगृहाण तेन सुपुरुष! कषायकलीन प्रयत्नेन ॥ १५१ ॥ यदतितीक्ष्णं दुःखं यच्च सुखमुत्तमं त्रिलोक्याम् । तज्जानीहि कषायाणां वृद्धिक्षयहेतुकं सर्वम् ॥ १५२ ।। क्रोधेन नन्दाद्या निहता मानेन परशुरामाद्याः। मायया पाण्डुरार्या लोभेन लोभनन्द्यादयः ॥ १५३ ॥ इत्युपदेशामृतपानेन प्रहादिते चित्ते । जातः सुनिर्वृतः स पीत्वेव पानीयं तृषितः ।। १५४ ।। इच्छामोऽनुशास्ति भदन्त ! भिवपकृतरणहढयष्टिम् । यद् यथोक्तं तत्तथा करोमि विनयावनतो भणति ।। १५५ ।। यदि कथमप्यशुभकर्मोदयेन देहे संभवेद् वेदना ।18 अथवा तृषाद्याः परीपहास्तस्योदीरयेयुः ।। १५६ ।। स्निग्धं मधुरं ग्रहादनीयं हृदयङ्गममनलीकं च। तदा शिक्षयितव्यः स क्षपक:
For Personal Private Use Only
Page #61
--------------------------------------------------------------------------
________________
भक्तपरिज्ञापन्नवंतेणं ॥१५७॥ ४३२॥ संभरसु सुअण! जं तं मज्झंमि चरविहस्स संघस्स । बूढा महापइन्ना अहयं
कपायजयः आराहस्सामि ॥ १५८॥ ४३३ ॥ अरिहंतसिद्धकेवलिपचक्खं सबसंघसक्खिस्स । पच्चक्खाणस्स कयस्सवेदनासहनं ॥३०॥
भंजणं नाम को कुणइ ? ॥ १५९॥ ४३४ ॥ भालुंकीए करुणं खलंतो घोरविअणत्तोवि । आराहणं पवन्नो , झाणेण अवंतिसुकुमालो ।।१६०॥ ४३५ ॥ मुग्गिल्लगिरिमि सुकोसलोऽवि सिद्धत्थदइअओ भयवं । बग्घीए खजंतो पडिवन्नो उत्तम अहूँ॥ १६१ ॥ ४३६॥ गुट्टे पाओवगओ सुबंधुणा गोमए पलिविअम्मि । डझंतो चाणको पडिवन्नो उत्तम अह ॥ १६२॥ ४३७ ॥ अवलंबिऊण सत्तं तुमंपि ता धीर ! धीरयं कुणसु । भावेसु अ नेगुन्नं संसारमहासमुदस्स ॥ १६३ ॥ ४३८ ॥ जम्मजरामरणजलो अणाइमं वसणसावयाइन्नो । जीवाण दुक्खहेऊ कडं रुद्दो भवसमुद्दो ॥१६४ ॥ ४३९॥ धन्नोऽहं जेण मए अणोरपारंमि भवसमुद्दम्मि । भवसय | प्रज्ञापयता ।। १५७ ।। स्मर सुजन ! तद् यत् चतुर्विधस्य सङ्घस्य मध्ये । अहमाराधयिष्यामीति महाप्रतिज्ञा व्यूढा ॥ १५८ ॥ अईत्सिद्धकेवलिप्रत्यक्षं सर्वसङ्घसाक्षिणः । कृतस्य प्रत्याख्यानस्य भङ्ग को नाम करोति ? ॥ १५९ ॥ शिवया करुणं खाद्यमानो घोरवेदनातोंऽपि । आराधनां प्रतिपन्नो ध्यानेनावन्तीसुकुमालः ॥ १६० ॥ मौद्गल्यगिरौ सुकोशलोऽपि सिद्धार्थदयितो भगवान् । व्याघ्या खाद्यमानः प्रतिपन्न उत्तममर्थम् ॥ १६१ ॥ गोष्ठे पादपोपगतः सुबन्धुना गोमये प्रदीले । दह्यमानचाणाक्य: प्रतिपन्न उत्तमार्थम् ॥ १६२ ॥ अवलम्व्य सत्त्वं त्वमपि तद्धीर! धीरतां कुरु । भावय च नैर्गुण्यं संसारमहासमुद्रस्य ॥ १६३ ।। जन्मजरामरणजलोऽनादिमान् व्यस- ला॥३०॥ नश्वापदाकीर्णः । जीवानां दुःखहेतुः कष्ठं रुद्रो भवसमुद्रः ॥ १६४ ॥ धन्योऽहं येन मयाऽनर्वाक्पारे भवसमुद्रे । भवशतसहस्रदुर्लभं
CAUSACROCOMSEKASISAX
AAAAA
Jan Education
mais
For Personal Private Use Only
Page #62
--------------------------------------------------------------------------
________________
सहस्सदुलह लद्धं सद्धम्मजाणमिणं ॥ १६५ ॥ ४४०॥ एअस्स पभावेणं पालिजंतस्स सइ पयत्तेणं । जम्मतरेऽवि जीवा पावंति न दुक्खदोगचं ॥१६६ ॥ ४४१ ॥ चिंतामणी अउद्यो एअमपुवो अ कप्परक्खुत्ति । एअं परमो मंतो एअं परमामयसरिच्छं ॥ १६७ ॥ ४४२॥ अह मणिमंदिरसुंदरफुरंतजिणगुणनिरंजणुज्जोओ। पंचनमुक्कारसमे पाणे पणओ विसज्जेइ ॥ १६८ ॥ ४४३ ॥ परिणामविसुद्धीए सोहम्मे सुरवरो महिड्डीओ। आ-| राहिऊण जायइ भत्तपरिन्नं जहन्नं सो ॥ १६९ ॥ ४४४ ॥ उक्कोसेण गिहत्थो अचुकप्पंमि जायए अमरो। निघाणसुहं पावइ साहू सबट्टसिद्धिं वा ॥१७०॥४४॥ इअ जोइसरजिणवीरभद्दभणिआणुसारिणीमिणमो। भत्तपरिन्नं धन्ना पति निसुणंति भाति ॥१७१ ॥ ४४६॥ सत्तरिसयं जिणाण व गाहाणं समयखित्तपन्नत्तं । आराहतो विहिणा सासयसुक्खं लहइ मुक्खं ॥ १७२ ॥ ४४७॥ इति भत्तपरिन्नापयणं सम्मत्तं ॥४॥ लब्धं सद्धर्मयानमिदम् ।। १६५ ।। एतस्य प्रभावेण पाल्यमानस्य सकृत् प्रयनेन । जन्मान्तरेऽपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् ॥ १६६॥ चिन्तामणिरपूर्व एतदपूर्वश्च कल्पवृक्ष इति । एतत् परमो मन एतत्परमामृतसदृक्षम् ॥ १६७ ॥ अथ मनोमन्दिरे मुन्दरस्फुरजिनगुणनिरञ्जनोद्योतः । पञ्चनमस्कारसमं प्राणान् प्रणतो विसर्जयति ।। १६८ ॥ परिणामविशुद्धया सौधर्मे मुरवरो महर्द्धिकः । आराध्य जायते | भक्तपरिज्ञां जघन्यां सः ॥ १६९ ।। उत्कृष्टेन गृहस्थोऽच्युतकल्पे जायतेऽमरः । निर्वाणसुखं प्राप्नोति साधुः सर्वार्थसिद्धिं वा ॥ १७ ॥
इति योगीश्वरजिनवीरभद्रभणितानुसारिणीमिमाम् । भक्तपरिज्ञां धन्याः पठन्ति शृण्वन्ति भावयन्ति ।। १७१ ॥ जिनानां सप्ततं शतमिव | च. स.६|3|"
गाथानां समयक्षेत्रे प्रज्ञप्तम् । तत् आराधयन् विधिना शाश्वतसौख्यं लभते मोक्षम् ।। १७२ ॥ इति भक्तपरिज्ञाप्रकीर्णकं समाप्तम् ॥४॥
Jan Education remational
For Personal Private Use Only
Page #63
--------------------------------------------------------------------------
________________
चारिके
।
॥३१॥
30-05-+
04-
॥ अथ तन्दुलपयाालय५३०५५ ॥॥
14-11फ.च्यतानिजरियजरामरणं वंदित्ता जिणवरं महावीरं । वोच्छं पइन्नगमिणं तंदुलवेयालियं नाम ॥१॥४४८ ॥ सुणह
सूचा गणिए दस दसा वाससयाउस्स जह विभजंति । संकलिए वाससए (वोगसिए) जं चाऊ सेसयं होई ॥२॥ ॥४४॥ जत्तियमित्ते दिवसे जत्तिय राई मुहुत्त ऊसासे । गम्भंमि वसइ जीवो आहारविहिं च वोच्छामि ॥३॥ (द्वारगाथा)४५०॥ दोन्नि अहोरत्तसए संपुण्णे सत्तसत्तरि चेव । गभंमि वसइ जीवो अद्धमहोरत्तमन्नं च ॥४॥
॥ ४५१ ॥ एए उ अहोरत्ता नियमा जीवस्स गन्भवासमि। हीणाहिया उ इत्तो उवघायवसेण जायंति ॥५॥ V॥ ४५२ ॥ अट्ट सहस्सा तिन्नि उ सया मुहुत्ताण पण्णवीसा य । गभगओ वस: जीवो नियमा हीणाहिया
इत्तो ॥६॥ ४५३ ॥ तिन्नेव य कोडीओ चउदस य हवंति सयसहस्साई । दस चेव सहस्साई दोन्नि सया| __ अथ तन्दुलवैचारिकप्रकीर्णकम् ॥ ५॥ निर्जीर्णजरामरणं वन्दित्वा जिनवरं महावीरं । वक्ष्ये प्रकीर्णकमिदं तन्दुलवैचारिक नाम ॥ १ ॥ शृणुत गणिते वर्षशतायुष्कस्य यथा दश दशा विभज्यन्ते । सङ्कलिते वर्षशते (व्यवकलिते) यच्चायुः शेष भवति ॥ २ ॥ यावन्मात्रान् दिवसान यावती रात्रीमुहर्तान उच्दासान् । गर्भे वसति जीवः (तान ) आहारविधि च वक्ष्ये ॥ ३ ॥ द्वे अहोरात्रशते | संपूर्णे सप्तसप्ततिं चैव । गर्ने वसति जीवोऽर्द्धमहोरात्रमन्यञ्च ॥ ४ ॥ एतान्यहोरात्राणि नियमात् जीवस्य गर्भवासे । हीनाधिकानीत ॥३१॥ | उपधातवशेन जायन्ते ॥ ५ ॥ अष्ट सहस्राणि त्रीणि तु शतानि मुहूर्तानां पञ्चविंशतिं च । गर्भगतो वसति जीवो नियमात् हीनाधिका
-
ॐ-05
For Personal Private Use Only
Jan Education
Page #64
--------------------------------------------------------------------------
________________
|पन्नवीसा य ॥ ७॥ ४५४ ॥ उस्सासा निस्सासा इत्तिमित्ता हवंति संकलिया। जीवस्स गन्भवास नियमा हीणाहिआ इत्तो॥८॥ ४५५ ॥ आउसो!-इत्थीए नाभिहिट्ठा सिरादुगं पुप्फनालियागारं । तस्स य हिट्ठा जोणी अहोमुहा संठिया कोसा ॥९॥४५६ ॥ तस्स य हिट्ठा चूयस्स मंजरी तारिसा उ मंसस्स । ते रिउकाले फुडिया सोणियलवया विमुचंति ॥१०॥ ४५७ ॥ कोसायारं जोणी संपत्ता सुकुमीसिया जइया ।
तइया जीवुववाए जोग्गा भणिया जिणिंदेहिं ॥ ११ ॥ ४५८ ॥ बारस चेव मुहुत्ता उवरि विद्धंस गच्छई सा काउ। जीवाणं परिसंखा लक्खपुरत्तं च उक्कोसा ॥ १२ ॥ ४५९ ॥ पणपण्णाय परेणं जोणी पमिलायए महिलिहयाणं । पणसत्तरीय परओ पाएण पुमं भवेऽवीओ॥ १३ ॥ ४६०॥ वाससयाउयमेयं परेण जा होइ पुत्व
15454545444
Bइतः ॥६॥ तिस्र एव कोट्यश्चतुर्दश च भवन्ति शतसहस्राणि । दशैव सहस्राणि द्वे शते पञ्चविंशतिश्च ।। ७ ।। उच्छासा निःश्वासा एताव
मात्रा भवन्ति सङ्कलिताः । जीवस्य गर्भवासे नियमात् हीनाधिका इतः ॥८॥ आयुष्मन् :-खिया नाभेरधः शिराद्विकं पुष्पनालिकाकारम् । तस्य चाधो योनिरधोमुखसंस्थितकोशाकारा ॥९॥ तस्या अधVतस्य यादृश्यो मञ्जयस्तादृश्यो मांसस्य ( मञ्जयः) । ता ऋतुकाले स्फुटिताः शोणितलवान् विमुञ्चन्ति ॥ १०॥ कोशाकारां योनि संप्राप्ताः शुक्रमिश्रिता यदा (ते) । तदा जीवोत्पादे योग्या भणिता जिनेन्द्रैः॥ ११ ॥ द्वादशभ्य एव मुहूर्तेभ्य उपरि विध्वंसमागच्छति सा तु । जीवानां परिसङ्ख्या लक्षपृथक्त्वं चोत्कर्षात् ॥ १२ ॥ पञ्चपञ्चाशतः परतो योनिः प्रम्लायते महिलानाम् । पञ्चसप्तत्याः परतः प्रायेण पुमान् भवेदवीजः ।।१३।। वर्षशतायुष एतत् परतो यावद् भवन्ति पूर्वकोट्यः ।
Jan Education n
For Personal Private Use Only
atin
Page #65
--------------------------------------------------------------------------
________________
चारिके
डाinanाया सवाउपवासभागा उ ॥१४॥४६१ ।। रत्तुकडा य इत्थी लक्खपुहत्तं च वारस
योन्याहामुहत्ता । पिउसंग्ख सयपुहुत्तं वारस वासा उ गभस्स ॥ १५॥ ४६२॥ दाहिणकुच्छी पुरिसस्स होइ वामा उ| रादि इथियाए उ । उभयंतरं नपुंसे तिरिए अट्टेव वरिसाई ॥ १६ ॥ ४६३ ॥ इमो खलु जीवो अम्मापिउसंयोगे| माऊओयं पिउसुकं तं तदुभयसंसह कलुसं किविसं तप्पढमयाए आहारं आहारित्ता गम्भत्ताए वक्कमइ (मृ०१)(म०२) सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं । अब्बुया जायए पेसी, पेसीओवि घणं भवे ॥१७॥ ४६४ ॥ तो पढमे मासे करिसूर्ण पलं जायई बीए मासे पेसी संजायए घणा तईए मासे माउए डोहलं जणइ चउत्थे मासे माऊए अंगाई पीणेइ पंचमे मासे पंच पिंडियाओ पाणिं पायं सिरं चेव निव्वत्तेइ
छठे मासे पित्तसोणियं उवचिणेइ सत्तमे मासे सत्त सिरासयाई पंच पेसीसयाइं नव धमणीओ नवनउयं, हातस्याद्धेऽम्लाना, (पुंसः) सर्वायुपो विंशतितमभागस्तु ॥१४॥ रक्तोत्कटा तु स्त्री, लक्षपृथक्त्वं च, द्वादश मुहूर्त्तान् । पितृसङ्ख्या शतपृथक्त्वं,
द्वादश वर्षाणि गर्भस्य ॥१५|| दक्षिणकुक्षिः पुरुपस्य भवति वामा तु स्त्रियाश्च । उभयान्तरं नपुंसकस्य, तिरश्चि अष्टावेव वर्षाणि ॥ १६ ॥ अयं खलु जीवो मातापितृसंयोगे मातुरोजः पितुः शुक्र तत्तदुभयसंसृष्टं कलुपं किल्विषं तत्प्रथमतयाऽऽहारमाहार्य गर्भतया व्युत्क्रामति (मू० १) सप्ताहं कटलं भवति सप्ताहं भवत्यर्बुदम् । अर्बुदाजायते पेशी, पेशीतोऽपि घनं भवेत् ।। १७ ।। ततः प्रथमे मासि कर्पोनं
पलं जायते, द्वितीचे मासे पेशी संजायते घना, तृतीये मासे मानुोहदं जनयति, चतुर्थे मासे मातुरङ्गानि प्रीणयति, पञ्चमे मासे पञ्च कपिण्डिकाः पाणी पादौ शिरश्चेति निर्वतयति, पष्टे मासे पित्तशोणितमुपचिनोति, सप्तमे मासि सप्त शिराशतानि पञ्च पेशीशतानि नव धमनी:
For Personal Private Use Only
Page #66
--------------------------------------------------------------------------
________________
च रोमकूवसयसहस्साई ९०००००० निवत्तेइ, विणा केसमंसुणा, सह केसमंसुणा अछुट्टाओ रोमकृवकोडीउ निवत्तेइ ३५०००.०० अट्टमे मासे वित्तीकप्पो हवइ (मू०२) (सू०३) जीवस्स गं भंते ! गभगयस्स समाणस्स अस्थि उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वा पित्तेइ वा सुक्केइ वा सोणिएइ वा?, नो| इणढे समढे, से केणटेणं भंते! एवं बुचइ-जीवस्स गभगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा?, गोयमा! जीवे णं गभगए समाणे जं आहारमाहारेइ तं चिणाइ सोइंदियत्ताए चक्खुइंदियत्ताप घाणिदिअत्ताए जिभिदियत्ताए फासिंदियत्ताए अहिअहिमिंजकेसमंसुरोमनहत्ताए, से पाणं अट्टेणं | गोयमा! एवं बुचइ-जीवस्स णं गभगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिए या (म०३) (मू०४) जीवे णं भंते ! गभगए समाणे पहूं मुहेणं कावलियं आंहारं आहारित्तए ?, गोयमा ! नो इणढे समढे, मेरे नवनवतिं च रोमकूपशतसहस्राणि निर्वर्त्तयति, विना केशश्मश्रुणा, सह केशश्मश्रुणा अध्युष्टा रोमकूपकोटीनिर्वर्त्तयति, अष्टमे मासे वृत्तिकल्पो| भवति (सू० २) जीवस्य भदन्त ! गर्भगतस्य सतः अस्त्युजारो वा प्रश्रवणं वा निष्ठीवनं वा नासिकाश्लेष्मा वा वान्तं वा पित्तं वा शुक्रवाह शोणितं वा?, नायमर्थः समर्थः, तत्केनार्थेन भदन्त ! एवमुच्यते जीवस्य गर्भगतस्य सतो नास्त्युचारो वा यावच्छोणितं वा?, गौतम ! जीया गर्भगतः सन यमाहारमाहारयति तं चिनोति श्रोत्रेन्द्रियतया चक्षुरिन्द्रियतया वाणेन्द्रियतया रसनेन्द्रियतया स्पर्शनेन्द्रियतया अस्थ्यस्थिमिाफ-12 शश्मश्रुरोमनखतया, तद् एतेनार्थेन गौतम! एवमुच्यते-जीवस्य गर्भगतस्य सतो नास्त्युचारो वा यावच्छोणितं वा (सू. ३) जीवो भदन्त ! गर्भगतः मन प्रभKग्वेन कावलिकमाहारमाहर्त्तम ?, गौतम! नायमर्थः ममर्थः । तत्केनाथन भदन्त ! एवमच्यते-जीयो गर्म
Jan Education
For Personal Private Use Only
Page #67
--------------------------------------------------------------------------
________________
॥३३॥?.माहार२ जानसभामा
५ तंदुलव- केण?णं भंते! एवं वच्चा-जीवे णं गभगए समाणे नो पहू मुहेणं कावलियं आहारं आहारित्तए?, गोयमा!|उच्चाराद्य
3जीवे गं गभगए समाणे सबओ आहारेइ सवओ परिणामेइ सबओ ऊससइ सबओ नीससह अभिक्खणं काभावः आ
आहारेइ अभिक्खणं परिणामेइ अभिक्खणं ऊससइ अभिक्खणं नीससइ आहच आहारेइ आहच परिणा-1 हारविधिः मेइ आहच ऊससह आहच्च निस्ससइ, से माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ, अवराऽवि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उवचिणाइ, से एएणं अटेणं गोयमा! एवं वुच्चइ-जीवे णं गभगए समाणे नो पट्ट मुहेणं कावलिअं
आहारं आहारित्तए (सू०४)(सू०५)। जीवे णं गभगए समाणे किमाहारं आहारेइ ?, गोयमा! जं से हामाया नाणाविहाओ रसविगईओ तित्तकडुअकसायंबिलमहुराई दवाई आहारेइ तओ एगदेसेणं ओअमा
गतः सन् न प्रभुर्मुखेन कावलिकमाहारमाहर्तुम् ?, गौतम ! जीवो गर्भगतः सन् सर्वत आहारयति सर्वतः परिणमयति सर्वतः उच्छसिति सर्वतो निःश्वसिति अभीक्ष्णमाहारयति अभीक्ष्णं परिणमयति अभीक्ष्णमुच्छुसिति अभीक्ष्णं निःश्वसिति आत्याहारयति आह्त्य परिणमयति आइत्योच्छसिति आहत्य निःश्वसिति, अथ मातृजीवरसहरणी पुत्रजीवरसहरणी मातृजीवप्रतिवद्धा पुत्रजीवस्पृष्टा तस्मादाहारयति तस्मापरिणमयति, अपराऽपि च पुत्रजीवप्रतिबद्धा मातृजीवस्पृष्टा तस्माचिनोति तस्मादुपचिनोति, तदेतेनार्थेन गौतम! एवमुच्यते-जीवो गर्भगतः सन् मुखेन कावलिकाहारमाहत्तुं न प्रभुः । (सू० ४) जीवो गर्भगतः सन् किमाहारमाहारयति ? गौतम ! यत्तस्य माता नानाविधा ॥ ३३ ॥ रसविकृतीस्तिक्तकटुककषायाम्लमधुराणि द्रव्याण्याहारयति तदेकदेशेन ओज आहारयति, तस्य फलवृन्तसदृशी उत्पलनालोपमा भवति
Jan Education
For Personal Private Use Only
in
Page #68
--------------------------------------------------------------------------
________________
हारेइ, तस्स फलविंटसरिसा उप्पलनालोवमा भवइ नाभी, रसहरणी जणणीए सयाइ नाभीए पडिबद्धा नाभीए, ताओ गम्भो ओयं आइयइ, अण्हयंतीए ओयाए तीए गम्भोऽवि बढइ जाव जाउत्ति (सू०५) | (सू०६) कह णं भंते! माउअंगा पण्णत्ता?, गोयमा! तओ माउअंगा पण्णत्ता, तंजहा, मंसे सोणिए मत्थु
लुंगे । कइ णं भंते! पिउअंगा पण्णत्ता?, गोयमा! तओ पिउअंगा पण्णत्ता, तंजहा-अहि अट्टिमिंजा केस| मंसुरोमनहा (मू०६)(सू०७)। जीव णं भंते! गम्भगए समाणे नरएसु उववजिजा?, गोयमा! अत्थे|गइए उववजिजा अत्धेगइए नो उववजिज्जा, से केणटेणं भंते! एवं बुच्चइ-जीवे णं गभगए समाणे नरएसु अत्थेगइए उववजिजा अत्थेगइए नो उववजिजा?, गोयमा! जे णं जीवे गन्भगए समाणे सन्नी पंचिंदिए सबाहिं पज्जत्तीहिं पज्जत्तए वीरियलबीए विभंगनाणलठ्ठीए वे उबिअलद्धीए, बेउविलद्विपत्ते पराणीअं आगयं नाभिः रसहरणी जनन्याः सदा नाभी प्रतिबद्धा, तेन नाभिना गर्भ ओज आदत्ते, अअत्यां ओजसा तेन गर्भोऽपि बद्धते यावजात इति (सू० ५) कति भदन्त ! मात्रङ्गानि प्रज्ञप्तानि?, गौतम! त्रीणि मात्रङ्गानि प्रज्ञप्तानि, तद्यथा-मांसं शोणितं मस्तुलुङ्गम् । कति भदन्त ! पैतृकाङ्गानि प्रज्ञप्तानि ? गौतम! त्रीणि पैतृकाङ्गानि प्रज्ञतानि, तद्यथा-अस्थि अस्थिमिञ्जा केशश्मथुरोमनखाः । (सू० ६) जीवो भदन्त ! | गर्भगतः सन् नरकेपूत्पद्यते ?, गौतम! अस्त्येकक उत्पद्यत अस्त्येकको नोत्पद्येत, तत्केनार्थेन भदन्त ! एवमुच्यते जीवो गर्भगतः सन नरकेषु अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत?, गौतम ! यो जीवो गर्भगतः सन सञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तको वीर्यलब्धिको विभङ्गज्ञानलन्धिको वैक्रियलब्धिकः, वकियलब्धिप्रामः परानीकमागतं श्रुत्वा निशम्य प्रदेशान्निष्काशयति, निष्काश्य वैक्रि
For Personal Private Use Only
AAAKANKAXAMKARAMAT
Page #69
--------------------------------------------------------------------------
________________
५ तंदल चारिके
॥३४॥
सुच्चा निसम्म पएसे निच्छूहइ निच्छूहित्ता वेउविसमुग्याएणं समोहणइ समोहणित्ता चाउरंगिणिं सेन्नं मातापित्रंसन्नाहेइ सन्नाहित्ता पराणीएण सद्धिं संगाम संगामेइ, से णं जीवे अत्यकामए रजकामए भोगकामए काम- गानि नारकामए अत्थकंखिए रज्जकंखिए भोगकंखिए कामकंखिए अत्यपिवासिए रजपिवासिए भोगपिवासिए काम
पवासिए काम- कसुरतयोपिवासिए, तच्चित्ते तम्मणे तल्लेसे तद्ज्झवसिए तत्तिवज्झवसाणे तयहोवउत्ते तदप्पियकरणे तभा-18
त्पादः जावणाभाविए, एयंसिं च णं अंतरंसि कालं करिजा नेरइएसु उववजिज्जा, से एएणं अटेणं एवं बुच्चइ-18
गोयमा ! जीवे णं गन्भगए समाणे नेरइएसु अत्थेगइए उववजिज्जा, अत्थेगइए नो उववजिज्जा (सू०७) (सू०८)। जीवे णं भंते! गभगए समाणे देवलोएसु उववजिजा?, गोयमा ! अत्धेगइए उववजिज्जा अत्थे-12 गइए नो उववज्जिजा, से केणटेणं भंते! एवं बुचइ-अत्थेगइए उववजिज्जा अत्थेगइए नो उववजिजा?, | यसमुद्घातेन समवहन्ति समवहत्य चातुरङ्गिनी सेनां सन्नायति, सन्नह्य परानीकेन सार्द्ध सवाम सङ्घामयति, स जीवोऽर्थकामको राज्यकामको भोगकामकः कामकामकः, अर्थकाड्तिो राज्यकाहितो भोगकाशितः कामकाङितः, अर्थपिपासितो राज्यपिपासितो भोगपिपासितः कामपिपासितः, तञ्चित्तस्तन्मनास्तलेश्यस्तध्यवसितस्तत्तीत्राध्यवसानः तदर्थोपयुक्तस्तदर्पितकरणस्तद्भावनाभावित एतस्मिंश्चैदन्तरे कालं कुर्यात् नैरयिकेपूत्पद्येत, तदेतेनार्थेन एवमुच्यते-गौतम ! जीवो गर्भगतः सन् नैरयिकेषु अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत ।। (सू. ७) जीवो भदन्त ! गर्भगतः सन् देवलोकेपूत्पद्येत ? गौतम ! अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत । तत्केनार्थेन भदन्त ! ॥३४॥ एवमुच्यते ? अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत?, गौतम! यो जीवो गर्भगतः सन् सज्ञिपञ्चेन्द्रियः सर्वाभिः पर्याप्रिभिः
Page #70
--------------------------------------------------------------------------
________________
गोयमा ! जे णं जीवे गन्भगए समाणे सण्णी पंचिंदिए सवाहिं पजत्तीहिं पजत्तए विउवियलदीए वीरिय-|| लद्दीए ओहिनाणलद्धीए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुधयणं| सुच्चा निसम्म तओ से भवइ तिवसंवेगसंजायसढे तिवधम्माणुरायरत्ते, से णं जीवे धम्मकामए पुण्णकामए मग्गकामए मुक्खकामए धम्मकंखिए पुन्नकंखिए सग्गकंखिए मुक्खकंखिए धम्मपिवासिए पुन्नपिवासिए। सग्गपिवासिए मुक्नपिवासिए, तचित्ते तम्मणे तल्लेसे तदज्झवसिए. तत्तिवज्झवसाणे तदप्पियकरणे तयहोवउत्ते तन्भावणाभाविए, एयंसि णं अंतरंसि कालं करिजा देवलोएसु उववजिज्जा, से एएणं अटेणं |गोयमा! एवं वुचइ-अत्धेगइए उववजिज्जा अत्थेगइए नो उववजिजा ॥ (सू०८) (सू०९) जीवे णं भंते !
गन्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुजए वा अच्छिन वा चिढिन्ज वा निसीइज्ज वा तुयहिज्ज पर्याप्तकः वैक्रियलब्धिको वीर्यलब्धिकोऽवधिज्ञानलब्धिकस्तथारूपस्य श्रमणस्य वा माहनस्य वाऽन्तिके एकमप्यार्य धार्मिकं सुवचनं |श्रुत्वा निशम्य ततः स भवति तीवसंवेगसञ्जातश्रद्धस्तीवधर्मानुरागरक्तः स जीवो धर्मकामः पुण्यकामः स्वर्गकामो मोक्षकामः, धर्मकाडितः पुण्यकाशितः स्वर्गका ितो मोक्षकाशितः, धर्मपिपासितः पुण्यपिपासितः स्वर्गपिपासितो मोक्षपिपासितः, तञ्चित्तस्तन्मनास्तहेश्यस्तद्ध्यवसितस्तत्तीत्राध्यवसानस्तदर्पितकरणस्तदर्थोपयुक्तस्तद्भावनाभावितः, एतस्मिन्नन्तरे चेत्कालं कुर्यात् देवलोकेपूत्पयेत, तदेतेनार्थेन गौतम! एवमुच्यते अस्त्येकक उत्पयेत अस्येकको नोत्पद्येत ॥ (सू० ८) जीवो भदन्त ! गर्भगतः सन् उत्तानको वा पार्श्वगो वा आम्रकुब्जको वा आसीत वा तिष्ठेद् वा निषीदेन् वा त्वग्वतयेद्वा आश्रयेद्वा शयीत वा मातरि स्वपन्त्यां स्वपिति
Fer Personel Private
Page #71
--------------------------------------------------------------------------
________________
गर्भावस्था
दिवा आसइज वा सइन्ज वा माऊए सुयमाणीए सुयइ जागरमाणीए जागरह मुहिआए सुहिओ भवह दुहि- चारिके
आए इक्खिओ भवइ?, हंता गोयमा! जीवे णं गभगए समाणे उत्ताणए वा जाव दुक्विआए क्खिओ ॥३५॥
भवइ (सू०९)(सू०१०)। धिरजायंपि हु रक्खद सम्मं सारक्खई तओ जणणी । संवाहई तुयई रक्खइ अप्पं च गभं च ॥ १८॥ ४६५ ॥ अणुसुयइ सुयंतीए जागरमाणीए जागरइ गम्भो। सुहियाए होइ सुहिओ दुहिआए दुक्खिओ होइ ॥ १९॥ ४६६ ॥ उच्चारे पासवणे खेले सिंघाणओऽवि से नत्थि । अट्टऽट्टीमिंजनहकेसमंसुरोमेसु परिणामो ॥२०॥४६७ ॥ आहारो परिणामो उस्सासो तह य चेव नीसासो । सब|पएसेसु भवई कवलाहारो य से नत्थि ॥ (प्र०) एवं बुदिमइगओ गन्भे संवसइ दुक्खिओ जीवो। परमतमसंधयार अमेज्झभरिए पएसंमि ॥ २१ ॥ ४६८ ॥ आउसो! तओ नवमे मासे तीए वा पडुप्पन्ने वा अणागए जाप्रत्या जागर्ति सुखितायां सुखितो भवति दुःखितायां दुःखितो भवति ?, हन्त ! गौतम! जीवो गर्भगतः सन् उत्तानको वा यावदुःखिनायो दुःखितो भवति ।। (सू० ९) स्थिरजातमपि रक्षति सम्यक् संरक्षति ततो जननी । संवायति त्वग्वत्र्तयति रक्षत्यात्मानं च गर्भ |च ॥ १८ ॥ अनुस्खपिति खपत्यां जाप्रत्यां जागतिं गर्भः । सुखितायां भवति सुखितो दुःखितायां दुःखितो भवति ॥ १९ ॥ उच्चारः |प्रश्रवण श्रेष्मा सिद्धानकोऽपि तस्य नास्ति । अस्थ्यस्थिमिञ्जानखकेशश्मश्रुरोमतया परिणामः ॥ २० ।। आहारः परिणाम उच्छासस्तथैव परिणामः । सर्वप्रदेशेषु भवति कवलाहारच तस्य नास्ति ॥ (प्र०) एवं शरीरमतिगतो गर्भ संवसति जीवः । परमतमोऽन्धकारेडमेध्यभृते प्रदेशे ॥ २१ ॥ आयुष्मन् ! ततो नवमे मासेऽतीते वा प्रत्युत्पन्ने वाऽनागते वा चतुर्गामन्यतरत् माता प्रसूते, तद्यथा-स्त्री वा
SACREASEARCHCCC
॥ ३५॥
Jan Educat
For Personal Private Use Only
i onal
Page #72
--------------------------------------------------------------------------
________________
५.
वा चउण्हं माया अन्नयरं पयायइ, तंजहा-इत्थिं वा इत्थिरूवेणं १ पुरिसंवा पुरिसरूवेणं २ नपुंसगं वा|
नपुंसगरूवेणं ३ विंब वा विंबरूवेणं ४ । अप्पं सुकं वहुं अउयं, इत्थीया तत्थ जायई । अप्पं अउयं बहुं सुकं, हैपुरिसो तत्थ जायद ।। २२ ।। ४६९ ॥ दुण्हंपि रत्तसुक्काणं, तुल्लभावे नपुंसओ । इत्थीओयसमाओगे, किंबं ।
(वा) तत्थ जायइ ॥२३॥४७०।। (सू० १०) (सू० ११) ॥ अह णं पसवणकालसमयंसि सीसेण वा पाएहिं वा| आगच्छइ समागच्छइ, तिरियमागच्छइ विणिघायमावजइ (सू०११)(सू०१२)। कोई पुण पावकारी बारस संवच्छराई उक्कोसं । अच्छइ उ गम्भवासे असुइप्पभवे असुइयंमि ॥ २४ ॥ ४७१ ॥ जायमाणस्स जं दुक्खं, मरमाणस्स वा पुणो । तेण दुक्खेण संमूढो, जाई सरइ नऽप्पणो ॥ २५ ॥ ४७२ ॥ विस्सरसरं रसंतो सो जोणीमुहाउ निप्फिडइ । माऊए अप्पणोऽवि य वेयणमउलं जणेमाणे ॥ २६ ॥ ४७३ ॥ गम्भवरयम्नि जीवो स्त्रीरूपेण, पुरुष वा पुरुपरूपेण, नपुंसकं वा नपुंसकरूपेण, विम्ब वा विम्वरूपेण, अल्पं शुक्र बह्वार्तवं स्त्री तत्र जायते । अल्पमार्त्तवं बहु 3 शुक्रं पुरुषस्तत्र जायते ॥२२।। द्वयोरपि रक्तशुक्रयोस्तुल्यभावे नपुंसकं, रुयातवसमायोगे बिम्बं तत्र जायते ॥ २३ ॥ (सू. १०) अथ
प्रसवकालसमये शीर्षण वा पादाभ्यां वा आगच्छति समागच्छति, तिर्यगागच्छति विनिघातमापद्यते ॥ (सू० ११) कश्चित् पुनः पाप४कारी द्वादश संवत्सराण्युत्कृष्टतः । तिष्ठति तु गर्भवासे अशुचिप्रभवेऽशुचिके ॥ २४ ॥ जायमानस्य यदुःखं म्रियमाणस्य वा पुनः । तेन ६ | दुःखेन संमूढो जाति स्मरति नात्मनः ॥ २५ ॥ विस्वरस्वरं रसन् स योनिमुखान्निर्गच्छति । मातुरात्मनोऽपि च वेदनामतुलां जनयन्
For Personal Private Use Only
Page #73
--------------------------------------------------------------------------
________________
: तलव
चारिके
॥ ३६ ॥
Jain Education Intemat
| कुभापागांम्म नरयसंकास । वुच्छा आमज्झमज्झ असुइप्पभव असुइयाम ।। २७ ।। ४७४ || पित्तस्स य सिंभस्स य सुक्कस्स य सोणियस्सऽविअ मज्झे । मुत्तस्स पुरीसस्स य जायद जह वच्चकिमिउछ ।। २८ ।। ४७५ ।। तं दाणि सोयकरणं केरिसयं होइ तस्स जीवस्स ? । सुक्कमहिरागराओ जस्सुप्पत्ती सरीरस्स ॥ २९ ॥ ४७६ ॥ एआरिसे सरीरे कलमलभरिए अमिज्झसंभूए । निययं विगणिज्जंतं सोयमयं केरिसं तस्स ? ॥ ३० ॥ ४७७ ॥ आउसो ! एवं जायरस जंतुस्स कमेण दस दसाओ एवमाहिजंति, तंजहा बाला १ किड्डा २ मंदा ३ बला य ४ पन्ना य ५ हायणि ६ पवंचा ७ । पभारा ८ मुम्मुही : सायणी य १० दसमा य कालदसा ||३१||४७८ || जायमित्तस्स जंतुरस, जा सा पढमिआ दसा । न तत्थ भुंजिउं भोए, जह से अस्थि घरे धुवा ॥ ३२ ॥ ४७९ ।। || २६ || गर्भगृहे जीवः (नरक) कुम्भीपाकसदृशे । उपितोऽमेध्यमध्ये ऽशुचिप्रभवेऽशुचिके ।। २७ ।। पित्तस्य च लेप्मणच शुक्रस्य च शोणितस्यापि च मध्ये । मूत्रस्य पुरीपस्य च जायते यथा वर्चसि कृमिरिव ।। २८ ।। तदिदानीं शौचकरणं कीदृशं भवति तस्य जीवस्य । | शुक्ररुधिराकराद्यस्योत्पत्तिः शरीरस्य ।। २९ ।। एतारशे शरीरे कलमलभृतेऽमेध्यसंभूते । नियतं विगण्यमानं शौचमयत्वं कीदृशं तस्य ? || ३० || आयुष्मन् ! एवं जातस्य जन्तोः क्रमेण दश दशा एवमाख्यायन्ते, तद्यथा-वाला १ क्रीडा २ मन्दा ३ बला ४ च प्रज्ञा ५ च हापनी ६ प्रपची ७ । प्राग्भारा ८ मुन्मुखी ९ शायनी १० दशमा च कालदशा ॥ ३१ ॥ जातमात्रस्य जन्तोर्या सा प्रथमा दशा । न 5 जायमित्तस्स जंनुस्स जा सा पढमिया दसा । न तत्थ सुहं दुक्खं वा, न हु जाणंति बालया ॥ 5 ॥ वीयं च दसं पत्तो, नाणाकीलाहिं कीडई न य से कामभोगेसु तिब्वा उत्पन्नई रई ॥ २ ॥ (प्रत्यं)
For Personal & Private Use Only
शरीरोत्पादहेतुः
॥ ३६ ॥
Page #74
--------------------------------------------------------------------------
________________
बीयाए किड्या नाम, जं नरो दसमस्सिओ। किडारमणभावेण, दुलहं गमइ नरभवं ॥ ३३ ॥ ४८०॥ तईयाए मंदया नाम, जं नरो दसमस्सिओ । मंदस्स मोहभावेणं, इत्थीभोगेहिं मुच्छिओ ॥ १३४ ॥ ४८१॥ चउत्थी उ बलानाम, जं नरो दसमस्सिओ। समत्थो बलं दरिसे, जइ सो भवे निरुवदवो ॥ ३५ ॥ ४८२॥ |पंचमी उ दसं पसो, आणुपुषी जो नरो। समस्थोऽत्थं विचिंतेचं, कुवं चाभिगच्छा ॥३६ ॥४८३॥ण्ट्ठी उ
तत्र भोक्तुं भोगान् (अमः ) यदि तस्य सन्ति गृहे ध्रुवाः ॥ ३२ ॥ द्वितीयायाः क्रीडा नाम यां नरो दशामाश्रितः । क्रीडारमणभावेन |दुर्लभं गमयति नरभवम् ॥ ३३ ॥ तृतीयाया मन्दा नाम यां नरो दशामाश्रितः । मन्दस्य मोहभावेन खीभोगैमूञ्छितो (भवति) ॥३४॥ | चतुर्थी तु बला नाम यां नरो दशामाश्रितः । समर्थों बलं दर्शयितुं यदि स भवेनिरुपद्रवः ॥ ३५ ॥ पञ्चमी तु दशां प्राप्त आनुपूर्व्या यो नरः । समर्थोऽर्थ विचिन्तयितुं कुटुम्ब चामिगच्छति ॥३६ ।। षष्ठी तु हापनी नाम यां नरो दशामाश्रितः। विरज्यते च कामेभ्य इन्द्रियैः
CKGROSSAGACADAI
तह च दस पत्तो, पंच कामगुणे नरो। समत्थो भुंजिरं मोए, ना से अस्थि घरे पुवा ॥1॥
इति जीर्णप्रती ॥ ५ द.-१० ति• वृत्तौ च । 'सुखदुक्साई बहुं जाणति' इत्याचगायोत्तरा। जातमात्रस्य जन्तोर्या सा प्रथमा दशा । न तत्र सुखं दुःखं वा नैव जानन्ति बालकाः ॥1॥ द्वितीयां च वशां प्राप्तो नानाक्रीडामिः क्रीडति । न तख काममोगेषु तीनोपचते रतिः ॥२॥ तृतीयां च दशां प्राप्तः पत्र कामगुणान् नरः । समर्थों भोक्तुं भोगान यदि तख सन्ति हे प्रचाः ॥1॥
च.
स.७
For Personal Private Use Only
Page #75
--------------------------------------------------------------------------
________________
५ तंदुल- चारिके
दशादशकम्
॥३७॥
हायणी नाम, जं नरो दसमस्सिओ । विरज्जई अ कामेसुं, इंदिएसु पहायई ॥३७॥ ४८४ ॥ सत्तमी य पवंचा उ, जं नरो दसमस्सिओ। निच्छुभइ चिक्कणं खेलं, खासई य खणे खणे ॥ ३८ ॥ ४८५ ॥ संकुइअवलीचम्मो, संपत्तो अट्टमि दसं । नारीणं च अणिट्ठो य, जराए परिणामिओ ॥ ३९॥ ४८६ ॥ नवमी मुम्मुहीनाम, जं नरो दसमस्सिओ । जराघरे विणस्संते, जीवो वसइ अकामओ॥४०॥ ४८७ ॥ हीणभिन्नसरो दीणो, विवरीओ विचित्तओ। दुबलो दुक्खिओ सुयइ, संपत्तो दसमि दसं ॥४१॥ ४८८ ॥ दसगस्स उवक्खेवो वीसइवरिसो उ गिण्हई विजं । भोगा य तीसगस्स य चत्तालीसस्स बलमेव (विन्नाणं) ॥४२॥ ४८९ ॥ पन्नासयस्स चक् हायइ सढिक्कयस्स बाहुबलं । भोगा य सत्तरिस्स य, असीययस्सा य विन्नाणं ॥ ४३ ॥ ॥ ४९० ॥ नउई नमइ सरीरं वाससए जीविअं चयइ । कित्तिओऽत्थ सुहो भागो दुहभागो य कित्तिओ? ग्रहीयते ॥ ३७ ॥ सप्तमी च प्रपञ्चा तु यां नरो दशामाश्रितः । निष्ठीव्यति चिकणं श्लेष्माणं कासते च क्षणे क्षणे ॥ ३८ ॥ सङ्कचित| वलीचा संप्राप्तोऽष्टमी दशाम् । नारीणां चानिष्टश्च जरया परिणामितः ॥ ३९ ॥ नवमी मुम्मुही नाम यां नरो दशामाश्रितः । जरा-15 | गृहे विनश्यति जीवो वसत्यकामः ।। ४०॥ हीनभिन्नस्वरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितः स्वपिति संप्राप्तो दशमी दशाम् ॥४१ । दशवर्षस्योपनयनं विंशतिवर्षस्तु गृह्णाति विद्याम् । भोगाश्च त्रिंशत्कस्य चत्वारिंशत्कस्य बलमेव (विज्ञानं)॥ ४२ ॥ पञ्चाश-11 कस्य चक्षुहीयते पष्टिकस्य बाहुबलम् । भोगाश्च सप्ततिकस्य अशीतिकस्य चैव विज्ञानम् ॥४३॥ नवतिकस्य नमति शरीरं वर्षशते जीवित त्यजति । कियान् अत्र सुखो भागो? दुःखभागश्च कियान् ? ॥ ४४ ।। (सू० १२) यो वर्षशतं जीवति सुखी भोगांश्च भुनक्ति । तस्यापि
Page #76
--------------------------------------------------------------------------
________________
॥ ४४ ॥ ४९१ ॥ (मृ० १२) (सू० १३) जो वाससयं जीवइ, सुही भोगे य भुंजई । तस्सावि सेविउं सेओ, धम्मो य जिणदेसिओ ॥ ४५ ॥ ४९२ ॥ किं पुण सपञ्चवाए, जो नरो निच्चदुक्खिओ । सहुयरं तेण कायदो, धम्मो य जिणदेसिओ ॥ ४६ ॥ ४९३ ॥ नंदमाणो चरे धम्मं, वरं मे लट्ठतरं भवे । अणंदमाणोवि चरे, मा मे पावतरं |भवे ||४७ ||४९४ || नवि जाई कुलं वावि, विज्जा वावि सुसिक्खिया । तारे नरं व नारिं वा, सबं पुण्णेहिं वहुई | ||४८ ||४९५ || पुण्णेहिं हायमाणेहिं, पुरिसगारोऽवि हायई । पुण्णेहिं वहुमाणेहिं, पुरिसगारोऽवि बहुई ॥ ४९ ॥ ॥ ४९६ ॥ पुण्णाई खलु आउसो ! किचाई करणिजाई पीइकराई वन्नकराई घणकराई ( जसकराई ) कित्तिकराई, नो य खलु आउसो ! एवं चिंतेयवं एसंति खलु बहवे समया आवलिया खणा आणापाणू थोवा लवा. मुहुत्ता दिवसा अहोरत्ता पक्खा मासा रिक अयणा संवच्छरा जुगा वाससया वाससहस्सा वाससयससेवितुं श्रेयान धर्मश्र जिनदेशितः ॥ ४५ ॥ किं पुनः सप्रत्यपाये यो नरो नित्यदुःखितः सुठुतरं तेन कर्त्तव्यो धर्मश्च जिनदेशितः ॥ ४६ ॥ नन्देश्वरेद् धर्म वरं मे लष्टतरं भवेत् । अनन्दन्नपि चरेत् मा मे पापतरं भवेत् ॥ ४७ ॥ नैव जातिः कुलं वाऽपि विद्या वाऽपि सुशिक्षिता । तारयति नरं वा नारीं वा सर्व पुण्यैर्वर्द्धते ॥ ४८ ॥ पुण्येषु हीयमानेषु पुरुषकारोऽपि हीयते । पुण्येषु वर्द्धमानेषु पुरुषकारोऽपि वर्द्धते ।। ४९ ।। पुण्यानि खलु आयुष्मन् ! कृत्यानि करणीयानि प्रीतिकराणि वर्णकराणि धनकराणि ( यशःकराणि) कीर्त्तिकराणि न च खलु आयुष्मन् ! एवं चिन्तयितव्यं - एप्यन्ति बहवः समया आवलिकाः क्षणा आनप्राणाः स्तोका लवा मुहूर्त्ता दिवसा अहो रात्राः पक्षा मामा ऋतवोऽयनानि संवत्सरा युगानि वर्षशतानि वर्षसहस्राणि वर्षशतसहस्पति वर्षको वर्षकोदारा व
For Personal & Private Use Only
Page #77
--------------------------------------------------------------------------
________________
५ तंदुल चारिके
॥ ३८ ॥
Jain Education Intemation
हस्सा वासकोडीओ वासकोडाकोडीओ जत्थ णं अम्हे बहूई सीलाई क्याई गुणाई वेरमणाई पचक्खाणाई पोस होववासाई पडिवज्जिस्सामो पट्टविस्सामो करिस्सामो, ता किमत्थं आउसो ! नो एवं चिंतेयवं भवइ ?, अंतरायबहुले खलु अयं जीविए, इमे य बहवे वाइयपित्तिअसिंभियसन्निवाइया विविहा रोगायंका फुसंति जीविअं ( सू० १३ ) ( सू० १४ ) आसी य खलु आउसो ! पुधिं मणुया ववगयरोगायंका बहुवाससय सहस्स जीविणो, तंजहा-जुयलधम्मिआ अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा धारणा विज्जाहरा, ते णं मणुया अणतिवरसोमचारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसवंगसुंदरंगा रत्तुप्पलपउमकरचरणकोमलंगुलितला नगणगरमगरसागरचक्कंकघरंकलक्खणंकियतला सुपइट्ठियकुम्मचारुचलणा अणुपुविसुजायपीवरंगुलिआ उन्नयतणुतंबनिद्धनहा संठिअसुसिलिगुढगुल्फा एणीकुरुविंदावत्तवट्टाणुपुषिजंघा समुग्गनिबहूनि शीलानि व्रतानि गुणान् विरमणानि प्रत्याख्यानानि पौषधोपवासान् प्रतिपत्स्यामहे प्रस्थापयिष्यामः करिष्यामः तत्किमत्र आयुष्मन् ! नैवं चिन्तयितव्यं भवति ?, अन्तरायबहुलं खल्विदं जीवितम् इमे च बहवो वातिकपैत्तिकश्लैष्मिकसान्निपातिका विविधा रोगातङ्काः स्पृशन्ति जीवितम् || (सू० १३) आसीरंश्च खलु आयुष्मन् ! पूर्व मनुजा व्यपगतरोगातका बहुवर्षशतसहस्रजीविनस्तद्यथायुगलधार्मिकाः अर्हन्तो वा चक्रवर्त्तिनो वा वलदेवा वा वासुदेवा वा चारणा विद्याधराः, ते मनुजा अनतिवरसोम चारुरूपा भोगोत्तमा भोगलक्षणधराः सुजातसर्वाङ्गसुंदराङ्गाः, रक्तोत्पलपद्मकरचरणकोमलाङ्गुलीतलाः, नगनगरमकरसागरचक्राङ्कधराङ्कलक्षणाङ्किततलाः, सुप्रतिष्ठितकूर्मचारुचरणाः, आनुपूर्वी सुजातपीवराङ्गुलिकाः, उन्नततनुताम्रस्निग्धनखाः संस्थितसुलिष्टगूढगुल्फा, एणी कुरुवृन्दावर्त्त वृत्तानुपूर्वी
For Personal & Private Use Only
धर्मेऽनालस्यं यु
म्यादिवर्णनम्
॥ ३८ ॥
Page #78
--------------------------------------------------------------------------
________________
SAMADR
म्मुग्गगूढजाणू गयससणसुजायसन्निभोरू वरवारणमत्ततुल्लविक्कमविलासियगई सुजायवरतुरयगुज्झदेसा | आइन्नहयव निरुवलेवा पमुइअवरतुरंगसीहअइरेगवट्टियकडी साहअसोणंदमुसलदप्पणनिग्गरियवरकणग-| च्छरुसरिसवरवहरवलिअमज्झा गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणयोहियउकोसायंतपउमगभीरविअडनाभा उज्जुयसमसहियसुजायजच्चतणुकिसिणनिद्धयाइनलडहसुकुमालमउयरमणिज्जरोमराई झसविहगसुजायपीणकुच्छी प्रसोयरा पम्हविअडनाभा संगयपासा सन्नयपासा सुंदरपासा सुजायपासा मिअमाइ-16 | यपीणरइयपासा अकरंड्डयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी पसत्थवत्तीसलक्खणधरा कणगसिलायलुज्जलपसत्थसमतलउवचिअवित्थिन्नपिहुलवच्छा सिरिवच्छंकियवच्छा पुरवरफलिहवदियभुया भुयगी-18
सरविउलभोगआयाणफलिहउच्छूढदीहबाहू जुगसन्निभपीणरइअपीवरपउट्ठसंठियंउवचियघणथिरसुपद्धसुवहै जङ्घाः, समुद्गकनिमग्नगूढजानुकाः, गजश्वसनसुजातसन्निभोरवः, मत्तवरवारणतुल्यविक्रमविलासितगतयः, सुजातवरतुरगगुह्यदेशाः,
आकीर्णहयवनिरुपलेपाः, प्रमुदितवरतुरगसिंहातिरेकवर्तितकटयः, संहृतसौनन्दमुशलदर्पणनिगारितवरकनकत्सरुसहगवरवनवलितमध्याः, गङ्गावर्त्तप्रदक्षिणावर्त्ततरङ्गभङ्गुररविकिरणतरुणबोधितविकोशीकृतपद्मगमीरविकटनाभाः, ऋजुकसमसहितसुजातजात्यतनुकृष्णस्निग्धादेयलटभसुकुमालमृदुरमणीयरोमराजिकाः, झषविहगसुजातपीनकुक्षयः झपोदराः पविकटनाभयः सङ्गतपार्धाः सन्नतपार्वाः सुन्दरपार्धाः सुजातपार्थाः, मितमात्रिकपीनरतिदपार्वाः, अपृष्ठकरण्डककनकरुचकनिर्मलसुजातनिरूपहतदेहधारिणः प्रशस्तद्वात्रिंशल्लक्षणधराः कनक|शिलातलोबलप्रशस्नममतलोपचितविस्तीर्णप्रथुलवक्षसः श्रीवत्साकितवनमः पुरवरपरिवर्तितभुजाः भजगेधरविपलभोग(शरीर)-1.
NAAMKALAMALAKADCALCA
ASICAL
Jan Education
For Personal Private Use Only
in
Page #79
--------------------------------------------------------------------------
________________
५ तंदुलवै-8 दृसुसिलिट्ठपञ्चसंधी रत्ततलोवचियमउयमंसलसुजायलक्खणपसत्यअच्छिद्दजालपाणी पीवरवट्टियसुजायको-12 युग्म्यादिचारिके
मलवरंगुलिआ तंबतलिणसुइरुहरनिद्धनक्खा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा सो- वर्णनम् ॥३९॥
थिअपाणिलेहा ससिरविसंखचक्कसोत्थियविभत्तसुविरइयपाणिलेहावरमहिसवराहसीहसहलउसभनागवरविउलउन्नयमउदक्खंधा चउरंगुलसुपमाणकंवुवरसरिसगीवा अवडिअसुविभत्तचित्तमंसू मंसलसंठियपसत्थसहलविउलहणुआ ओअवियसिलप्पवालबिंबफलसंन्निभाधरुट्ठा पंडुरससिसगलविमलनिम्मलसंखगोखीरकुं-18 ददगरयमुणालियाधवलदंतसेढी अखंडदंता अफुडियदंता अविरलदंता सुनिद्धदंता सुजायदंता एगदंतसेढी विव अणेगदंता हुयवहनिद्वंतधोयतत्ततवणिज्जरत्ततलतालुजीहा सारसनवणियमहुरगंभीरकुंचनिग्घोसदुंदुहिसरा गरुलाययउजुतुंगनासा अवदारिअपुंडरीयवयणा कोकासियधवलपुंडरियपत्तलच्छा आनामिअचावआदानपरिघोरिक्षप्तदीर्घबाहवः, युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितोपचितघनस्थिरसुबद्धसुवृत्तसुश्लिष्टपर्वसन्धयः रक्ततलोपचितमृदुकमांसलसुजातलक्षणप्रशसाच्छिद्रजालपाणयः, पीवरवर्तितसुजातकोमलवराङ्गुलिकाः, ताम्रतलिनशुचिरुचिरनिग्धनखाः चन्द्रपाणिरेखाः सूर्यपाणिरेखाः शङ्खपाणिलेखाश्चक्रपाणिरेखाः स्वस्तिकपाणिरेखाः शशिरविशङ्खचक्रस्वस्तिकविभक्तसुविरचितपाणिरेखाः, वरमहिषवराहसिंहशार्दूलर्षभनागवरविपुलोन्नतमृदुस्कन्धाः, चतुरङ्गुलसुप्रमाणकम्बुवरसदृग्गीवाः अवस्थितसुविभक्तचित्रश्मश्रुका मांसलसंस्थितप्रशस्तशार्दूलविपुलहनुकाः, परिकर्मितशिलाप्रवालबिम्बफलसन्निभाधरोष्ठाः पाण्डुरशशिशकलविमलशङ्खगोक्षीरकुन्दकरजोमृणालिकाधवलदन्तश्रेणिकाः ॥ ३९॥ | अखण्डदन्ता अस्फुटितदन्ता अविरलदन्ता सुस्निग्धदन्ताः सुजातदन्ताः एकदन्तश्रेणीवानेकदन्ताः हुतवहनिर्मातधौततप्तवपनीयरक्ततलता
MAMACHAMAKALA
www.janelibrary.org
JanEducation.intamational
For Personal Private Use Only
Page #80
--------------------------------------------------------------------------
________________
रुइलकिण्हचिहुरराइसुसंठियसंगयआययसुजायभुमया अल्लीणपमाणजुत्तसवणा सुसवणा पीणमंसलकवोलदेसभागा अइरुग्गयसमग्गसुनिदचंददसंठिअनिडाला उडवइपडिपुन्नसोमवयणा छत्तागारसमंगदेसा घणनिचियसुबद्धलक्खणुन्नयकूडागारनिरुवमपिडियग्गसिरा हुयवहनिद्धंतधोयतत्सतवणिजसंतकेसभूमी सामलीबोंडप्पणनिचिअच्छोडिअमिउविसयसुहमलक्खणपसत्थसुगंधिसुंदरभुयमोयगभिंगनीलकजलपहट्टभमरगणनिनिउरंवनिचियकुंचिअपयाहिणावत्तमुद्धसिरया लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरंगा ससिसोमागारा कंता पियदसणा सम्भावसिंगारचारुरूवा पासाईया दरिसणिज्जा 3 अभिरूवा पडिरूवा, ते णं मणुया ओहस्सरा मेहस्सरा हंसस्सरा कोंचस्सरा नंदिस्सरा नंदिघोसा सीहलुजिह्वाः, सारसनवस्तनितमधुरगम्भीरक्रौञ्चनि?पदुन्दुभिस्वरा गरुडायतर्जुतुङ्गनासिकाः, विकशितपुण्डरीकवदनाः विकशितधवलपुण्डरीकपत्राक्षा आनामितचापरुचिरकृष्णचिकुरराजीसुसंस्थितसङ्गतायतसुजातभ्रवः, आलीनप्रमाणयुक्तश्रवणाः सुश्रवणाः पीनमांसलकपोलदेशभागाः, अचिरोहतसमग्रसुस्निग्धचन्द्रार्द्धसंस्थितललाटाः, उडुपतिप्रतिपूर्णसौम्यवदनाः छत्राकारोत्तमाङ्गदेशाः धननिचितसुबद्धलक्षणोनतकूटाकारनिभनिरूपमपिण्डिकाप्रशिरसः, हुतवहनिर्मातधौततप्ततपनीयकेशान्तकेशभूमयः, शाल्मलीबोण्डनिचितच्छोटितमृदुविशद| सूक्ष्मलक्षणप्रशस्तमुगन्धिसुन्दरभुजमोचकभुङ्गनीलकजलप्रहृष्टभ्रमरगणस्निग्धनिकुरम्बनिचितकुश्चितप्रदक्षिणावर्त्तमूर्द्धशिरोजाः, लक्षणव्यअनगुणोपपेता मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दरानाः शशिसौम्याकाराः कान्ताः प्रियदर्शनाः सद्भावशृङ्गारचारुरूपाः प्रामादीया दर्शनीया अभिरूपाः प्रतिरूपाः, ते मनुजा ओघम्बरा मेघस्वरा हंसम्बराः क्रौनम्बरा नन्दीम्बरा नन्दीघोषा: मिटमा तिन
For Personal Private ne Only
Page #81
--------------------------------------------------------------------------
________________
तंदुल चारिके
1180 11
Jain Education Intemation
स्सरा सीहघोसा मंजुस्सरा मंजुघोसा सुस्सरा सुसरघोसा अणुलोमवाउवेगा कंकरगहणी कवोयपरिणामा सउणीफोसपिट्टंतरोरुपरिणया पउमुप्पल सुगंधि सरिसनीसासा सुरभिवयणा छवी निरायका उत्तमपसत्थाइसेसनिरुवमतणू जल्ल मलकलंक सेयरयदोसवज्जिय सरीरा निरुवलेवा छायाज्ज्जोवियंगमंगा वज्जरिसहनारायसंघयणा समचउरंससंठाणसंठिया छधणुसहस्साई उहुं उच्चत्तेणं पण्णत्ता, ते णं मणुया दो छप्पन्नपिट्टकरंडगसया पण्णत्ता, समणाउसो !, ते णं मणुया पगइभद्दया पगइविणीया पगइउवसंता पगइपयणुकोहमाणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दया विणीया अपिच्छा असन्निहिसंचया अचंडा असिमसि किसिवाणिज्जविवज्जिया विडिमंतरनिवासिणो इच्छियकामकामिणो गेहागार रुक्खकयनिलया पुढविपुप्फफलाहारा ते णं मणुग्रगणा पण्णत्ता ॥ ( सू० १४ ) ( सू० १५) आसी य समणाउसो ! पुधिं मणुयाणं छविहे स्वरा मञ्जुघोषाः सुखराः सुखरघोषाः अनुलोमवायुवेगाः कङ्कप्रहणयः कपोतपरिणामाः शकुनीपोसपृष्ठान्तरोरुपरिणताः पद्मोत्पलसुगन्धसदृग्निः श्वासाः सुरभिवदनाः छविमन्तः निरातङ्का उत्तमप्रशस्तातिशेषनिरुपमतनवः जलमलकलङ्करखेदरजोदोषवर्जितनिरुपले पशरीराः, छायोद्द्योतिताङ्गोपाङ्गाः, वस्त्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानसंस्थिताः पधनुः सहस्राण्यूद्धचत्त्वेन प्रज्ञप्ताः, ते मनुजाः पट्पञ्चाशदधिकद्विशतपृष्ठकरण्डकाः प्रज्ञप्ताः, श्रमणायुष्मन् ! ते मनुजाः प्रकृतिभद्रकाः प्रकृतिविनीताः प्रकृत्युपशान्ताः प्रकृतिप्रतनुक्रोधमानमायालोभाः मृदुमार्दवसंपन्ना आलीना भद्रका विनीता अल्पेच्छा असंनिधिसंचया अचण्डाः असिमपकृषिवाणिज्यविवर्जिता विडिमान्तरनिवासिनः ईप्सितकामकामाः गृहाकारवृक्षकृतनिलयाः पृथिवीपुष्पफलाहारा ते मनुजगणाः प्रज्ञप्ताः (सू० १४) आसीरंच श्रमणायुष्मन् ! पूर्व मनुजानां पडूविधानि
For Personal & Private Use Only
युग्म्यादि
वर्णनम्
॥ ४० ॥
Page #82
--------------------------------------------------------------------------
________________
संघयणे, तंजहा-वजरिसहनारायसंघयणे १ रिसहनारायसंघयणे २ नारायसंघयणे ३ अद्धनारायसंघयणे.
कीलियासंघयणे ५ छेवट्टसंघयणे ६, संपइ खलु आउसो! मणुयाणं छेवट्ठसंघयणे वइ । आसी य आउसो! पुचिमणुयाणं छबिहे संठाणे, तंजहा-समचउरंसे १ नग्गोहपरिमंडले २सादि३खुजे ४ वामणे ५हुंडे ६, संपइ खलु आउसो! मणुयाणं हुंडे संठाणे वइ ॥ (सू०१५) (सू०१६) संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायइ ओसप्पिणिकालदोसेणं ॥ ५० ॥ ४९७ ।। कोहमयमायलोभा, उस्सन्नं वड्डए य मणुयाणं । कूडतुला कूडमाणा तेणऽणुमाणेण सबंति ॥५१॥ ४९८ ॥ विसमा अज तुलाओ विसमाणि य जणवएमु माणाणि । विसमा रायकुलाई, तेण उ विसमाई वासाइं ॥५२॥ ४९९ ॥ विसमेसु य वासेसु हुँति असाराइं ओसहियलाई । ओसहिदुब्बल्लेण य, आउं परिहायइ नराणं ॥५३॥ ५००॥ एवं परिहायसंहननानि, तद्यथा-वर्षभनाराचसंहननं ऋषभनाराचसं० नाराचसं० अर्द्धनाराचसं० कीलिकासं० सेवार्त्तसंहननं, संप्रति खलु आयुधमन् ! मनुजाना सेवा संहननं वर्तते । आसीरंश्वायुष्मन् ! पूर्व मनुजानां षड्विधानि संस्थानानि, तद्यथा-समचतुरस्र न्यग्रोधपरिमण्डलं सादि कुब्जं वामनं हुण्डं, सम्प्रति खलु आयुष्मन् ! मनुजानां हुण्डं संस्थानं वर्तते । (सू०१५) संहननं संस्थानमुच्चत्वमायुश्च मनुजानाम् । अनुसमयं परिहीयतेऽवसर्पिणीकालदोषेण ।। ५० ।। क्रोधमदमायालोमा उत्सन्नं वर्द्धते च मनुष्याणाम् । कूटतुलाः कूटमानास्ते| नानुमानेन सर्वमिति ।। ५१ ॥ विषमा अद्य तुला विषमाणि च जनपदेपु मानानि । विषमाणि राजकुलानि तेन तु विषमाणि वर्षाणि ॥ ५२ ॥ विषमेषु च वर्षेषु भवन्त्यसाराण्यौपधिबलानि । औषधिदौर्बल्येन च आयुः परिहीयते नराणाम् ।। ५३ ॥ एवं परिहीयमाणे
ARRIORAGARAL
Jan Education
matina
For Personal Private Use Only
Page #83
--------------------------------------------------------------------------
________________
॥ ४१ ॥
तंदुरवमाण लाए चदुव काल्पक्वाम ज धम्मया मणूसा सुजीवियं जीवियं तेसिं ॥ ५४ ॥ ५०१ ।। आउसो ! से चारिके जहा नामए केइ पुरिसे पहाए कययलिकम्मे कयको उयमंगलपायच्छित्ते सिरसिरहाए कंठेमालकडे आवि मणिसुवण्णे अहअसुमहग्घवत्थपरिहिए चंदणोक्किण्णगायसरीरे सरससुरहिगंधगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे कप्पियहारद्धहारतिसरयपालंबलंबमाणे कडिसुप्तयसुकयसोहे पिणिद्ध गेविले अंगुलिज्जगललियंगयल लियकयाभरणे नाणामणिकणगरयणकडगतुडियथंभियभुए अहिअरूषे सस्सिरीए कुंडलुज्जोवियाणणे मउडदित्तसिरए हारुच्छयसुकयरइयवच्छे पालंयपलंय माणसुकयपडउत्तरिज्जे मुद्दियापिंगुलंगुलिए नाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमितिविरइयसु सिलिट्ठ विसिट्ठलट्ठ आविद्धवीरवलए, किं बहुणा ?, कप्परुक्खए चेव अलंकियविभूसिए सुहपयए भवित्ता अम्मापियरो अभिवादइज्जा, लोके चन्द्रवत्कृष्णपक्षे ये धार्मिका मनुष्यास्तेषां जीवितं सुजीवितम् ॥ ५४ ॥ आयुष्मन् ! तद्यथा नाम कश्चित् पुरुषः स्नातः कृतबलि - कर्मा कृतकौतुकमङ्गलप्रायश्चित्तः शिरसिस्नातः कण्ठेकृतमालः आविद्धमणिमुवर्णः परिहिताहतसुमहार्घवस्त्रः चन्दनचर्चितगात्रशरीरः सरससुरभिगन्धगोशीर्षचन्दनानुलिप्तगात्रः शुचिमालावर्णकविलेपनः कल्पितहा रार्द्धहारत्रिसरिक प्रलम्बमानप्रालम्बः कटिसूत्रकसुकृतशोभः पिनद्धमैवेयकोऽङ्गुलीयकललिताङ्गदललितकचाभरणः नानामणिकन करन कटकयुटिक स्तम्भितभुजः, अधिकरूपः सश्रीकः, कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्क: हारावस्तृत सुकृतरतिवक्षाः प्रलम्बमानप्रालम्बसुकृतपटोत्तरीयः मुद्रिकापिङ्गलाङ्गुलिकः आविद्धनानामणिकनकरत्नविमलमद्दार्धनिपुणपरिकर्मितदीप्यमानविरचितमुष्टिविशिष्टलष्टवीरवलयः, किं बहुना ? कल्पवृक्ष इवालङ्कृतविभूषितः शुचिप्रयतो भूत्वा
Jain Education Inational
For Personal & Private Use Only
संहननसंस्थानानि
॥ ४१ ॥
www.jamelibrary.org
Page #84
--------------------------------------------------------------------------
________________
MLOCALSODSAMACROSROSAS
तए णं तं पुरिसं अम्मापियरो एवं वइज्जा-जीव पुत्ता! वाससयंति, तंपि आई तस्स नो बहुयं भवइ, कम्हा?, वाससयं जीवंतो वीसं जुगाई जीवइ, वीसं जुगाई जीवंतो दो अयणसयाई जीवइ, दो अयणसयाई जीवंतो छ उऊसयाई जीवइ, छ उऊसयाई जीवंतो बारस माससयाई जीवइ, बारस माससयाई जीवंतो चउवीसं पक्खसयाई जीवइ, चउवीसं पक्खसयाई जीवंतो छत्तीसं राइंदिअसहस्साई जीवइ, छत्तीसं राईदियसहस्साई जीवंतो दस असीयाई मुहुत्तसयसहस्साई जीवइ, दसअसीआई मुहुत्तसयसहस्साई जीवंतो |चत्तारि ऊसासकोडिसए सत्त य कोडीओ अडयालीसं च सयसहस्साई चत्तालीसं च ऊसाससहस्साई जीवइ, चत्तारि य ऊसासकोडिसए जाव चत्तालीसं च ऊसाससहस्साई जीवंतो अद्धतेवीसं तंदुलवाहे भुंजइ, कहमाउसो! अद्धत्तेवीसं तंदुलवाहे भुंजह?, गोयमा! दुब्बलाए खंडियाणं बलियाए छडियाणं खइमातापितरावभिवादयेत् , ततस्तं पुरुषं मातापितरावेवं वदेतां-जीव पुत्र! वर्षशतमिति, तदपि च तस्य नो बहु भवति, कस्मान् ? वर्षशतं जीवन विंशतिं युगानि जीवति, विंशतिं युगानि जीवन द्वे अयनशते जीवति, द्वे अयनशते जीवन षड् ऋतुशतानि जीवति, पड्ऋतुशतानि जीवन | द्वादश मासशतानि जीवति, द्वादश मासशतानि जीवन् चतुर्विंशतिपक्षशतानि जीवति, चतुर्विशतिपक्षशतानि जीवन पत्रिंशतं रात्रिंदिवसह-18 | स्राणि जीवति, पत्रिंशद्रात्रिंदिवसहस्राणि जीवन अशीतिसहस्राधिकदशमुहूर्त्तशतशहस्राणि जीवति, अशीतिसहस्राधिकदशमुहूर्त्तशतसहस्राणि जीवन् चतुःशतसप्तकोट्यष्टचत्वारिंशल्लक्षचत्वारिंशत्सहस्रोच्छ्वासान् जीवति, चतुःशतसप्तकोट्यष्टचत्वारिंशल्लक्षचत्वारिंशत्सहस्रोच्छासान् जीवन् अर्द्धत्रयोविंशति तन्दुलबाहान् भुनक्तिं, कथमायुष्मन् ! अर्द्धत्रयोविंशति तन्दुलबाहान भुनक्ति ? गौतम! दुर्बलया खण्डितानां बलवत्या |
Par Personal Private Line Gly
Page #85
--------------------------------------------------------------------------
________________
चारिके
गणना
॥४२॥
45454545%2562
लियाणं पत्थएणं, सेविय णं पस्थए मागहए, कल्लं पत्थ १ सायं पत्थो २, चरसहिसाहस्सीओ मागहओ पत्थो, पिसाहस्सिएणंकवलेणं बत्तीसं कवला पुरिसस्स आहारो, अट्ठावीसं इत्थियाए, चउवीसं पंडगस्स, एवामेव आउसो! एयाए गणणाए दो असईओ पसई दो पसईओ य सेइया होइ चत्तारि सेइया कुलओ चत्तारि कुलया पत्थो चत्तारि पत्था आढगं सहिए आढगाणं जहाए कुंभे असीई आढयाणं मज्झिमे कुंभे आढगसयं उक्कोसए कुंभे अट्टेव य आढगसयाणि वाहे, एएणं बाहप्पमाणेणं अद्वत्तेवीसं तंदुलवाहे भुंजड, ते य गणियनिदिहा-चत्तारि य कोडिसया सहि चेव य हवंति कोडीओ । असीइं च तंदुलसयसहस्साणि हवंतित्तिमक्खायं ४६०८००००००॥ ५५ ॥५०२॥ तं एवं अद्धत्तेवीसं तंदुलवाहे भुंजतो अद्वछट्टे मुग्गकुंभे छटितानां खदिरमुशलप्रत्याहतानां व्यपगततुषकणिकानामखण्डानामस्फुटितानां फलकसारितानामेकैकवीजानां सार्द्धद्वादशपलानां (तन्दुलानां) प्रस्थकः, सोऽपि च प्रस्थको मागधः, प्रातः प्रस्थकः सायं प्रस्थकः, चतुःषष्टिसहस्रतन्दुलो मागधकः प्रस्थः, द्विसाहस्रिकेण कवलेन द्वात्रिशत् कवलाः पुरुपस्याहारः, अष्टाविंशतिः स्त्रियाः, चतुर्विशतिः पण्डकस्य, एवमेवायुष्मन ! एनया गणनया द्वे अमृती प्रमृतिः, द्वे प्रमृती | सेतिका भवति, चतस्रः सेविकाः कुलवः, चत्वारः कुलवाः प्रस्थः, चत्वारः प्रस्थाः आढकः, पट्याऽऽढकानां जघन्यः कुम्भः, अशीत्याऽऽढकानां मध्यमः कुम्भः, आढकशतमुत्कृष्टः कुम्भः, अष्टैवाऽऽढकशतानि बाहः, एतेन वाहप्रमाणेनार्द्धत्रयोविंशति तन्दुलबाहान् भुक्ते, ते च गणितनिर्दिष्टाः-चत्वारि च कोटिशतानि षष्टिश्चैव भवन्ति कोट्यः । अशीतिश्च तन्दुलानां शतसहस्राणि भवन्तीत्याख्यातम् ।।५५।। तदे
NAAMKARISAK
॥४२॥
AURA
Jan Educati
o
n
For Personal Private Use Only
Page #86
--------------------------------------------------------------------------
________________
COMAMROSAROKAR
मुंजइ अद्धछट्टे मुग्गकुंभे भुंजतो चउवीसं हाढगसयाई भुंजइ चउवीसं हाढगसयाई भुंजंतो छत्तीसं लवणपलसहस्साई भुंजइ छत्तीसं लवणपलसहस्साई भुंजंतो छप्पडसाडगसयाई नियंसेद दोमासिएणं परिअट्टएणं मासिएण वा परियटेणं बारस पडसाडगसयाई नियंसेइ । एवामेव आउसो! वाससयाउयस्स सवं गणिअं तुलिअं मवियं नेहलवणभोयणच्छायणंपि, एवं गणियप्पमाणं दुविहं भणियं महरिसीहिं, जस्सऽत्थि तस्स गणिज्जइ, जस्स नत्थि तस्स किं गणिज्जइ ? । ववहारगणिअ दि8 सुहुमं निच्छयगयं मुणेयवं। जइ एयं नवि एवं विसमा गणणा मुणेयवा ॥५६॥ ५०३ ॥ कालो परमनिरुद्धो अविभजो तं तु जाण समयं तु । समया य असंखिज्जा हवंति उस्सासनिस्सासे ॥ ५७॥५०४ ॥ हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स | जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच ॥ ५८॥५०५ ॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से वमर्द्धत्रयोविंशतिं तन्दुलबाहान भुञ्जन् अर्द्धषष्ठान मुद्कुम्भान् भुनक्ति, अर्द्धषष्ठान मुद्कुम्भान भुञ्जन् चतुर्विशति स्नेहाढकशतानि भुनक्ति, चतुर्विशतिं नेहाढकशतानि भुञ्जन् पत्रिंशतं लवणपलसहस्राणि भुङ्क्ते, षट्त्रिंशतं लवणपलसहस्राणि भुञ्जन् षट् पटशाटकशतानि परि-18 | दधाति द्विमासिकेन परिवर्तन, मासिकेन वा परिवर्तेन द्वादश पटशाटकशतानि परिदधाति, एवमेवायुष्मन् ! वर्षशतायुष्कस्य सर्व गणितं 18 |तुलितं मापितं, नेहलवणभोजनाच्छादनान्यपि, एतद्गणितप्रमाणं द्विविधं भणितं महर्षिभिः । यस्यास्ति तस्य गण्यते, यस्य नास्ति तस्य किं, गण्यते ? । व्यवहारगणितं दृष्टं सूक्ष्म निश्चयगतं ज्ञातव्यम् । यद्येतद् नैवैतद् विषमा गणना ज्ञातव्या ।। ५६ ॥ कालः परमनिरुद्धोऽवि-12 भाज्यो जानीहि तं समयम् । समयाश्वासयया भवत उच्छासनिःश्वासौ ।। ५७ ।। हृष्टस्यानवकल्पस्य निरुपष्ट्रिष्टस्य जन्तोः । एक उच्छा-18
च.स.८
For Personal Private Use Only
Jan Education intamations
Page #87
--------------------------------------------------------------------------
________________
५ तंदुलवै-
चारिके ॥४३॥
लवे । लवाणं सत्तहत्तरीए, एस मुटुत्ते वियाहिए ॥५९॥५०६॥ एगमेगस्स णं भंते! मुहत्तस्स केवइया श्वासादिउसासा वियाहिया?, गोयमा!-तिन्नि सहस्सा सस य सयाई तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओमानं नासोहिं अर्थतनाणीहि ॥ ६०॥ ५०७॥ दो नालिया मुहुत्तो सर्टि पुण नालिया अहोरत्तो। पन्नरस अहोरत्ता | लिकादिपक्खो पक्खा दुवे मासो ॥ ६१ ॥५०८ ॥ दाडिमपुप्फागारा लोहमई नालिआ उ कायद्या । तीसे तलम्मि रीतिश्च छिदं छिपमाणं पुणो वोच्छं ॥ १२॥५०९॥ छन्नई पुच्छवाला तिवासजायाएँ गोतिहाणीए । अस्संवलिया उज्जुय नायचं नालियाछिदं ॥६३ ॥५१०॥ अहवा उ पुच्छवाला दुवासजायाऍ गयकरेणए । दो वाला उ अभग्गा नायचं नालियाछिदं ॥ ६४ ॥५११॥ अहवा सुवण्णमासा चत्तारि सुवटिया घणा सूई। चउरंगुलप्पमाणं नायचं नालियाछिई ॥६५॥ ५१२ ॥ उदगस्स नालिआए भवंति दो आढयाउ परिमाणं । सनिःश्वास एष प्राण इत्युच्यते ॥ ५८ ॥ ते सप्त प्राणाः स्तोके, ते सप्त स्तोका लवे । लवानां सप्तसप्ततिरेष मुहूर्तो व्याख्यातः ॥ ५९॥ एकैकस्य भदन्त ! मुहूर्तस्य कियन्त उच्छासा व्याख्याताः? गौतम ! त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्चोच्छासाः । एष मुहूर्तो भणितः सर्वैरनन्तज्ञानिभिः ॥ ६० ॥ द्वे नालिके मुहूर्तः पष्टिः पुनर्नालिका अहोरात्रः, पञ्चदशाहोरात्राः पक्षः, पक्षौ द्वौ मासः ॥६१॥ दाडिमपुष्पाकारा लोहमयी नालिका तु कर्तव्या । तस्यास्तले छिद्रं छिद्रप्रमाणं पुनर्वक्ष्ये ॥ ६२ ॥ षण्णवतिः पुच्छवालात्रिवर्षजाताया गोवत्सिकायाः। असंवलिता ऋजुका ज्ञातव्यं नालिकाछिद्रम् ॥ ६३ ॥ अथवा तु पुच्छवालौ द्विवर्षजाताया गजकलभिकायाः । द्वौ ४ ॥४३॥ वालौ अभग्नौ ज्ञातव्यं नालिकाछिद्रम् ॥ ६४ ॥ अथवा सुवर्णमापाश्चत्वारः सुवर्त्तिता घना सूची । चतुरङ्गुलप्रमाणा ज्ञातव्यं नालिका
43645
For Personal Private Use Only
Jan Education
in
Page #88
--------------------------------------------------------------------------
________________
MANASALAMSANSAMACHAR
उदगं च भाणियवं जारिसयं तं पुणो वुच्छं ॥६६॥५१३ ॥ उदगं खलु नायचं कायवं दूसपट्टपरिपूयं । मेहोदगं पसन्नं सारइयं वा गिरिनईए ॥ ६७॥५१४॥ वारस मासा संवच्छरो उ पक्खा य ते उ चउवीसं । तिन्नेव य सढिसया हवंति राइंदिआणं च ॥ ६८॥५१५ ॥ एगं च सयसहस्सं तेरस चेव य भवे सहस्साई । एगं च सयं नउयं हवंति राइंदिऊसासा ॥ ६९॥५१६॥ तित्तीस सयसहस्सा पंचाणउई भवे सहस्साई। सत्त य सया अणूणा हवंति मासेण ऊसासा ॥ ७० ॥ ५१७॥ चत्तारि य कोडीओ सत्तेव य हुंति सयसहस्साई । अडयालीससहस्सा चत्तारि सया य वरिसेणं ॥ ७१ ॥५१८॥ चत्तारि य कोडिसया सत्त य कोडीओ हुति अवराओ । अडयाल सयसहस्सा चत्तालीसं सहस्सा य ॥७२॥५१९॥ वाससयाउस्सेए उस्सासा
AASARASWAROORSA
छिद्रम् ।। ६५ ॥ उदकस्य नालिकायां भवतो द्वे आढके परिमाणम् । उदकं च भणितव्यं यादृशं तत्पुनर्वक्ष्ये ॥६६॥ उदकं खलु ज्ञातव्यं कर्त्तव्यं दूष्यपटपरिपूतम् । मेघोदकं प्रसन्नं शारदिकं वा गिरिनद्याः॥ ६७ ॥ द्वादश मासाः संवत्सरश्च पक्षास्तु ते चतुर्विंशतिः । त्रीण्येव च शतानि पट्याधिकानि भवन्ति रात्रिंदिवानाम् ॥ ६८ ॥ एकं च शतसहस्रं त्रयोदशैव भवेयुः सहस्राणि । एकं च शतं नवत्य|धिकं भवन्ति रात्रिंदिवोच्छ्रासाः ।। ६९ ॥ त्रयस्त्रिंशच्छतसहस्राणि पञ्चनवतिः सहस्राणि भवेयुः । सप्त च शतान्यन्यूनानि भवन्ति मासेनो|च्छासाः ॥ ७० ॥ चतस्रः कोव्यः सप्तैव भवन्ति शतसहस्राणि । अष्टचत्वारिंशत्सहस्राणि चत्वारि च शतानि वर्षेण ॥७१॥ चत्वारि कोटिशतानि सप्त च कोट्यो भवन्त्यपराः । अष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि ।। ७२ ॥ वर्षशतायुष्कस्यैते उच्छासा एता
For Personal & Private Use Only
Page #89
--------------------------------------------------------------------------
________________
................. .॥ १२ ॥ सादरण तास तु मुहुत्ता शतवषानव सया उ मासेणं । हायंति पमत्ताणं न य णं अवुहा वियाणंति ॥ ७४ ॥५२१॥ तिन्नि सहस्से सगले छच्च युषः शेषाः
सए उडवरो हरइ आउं । हेमंते गिम्हासु य वासासु य होइ नायचं ॥७५ ॥ ५२२ ॥ वाससयं परमाउं इत्तोपंचदश ॥४४॥ दिपन्नास हरइ निदाए । इत्तो वीसइ हायई बालत्ते वुहृभावे य॥७६॥५२३ ॥ सीउण्हपंथगमणे खुहा पिवासा
भयं च सोगे य । नाणाविहा य रोगा हवंति तीसाइ पच्छद्धे ॥ ७७ ॥५२४ ॥ एवं पंचासीई नट्ठा पन्नरसमेव जीवंति । जे हुंति वाससइया न य सुलहा वाससयजीवी ॥७८ ॥ ५२५ ॥ एवं निस्सारे माणुसत्तणे जीविए अहिवडते । न करेह चरणधम्म पच्छा पच्छाणुतप्पिह हा ॥ ७९॥ ५२६ ॥ घुट्टम्मि सयं मोहे जिणेहिं वरधम्मतित्थमग्गस्स । अत्ताणं च न याणह इह जाया कम्मभूमीए ॥ ८० ॥ ५२७॥ नइवेगसमं चवलं जीवियं वन्तो ज्ञातव्याः । प्रेक्षस्वायुषः क्षयमहोनिशं क्षीयमाणस्य ॥ ७३ ॥ रात्रिंदिवेन त्रिंशत्तु मुहूर्ता नव शतानि मासेन । हीयन्ते प्रमत्तानां न चैतद् अबुधा विजानन्ति ॥ ७४ ॥ त्रीणि सहस्राणि सकलानि घट च शतानि ऋतुवरो हरत्यायुषः । हेमन्ते प्रीष्मे च वर्षासु च भवति |
ज्ञातव्यम् ॥ ७५ ॥ वर्षशतं परमायुः इतः पञ्चाशतं हरति निद्रया । इतो विंशतिहीयते वालत्वे वृद्धभावे च ॥ ७६ ।। शीतोष्णपथि४ गमनानि क्षुत्पिपासे भयं च शोकश्च । नानाविधाश्च रोगा भवन्ति त्रिंशतः पश्चाद्धे ॥ ७७ ॥ एवं पञ्चाशीतिर्नष्टा पञ्चदशैव जीवन्ति ।
ये भवन्ति वर्षशतिका न च सुलभा वर्षशतजीविनः ।। ७८ ॥ एवं निस्सारे मनुष्यत्वे जीविते अभिपतति । न कुरुत चरणधर्म हा पश्चादनु-८॥४४॥ | तप्स्यथ ।। ७९ ॥ घोषिते स्वयं ओघे [मोहे जिनैर्वरधर्मतीर्थमार्गे । आत्मानं च न जानीथ इह जाताः कर्मभूम्याम् ।। ८० ॥ नदीवेगसमं
6456257
For
moral Private Use Only
Jan Education
in
Page #90
--------------------------------------------------------------------------
________________
K
जोवणं च कुसुमसमं । सुक्खं च जमनियत्तं तिन्निवि तुरमाणभुजाई ॥ ८१ ॥५२८ ॥ एवं खु जरामरणं परिखिवइ वग्गुरा व मियजूहं । न य णं पिच्छह पत्तं संमूढा मोहजालेणं ॥ ८२ ॥ ५२९ ॥ आउसो! जंपि इमं सरीरं इह पियं कंतं मणुण्णं मणामं मणाभिरामं थेचं वेसासियं संमयं बहुमयं अणुमयं भंडकरंडगसमाणं रयणकरंडओविव सुसंगोवियं चेलापेडाएविव सुसंपरिवुडं तिल्लपेडाविव सुसंगोवियं मा णं उण्हं मा णं सीयं मा णं खुहा मा णं पिवासा मा णं चोरा मा णं वाला मा णं दंसा मा णं मसगा मा णं वाइयपित्तियसिंभियसंनिवाइया विविहा रोगायंका फुसंतुत्तिकट्ट, एवंपि याई अधुवं अनिययं असासयं चओव|चइयं विप्पणासधम्म पच्छा व पुरा व अवस्स विप्पचइयवं, एयस्सवि याई आउसो ! अणुपुषेणं अट्ठारस य |पिट्टकरंडगसंधीओ बारस पांसुलिकरंडया छप्पंसुलिए कडाहे बिहत्थिया कुच्छी चउरंगुलिआ गीवा चउपचपलं जीवितं यौवनं च कुसुमसमम् । सौख्यं च यदनियतं त्रीण्यपि त्वर्यमानभोग्यानि ॥ ८१ ।। एतत् खलु जरामरणं परिक्षिपति वागुरेव मृगयूथम् । न चैनं प्रेक्षध्वं प्राप्त संमूढा मोहजालेन ।। ८२ ॥ आयुष्मन् ! यदपि चेदं शरीरमिष्टं प्रियं कान्तं मनोझं मनोमं मनो| ऽभिरामं स्थैर्य वैश्वासिकं संमतं बहुमतमनुमतं भाण्डकरण्डकसमानं रत्नकरण्डकमिव सुसङ्गोप्यं चेलमजूषेव सुसंपरिवृतं तैलभाजनमिव सुसङ्गोपितं मा उष्णं मा शीतं मा क्षुधा मा पिपासा मा चौरा मा व्याला मा दंशा मा मशका मा च वातिकपैत्तिकश्लैष्मिकसान्निपा|तिका विविधा रोगातङ्काः स्पृशन्त्वितिकृत्वा, एवमपि चाध्रुवमनियतमशाश्वतं चयापचयिक विप्रणाशधर्म पश्चात् पुरा वाऽवश्यं विप्रहातयं, एतस्यापि चायुष्मन् ! आनुपूर्वेणाष्टादश पृष्टकरण्डकसन्धयः द्वादश पांशुलिकरण्डकाः पट्पांशुलिकः कटाहः द्विहस्तिका कुक्षिः चतु
AISECREGALIS
Educat
on
For Personal
use only
Page #91
--------------------------------------------------------------------------
________________
मानं
५ तदुलवलिआ जिन्भा दुपलियाणि अच्छीणि चउपवालं सिरं बत्तीसं दंता सत्तंगुलिया जीहा अट्टपलियं हिययं शरीरेष्टता
पणवीस पलाई कालिजं, दो अंता पंचवामा पण्णत्ता, तंजहा-थूलते य तणुअंते य, तत्थ णं जे से थूलते तेण|8| संध्यादि
उच्चारे परिणमइ, तत्थ णं जे से तणुयंते तेणं पासवणे परिणमइ, दो पासा पण्णसा, तंजहा–चामे पासे ॥४५॥
दाहिणे पासे य, तत्थ णं जे से वामे पासे से सुहपरिणामे, तत्थ णं जे से दाहिणे पासे से दुहपरिणामे । आउसो! इममि सरीरए सहि संघिसयं सत्चत्तरं मम्मसयं तिनि अहिदामसयाई नव पहारुयसयाई सत्त सिरासयाई पंच पेसीसयाई नव घमणीउ नवनउइं च रोमकूवसयसहस्साई विणा केसमंसुणा, सह केसमसुणा अट्टहाउ रोमकूवकोडीओ। आउसो! इममि सरीरए सर्हि सिरासयं नाभिप्पभवाणं उहुगामिणीणं सिरमुवागयाणं जाउ रसहरणीओत्ति बुचंति, जाणंसि निरुवघातेणं चक्खुसोयघाणजीहाबलं च भवइ, रङ्गुलिका प्रीवा चतुष्पला जिह्वा द्विपले अक्षिणी चतुष्कपालं शिरः द्वात्रिंशद्दन्ताः सप्ताङ्गुला जिह्वा अध्युष्टपलं हृदयं पञ्चविंशतिपलं कालेय्यकं द्वे अने पञ्चवामे प्रज्ञप्ते, तद्यथा-स्थूलाधं च तन्वत्रं च, सत्तत् स्थूलानं तेनोधारः परिणमति, तत्र यत्तत्तनुकानं तेन प्रश्रवणं परिणमति, द्वे पार्श्वे प्रवते, तद्यथा-वामपार्थ दक्षिणपार्श्व च, तत्र यत्तद्वामपार्श्व तत्सुखपरिणाम, तत्र यत्तद्दक्षिणपार्श्व तहुःखपरिणामम् । आयुष्मन् ! अस्मिन् शरीरे पष्टं सन्धिशतं सप्तोत्तरं मर्मशतं त्रीण्यस्थिदामशवानि नव स्नायुशतानि सप्त शिराशतानि पञ्च पेशीशतानि नव धमन्यः नवनवविश्च रोमकूपशतसहस्राणि विना केशश्मश्रुणा अध्युष्टा रोमकूपकोट्यः सह केशश्मश्रुणा, आयुष्मन् ! अस्मिन् शरीरे षष्ट्य- ॥ ४५ ॥ धिकं शिराणां शतं नाभिप्रभवाणामूर्ध्वगामिनीनां शिर उपागतानां या रसहरण्य इत्युच्यन्ते, यासां निरुपघातेन चक्षुःश्रोत्रघ्राणजिह्वाबलं
Jan Education email
For Personal Private Use Only
Page #92
--------------------------------------------------------------------------
________________
Jain Education Internation
जाणंसि उवघाएणं चक्खु सोयघाणजीहाबलं उवहम्मइ, आउसो ! इमंमि सरीरए सहं सिरासयं नाभिप्पभवाणं अहोगामिणीणं पायतलमुवगयाणं जाणंसि निरुवघाएणं जंघाबलं हवइ, जाणं वेव से उवघाएणं सीसवेपणा अद्धसीसवेयणा मत्थयसूले अच्छीणि अंधिज्वंति । आउसो ! इमंमि सरीरए सट्ठि सिरासयं नाभिप्पभवाणं तिरियगामिणीणं हत्थतलमुवगयाणं जाणंसि निरुवघाएणं बाहुबलं हवइ, ता णं चेव से उवघाएणं पासवेयणा पोट्टवेयणा (पुट्टिवेयणा) कुच्छिवेयणा कुच्छिसूले भवइ, आउसो ! इमस्स जंतुस्स सहिं सिरासयं नाभिप्पभवाणं अहोगामिणीणं गुदपविट्ठाणं जाणंसि निरुवघाएणं मुत्तपुरी सवाउकम्मं पवतर, ताणं चेव उवघाएणं मुत्तपुरीसवाउनिरोहेणं अरिसाओ खुन्भंति पंडुरोगो भवइ, आउसो ! इमस्स जंतुस्स पणवीसं सिराओ सिंभघारिणीओ पणवीसं सिराओ पित्तधारिणीओ दस सिराउ सुक्कधारिणीओ, च भवति, यासामुपघातेन चक्षुः श्रोत्रघ्राणजिह्वाबलमुपहन्यते, आयुष्मन् ! अस्मिन् शरीरे षष्ट्यधिकं शिराणां शतं नाभिप्रभवाणामधोगामिनीनां पादतलमुपागतानां, यासां निरुपघातेन जङ्घाबलं भवति, यासामेवोपघातेन शीर्षवेदना अर्द्धशीर्षवेदना मस्तकशूलं (भवति) अक्षिणी अन्धीयेते, आयुष्मन् ! अस्मिन् शरीरे षष्ट्यधिकं शिराणां शतं नाभिप्रभवानां तिर्यग्गामिनीनां हस्ततलमुपागतानां, यासां निरुपघातेन बाहुबलं भवति, यासामेवोपघातेन पार्श्ववेदना उदरवेदना ( पृष्ठिवेदना ) कुक्षिवेदना कुक्षिशूलं भवति, आयुष्मन् ! अस्य जन्तोः पष्टयधिकं शिराणां शतं नाभिप्रभवाणामधोगामिनीनां गुदप्रविष्टानां यासां निरुपघातेन मूत्रपुरीषवायुकर्म प्रवर्त्तते, तासामेवोपघातेन मूत्रपुरीषवायुनिरोधेनाशसि क्षुभ्यन्ति पाण्डुरोगो भवति, आयुष्मन् ! अस्य जन्तोः पञ्चविंशतिः शिराः श्लेष्मधारिण्यः, पञ्चविंशतिः शिराः
For Personal & Private Use Only
Page #93
--------------------------------------------------------------------------
________________
DIA
। तदुलव-
नसत्त सिरासयाइ चारसस्स तीसूणाइ इत्यायाए वासूणाई पडगस्स, आउसा! इमस्स जंतुस्स रहिरस्सा शिरादिचारिके आढयं वसाए अदाढयं मत्थुलुंगस्स पत्थो मुत्तस्स आढयं पुरीसस्स्स पत्थो पित्तस्स कुलबो सिंभस्स कुलवो मानं
सुकरस अद्धकुलदो, जं जाहे दुर्द्ध भवइ तं ताहे अइप्पमाणं भवइ, पंचकोहे पुरिसे छक्कोट्टा इत्थिया, नव॥४६॥
सोए पुरिसे इकारससोया इत्थिया, पंच पेसीसयाई पुरिसस्म तीसूणाई इथियाए वीसूणाई पंडगस्स (सू० १६) (सू० १७) अभंतरंसि कुणिमं जो (जइ) परियत्तेउ बाहिरं कुज्जा । तं असुइं दट्टणं सयावि जणणी दुगुछिज्जा ॥ ८३ ॥ ५३०॥ माणुस्सयं सरीरं पूईयं मंसमुक्कहड्डेणं । परिसंठवियं सोहह, अच्छायणगंधमल्लेणं ॥४॥ ॥५३१॥ इमं चेव य सरीरं सीसघडीमेयमन्जमंसट्टियमत्थुलुंगसोणिअवालुंडयचम्मकोसनासियसिंघाणय
धीमलालयं अमणुण्णगं सीसघडीभंजियं गलंतनयणकण्णोडगंडतालुयं अवालुयाखिल्लचिक्कणं चिलिचिलियं 5 पित्तधारिण्यः, दश शिराः शुक्रधारिण्यः, सप्त शिराशनानि पुरुषस्य त्रिंशदूनानि स्त्रियाः विंशत्यूनानि पण्डकस्य, आयुष्मन् ! अम्य जन्तोः | | रुधिरस्थाढकं वसाया बर्दाढकं मस्तुलुङ्गस्य प्रस्थः, मूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य कुलबः श्लेष्मणः कुलवः शुक्रस्यार्द्धकुलवः, यद् | यदा दुष्टं भवति तत्तदाऽतिप्रमाणं भवति, पञ्चकोष्ठः पुरुषः पट्कोष्ठा स्त्री, नवस्रोताः पुरुषः एकादशस्रोताः स्त्री, पञ्च पेशीशतानि पुरुपस्य, त्रिंशदूनानि स्त्रियाः, विंशत्यूनानि पण्डकस्य, ॥ (सू० १६) अभ्यन्तरमस्य कुणिमं यदि परावर्त्य बाह्यं कुर्यात् । तदशुचि |दृष्ट्वा सदा(स्वका)ऽपि जननी जुगुप्सेत ।। ८३ ।। मानुष्यकं शरीरं पूतिकं मांसशुक्रास्थिभिः । परिसंस्थापितं शोभते आच्छादनगन्धमाल्येन ॥४६॥
८४ ॥ इदमेव शरीरं शीर्षघटिकामेदोमजामांसास्थिमस्तुलुङ्गशोणितवालुण्डकचर्मकोशनासिकासिङ्घानकधिङ्मलालयममनोज्ञं शीर्षघटीभक्तं
For Personal Private Use Only
Page #94
--------------------------------------------------------------------------
________________
ABCSAMACHAR
दंतमलमइलं बीभत्थदरिसणिज्नं असुलगबाहुलगअंगुलीयंगुढगनहसंधिसंघायसंधियमिणं यहुरसिआगारं, नालखंधच्छिराअणेगण्हारुबहुधमणिसंधिवद्धं पागडउदरकवालं कक्खनिक्खुडं कक्खगकलिअंदुरंतं अहिधमणिसंताणसंतयं सबओ समंता परिसवंतं च रोमकूवहिं सयं असुई सभावओ परमदुग्गंधि कालिज्जयतपित्तजरहिययफेफसपिलिहोदरगुज्झकुणिमनवछिडुथिविथिविथिविंतहिययं दुरहिपित्तसिंभमुत्तोसहायतणं सबओ दुरंतं गुज्झोरुजाणुजंघापायसंघायसंधियं असुइ कुणिमगंधि, एवं चिंतिजमाणं वीभत्थदरिसणिजं अधुवं अनिययं असासयं सडणपडणविद्धंसणधम्म पच्छा व पुरा व अवस्सचइयत्वं निच्छयओ मुद्द जाण एवं आइनिहणं, एरिसं सबमणुयाण देहं, एस परमत्थओ सभावो (सू०१७) (सू०१८) सुक्कम्मि सोणियम्मि य संभूओ जणणिकुच्छिमज्झमि । तं चेव अमिज्झरसं नवमासे धुटि संतो।। ८५ ॥ ५३२॥ गलन्नयनकर्णीष्ठगण्डतालुकं अवालुखीलपिच्छलं व्यलीकं (चिकचिकायमानं) दन्तमलमलिनं बीभत्सदर्शनं अंशबाङ्गल्यङ्गुष्ठनखसन्धिसङ्घातसन्धितमिदं बहुरसिकागारं नालस्कन्धशिराऽनेकस्नायुबहुधमनीसन्धिनद्धं प्रकटोदरकपालं कक्षानिष्कुटं कक्षाककलितं दुरन्तं अस्थिधमनीसन्तानसन्ततं सर्वतः समन्तात् परिस्रवद्रोमाञ्चकूपैः स्वयमशुचि स्वभावतः परमदुर्गन्धि कालेय्यकाअपित्तज्वरहृदयफेफसप्लीहोदरगुह्यकुणिमनवच्छिद्रगहगायमानहृदयं दुरमिपित्तश्लेष्ममूत्रौषधायतनं सर्वत दुरन्तं गुरोरुजानुजवापादसङ्घातसन्धितं अशुचि कुणिमगन्धि, एवं चिन्त्यमानं बीभत्सदर्शनीयमध्रुवमनियतमशाश्वतं शटनपतनविध्वंसनधर्म पत्राद्वा पुरा वाऽवश्यं त्यक्तव्यं निधयतः मुम |जानीहि एतदादिनिधनं. दिशं ममनज़ानां हामी पनि ।। ।. ..: ..
CALCCAMOMCOCOCALCALA
For Personal & Private Use Only
Page #95
--------------------------------------------------------------------------
________________
५ तंदुल चारिके
॥ ४७ ॥
Jain Education Intemation
| जोणीमुहनिष्फिडिओ थणगच्छीरेण वडिओ जाओ । पगईअमिज्झमइओ कह देहो धोइ सको १ ॥ ८६ ॥ ॥ ५३३ ॥ हा ! असुइसमुप्पन्ना (न्नया) निग्गया य जेण चैव दारेणं । सत्ता (त्तया) मोहपसत्ता (तया) रमंति तत्थेव असुइदारम्मि ॥ ८७ ॥ ५३४ ॥ किह ताव घरकुडीरी कइसहस्सेहिं अपरितंतेहिं । वन्निज्ज असुहबिलं जघणंति सकज्जमूढेहिं ? ॥ ८८ ॥ ५३५ ॥ रागेण न जाणंति य वराया कलमलस्स निद्धमणं । ताणं परिणंदंती फुलं नीलुप्पलवर्ण व ॥ ८९ ॥ ५३६ ॥ कित्तिअमित्तं वण्णे ? अभिज्झमइयम्मि वच्चसंघाए । रागो हुन कायो विरागमूले सरीरम्मि ॥ ९० ॥ ५३७ ॥ किमिकुलसयसंकिण्णे असुइमचुक्खे असासयमसारे । सेयमलपुडंमी निधेयं वचह सरीरे ॥ ९१ ॥ ५३८ ॥ दंतमलकण्णगृहगसिंघाणमले य लालमलबहुले । एयारिसे बीभत्थे दुर्गुछणिज्जंमि को रागो ? ।। ९२ ।। ५३९ ॥ को सडणपडणविकिरिणविद्धंसणचयणमरणधम्मम्मि । तदेवामेध्यरसं नव मासान् घुण्टितं सत् (त्वा श्रान्तः) ॥ ८५ ॥ योनिमुखनिर्गतः स्तन्यक्षीरेण वृद्धिं गतः । प्रकृत्याऽमेध्यमयः कथं देहः क्षालयितुं शक्यः ? ।। ८६ ।। हा! अशुचिसमुत्पन्ना निर्गता येन चैव द्वारेण । सत्त्वा मोहप्रसक्ता रमन्ते तत्रैवाशुचिद्वारे ॥ ८७ ॥ कथं तावद्गृहकुत्र्याः कविसहस्रैरपरितान्तैः । वर्ण्यतेऽशुचिविलं जघनं स्वकार्यमूढैः इति ॥ ८८ ॥ रागेण न जानन्ति च वराकाः कलमलस्य निर्धमनम् । ततः | ( तासामक्षि ) परिनन्दन्ति फुल्लनीलोत्पलवनमिव ।। ८९ ।। कियन्मात्रं वर्णयामि अमेध्यमये वर्चः सङ्घाते । रागो नैव कर्त्तव्यो विरागमूले शरीरे ॥ ९० ॥ कृमिकुलशतसङ्कीर्णे अशुचावचोक्षेऽशाश्वतेऽसारे । स्वेदमलचिकचिकायमाने निर्वेदं व्रजत शरीरे ॥ ९१ ॥ दन्तमलकर्ण| गूथकसिङ्खानकमले च लालामलबहुले । एतादृशि वीभत्से जुगुप्सनीये को रागः ? ॥ ९२ ॥ कः शटनपतनविकिरणविध्वंसनच्यवनमरण
For Personal & Private Use Only
कायस्थाशुचिता
॥ ४७ ॥
Page #96
--------------------------------------------------------------------------
________________
देहम्मि अहीलासो? कुहियकढिणकट्ठभूयम्मि ॥१३॥ ५४०॥ कागसुणगाण भक्खे किमिकुलभत्ते य वाहिदाभत्ते य । देहम्मि मचु(मच्छ)भत्ते सुसाणभत्तम्मि को रागो ? ॥९४॥ ५४१ ॥ असुईअमिज्झपुन्नं कुणिम
कलेवरकुडि परिसवंति । आगंतुय संठवियं नवच्छिद्दमसासयं जाण (जाणे)॥९५॥५४२॥ पिच्छसि मुह सतिलयं सविसेसं रायएण अहरेणं । सकडक्खं सवियारं तरलच्छि जोवणत्थीए ॥२६॥५४३ ॥ पिच्छसि बाहिरम8 न पिच्छसी उज्झरं कलिमलस्स । मोहेण नच्चयंतो सीसघडीकंजियं पियसि ॥ ९७ ॥ ५४४ ॥ सीसघडीनिग्गालं जं निद्हसि दुगुंछसी जं च । तं चेव रागरत्तो मूढो अइमुच्छिओ पियसि ॥९८ ॥५४५॥ | पूहयसीसकवालं पूहयनासं च पूहदेहं च । पूइअछिट्टविछिडं पूहअचम्मेण य पिणद्धं ॥ १९॥ ५४६ ॥ अंज|णगुणसुविसुद्धं पहाणुबद्दणगुणेहिं सुकुमालं । पुप्फुम्मीसियकसं जणेइ बालस्स तं रागं ॥ १०॥ ५४७॥
जं मीसपूरउत्तिअ पुप्फाई भणंति मंदविन्नाणा । पुप्फाइं चिअ ताई सीसस्स पूरयं मुणह ॥ १०१॥५४८॥ | धर्म । देहेऽभिलापः कुथितकठिनकाष्ठभूते ।। १३ । काकशुनोभक्ष्ये कृमिकुलभक्ते च व्याधिभक्ते च । देहे मृत्यु(मत्स्य)भक्ते इमशानभक्ते
को गगः ॥ ९४ ॥ अशुच्यमेध्यपूर्ण कुणिमकडेवरकुडि परिस्रवत् । आगन्तुकसंस्थापितं नवच्छिद्रमशाश्वतं जानीहि (जाने)॥ ९५ ॥ | प्रेक्षसे मुखं सतिलकं सविशेष रागेणाधरेण । सकटाक्षं सविकारं वरलाक्षि यौवनस्त्रियाः ॥ ९६ ॥ प्रेक्षसे बाह्यमर्थ न प्रेक्षसे निझरं कलिमलम्य । मोहेन नय॑मानः शीर्षघटीकाञ्जिकं पिबसि ॥ ९७ ॥ शीर्षघटीनिर्गलद् यत् निष्ठीव्यसि यच जुगुप्ससे । तदेव रागरतो मूदोऽतिमछितः पिबसि ॥ ९८ ॥ पूतिकशीर्षकपालं पूतिकनासं च पूतिदेहं च । पूतिकच्छिद्रविच्छिद्रं पूतिकचर्मणा च पिनद्धम् ।। ९९ ।।
For Personal Prese
Page #97
--------------------------------------------------------------------------
________________
५ तंदुलवै-5 मेदो वसा य रसिया खेले सिंघाणए य छुभए अ। अह सीसपूरओ भे नियगसरीरम्मि साहीणो ॥१०॥
कामुकोपचारिके
॥ ५४९॥ सा किर दुप्पडिपूरा वच्चकुडी दुप्पया नवच्छिद्दा। उक्कडगंधविलित्ता बालजणो अइमुच्छियं गिद्धो देशः
॥१०३ ॥ ५५ ॥ ज पेम्मरागरत्तो अवयासेऊण गूढ(थ)मुत्तोलिं । दंतमलचिकणंगं सीसघडीकंजियं पियसि ।। ॥४८॥
॥ १०४ ।। ५५१॥ दंतमुसलेसु गहणं गयाण मंसे य ससयमीयाणं । वालेसु य चमरीणं चम्मनहे दीवियाणं, च ॥१०५॥५५२॥ पूइयकाए य इहं चवणमुहे निचकालवीसत्थो। आइक्खसु सम्भावं किम्हसि गिद्धो तुमं मूढ! ॥१०६॥५५३ ।। दंतावि अकजकरा वालावि विवढमाणबीभच्छा । चम्मंपि य बीभच्छं भण किमसि तं गओ रागं? ॥ १०७ ॥ ५५४ ॥ सिंभे पित्ते मुत्ते गृहम्मि वसाइ दंतकुंडीसुं । भणसु किमत्थं अञ्जनगुणसुविशुद्धं स्नानोद्वर्त्तनगुणैः सुकुमालम् । पुष्पोन्मिश्रितकेशं जनयति बालस्य तद्रागम् ॥१००॥ यत् शीर्षपूरक इति च पुष्पाणि भणन्ति मन्दविज्ञानाः । पुष्पाण्येव तानि शीर्षस्य पूरकं जानीत ।। १०१ । मेदो वसा च रसिका श्लेष्मा सिङ्घानकं च क्षिपैतत् असौ शीर्षपूरको भवतां निजशरीरे स्वाधीनः ॥ १०२ ।। सा किल दुष्प्रतिपूरा वर्चःकुटी द्विपदा नवच्छिद्रा । उत्कटगन्धविलिप्ता बालजनोऽतिमूर्छितो गृद्धोऽत्र ।। १०३ ॥ यन् प्रेमरागरक्त आलिङ्गय गूथमुक्तोलीम् । दन्तमलचिक्कणाझं शीर्षघटीकञ्जिकं पिबसि ॥ १०४ ॥ दन्तमुशलयोहणं गजानां मांसे च शशकमृगाणाम् । वालेषु च चमरीणां चर्मनखयोर्कीपिकानां च ।। १०५॥ पूतिककाये चेह च्यवनसुखे नित्यकालविश्वस्तः । आचश्व सद्भावं कथमसि गृद्धस्त्वं मूढ ! ॥ १०६ ॥ दन्ता अपि अकार्यकरा वाला अपि विवर्द्ध- भा॥४८॥ मानवीभत्साः । चर्मापि च वीभत्सं भण केन मिषेण (तंसि तं-तस्मिन् तत् प्र०) गतो रागम् ।। १०७ ॥ श्लेष्मणि पित्ते मूत्रे गूथे च |
For Pooral Private Use Only
Jan Education n
ation
Page #98
--------------------------------------------------------------------------
________________
RECRUICROCRICA
तुज्झं असुइम्मिवि वडिओ रागो? ॥ १०८ ॥ ५५५ ॥ जंघट्टियासु ऊरू पइट्टिया तहिया कडीपिट्ठी । कडि-| यहिवेढियाई अट्ठारस पिट्टिअट्टीणि ॥ १०९॥ ५५६ ॥ दो अच्छि अट्टियाई सोलस गीवट्टिया मुणेयवा। पिट्टीपट्टीयाओ बारस किल पंमुली हुंति ॥ ११०॥५५७॥ अट्टियकढिणे सिरहारुबंधणे मंसचम्मलेवम्मि । विट्ठाकोडागारे को वचघरोवमे रागो? ॥ १११ ॥ ५५८ ॥ जह नाम वच्चकूवो निचं भिणिभिणिभिणंत कायकली। किमिएहिं सुलसुलायइ सोएहि य पूइयं वहइ ॥ ११२॥५५९॥ उद्धियनयणं खगमुहविकडियं विप्पइन्नबाहुलयं । अंतविकट्टियमालं सीसघडीपागडियघोरं ॥ ११३ ॥ ५६० ॥ भिणिभिणिभिणंतसई विसप्पियं सुलसुलंतमंसोडं । मिसिमिसिमिसंतकिमियं थिविथिविथिवंत बीभत्थं ॥ ११४ ॥ ५६१ ॥ पागडियपासु|लीयं विगरालं सुक्कसंधिसंघायं । पडियं निवेयणयं सरीरमेयारिसं जाण ।। ११५ ॥५६२ ॥ वचाओ असुइवसायां दन्तकुड्याम् । भण किमत्र तवाशुचिनि अपि वर्द्धितो रागः॥ १०८ ॥ जवास्योरूरू प्रतिष्ठितौ तत्स्थिते कटिपृष्टी । कट्यस्थिवेष्टितानि अष्टादश पृष्ठिकास्थीनि ॥ १०९॥ द्वे अक्षिणो अस्थिनी पोडश ग्रीवास्थीनि ज्ञातव्यानि । पृष्ठिप्रतिष्ठिता द्वादश किल पांशुलिका | भवन्ति ।। ११० ।। अस्थिकठिने शिरास्नायुबन्धने मांसचर्मलेपे । विष्ठाकोष्ठागारे को वक़गृहोपमे रागः ॥ १११ ॥ यथा नाम वर्चःकूपो नित्यं मिनिभिनिभणत्काककलिः। कृमिभिः सुलसुलायते श्रोतोभिश्च पूतिकं वहति ॥ ११२ ॥ उद्धृतनयनं खगमुखविकृष्टं
विप्रकीर्णबाहुलतम् । विकर्षिताबमालं शीर्षघटिकया प्रकटितघोरत्वम् ।। ११३ ॥ भिनिभिनिभिनायमानशब्दं विसर्पत् सुलसुलायमानमांच. स. 15 सपुटम् । मिसिमिसिमिसत्कृमिक थिविथिविथिवबीभत्सम् ॥ ११४ ।। प्रकटितपांशुलिकं विकरालं शुक्रसन्धिसङ्घातम् । पतितं निर्वे
Jan Education
matina
For Personal Private Use Only
Page #99
--------------------------------------------------------------------------
________________
५ तंदुल - चारिके
॥ ४९ ॥
Jain Education Inational
तर नवहिं सोएहिं परिगलंतेहिं । आमगमल्लगरुवं निधेयं वच्चह सरीरे ॥ ११६ ॥ ५६३ ।। दो हत्था दो पाया सीसं उच्चधियं कबंधम्मि । कलिमलकोट्ठागारं परिवहसि दुयादुयं वचं ॥ ११७ ॥ ५६४ ॥ तं च किर रूववंतं वञ्चतं रायमग्गमोइन्नं । परगंधेहिं सुगंधय मन्नतो अप्पणो गंधं ॥ ११८ ॥ ५६५ ॥ पाडलचंपयमल्लिय अगुरुयचंदणतुरुकवामीसं । गंधं समोयरंतं मन्नतो अप्पणो गंधं ॥ ११९ ॥ ५६६ ।। मुहवाससुरहिगंधं वातसुहं अगुरुगंधियं अंगं । केसा व्हाणसुगंधा कयरो ते अप्पणी गंधो ? ।। १२० ।। ५६७ ॥ अच्छिमलो कन्नमलो खेलो सिंघाणओ अ पूओ अ । असुई मुत्तपुरीसो एसो ते अप्पणो गंधो ॥ १२१ ॥ ( सू० १८ ) ( सू० १९) जाओवि अ इमाओ इत्थियाओ अणेगेहिं कइवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहेहिं वन्नियाओ ताओवि एरिसाओ, तंजहा - पगइविसमाओ (पियरुसणाओ कतिपयइचटुप्परुन्नातो अवक्कहसिय भासियविलासजकं शरीरमेतादृशं जानीहि ।। ११५ ।। वर्चसोऽशुचितरे नवभिः श्रोतोभिः परिगलद्भिः । आममलकरूपे निर्वेदं व्रजत शरीरे ॥ ११६ ॥ द्वौ हस्तौ द्वौ पादौ शीर्षमुञ्चम्पितं कबन्धे । कलिमलकोष्ठागारे परिवहसि शीघ्रं वाच्यम् ॥ ११७ ॥ तच किल रूपवत् व्रजत् राज्यमार्गमवतीर्णम् । परगन्धैश्च सुगन्धं मन्यमान आत्मनो गन्धम् ॥ ११८ ॥ पाटलचम्पक मल्लिका गुरु चन्दनतुरुष्कव्यामिश्रम् । गन्धं समवतरत् मन्यमान आत्मनो गन्धम् (मोदसे ।। ११९ ॥ मुखवाससुरभिगन्धं वातसुखमगुरुगन्धितमङ्गम् । केशाः स्नानसुगन्धाः कतरस्ते आत्मनो गन्धः ॥ १२० ॥ अक्षिमलः कर्णमल लेप्मा सिङ्खानकश्च पूतिकञ्च । अशुची मूत्रपुरीषौ एप ते आत्मनो गन्धः ॥ १२१ ॥ ( सू० १८ ) या अपि चेमाः स्त्रियोऽनेकैः कविवरसहस्रैर्विविधपाशप्रतिवद्धैः कामरागमूढैर्वर्णितास्ता अपीदृश्यः, तद्यथा — प्रकृतिविषमाः
For Personal & Private Use Only
शरीरस्याशुचिता
॥ ४९ ॥
Page #100
--------------------------------------------------------------------------
________________
ARREARCRACANCE
वीसंभभूयाओ अविणयवातुलीउ मोहमहावत्तिणीओ विसमाओ) पियवयणवल्लरीओ कइयवपेमगिरित-II डीओ अवराहसहस्सघरिणीओ ४, पभवो सोगस्स विणासो बलस्स सूणा पुरिसाणं नासो लज्जाए संकरो अविणयस्स निलओ निअडीण १० खाणी वइरस सरीरं सोगस्स भेओमज्जायाणं आसओ रागस्स निलओ दुचरियाणं माईए सम्मोहो खलणा नाणस्स चलणं सीलस्स विग्यो धम्मस्स अरी साहूण २० दूसणं आयारपत्ताणं आरामो कम्मरयस्स फलिहो मुक्खमग्गस्स भवणं दरिद्दस्स २४, अवि आई ताओ आसीविसो १ विव कुवियाओ मत्तगओ विव मयणपरवसाओ बग्घी विव दुहृहिअयाओ तणच्छन्नकूवो विव अप्पगासहिअयाओ मायाकारओ विव उवयारसयाबंधणपओत्तीओ आयरिसबिंबंपिव दुग्गिज्झसम्भावाओ ३० फुफया विव अंतोदहनसीलाओ नग्गयमग्गो विव अणवद्विअचित्ताओ अंतोदुट्ठवणो विव कुहियहिययाओ कण्ह| १ (प्रियरोषाः कतिपयातिचाटुअरुदिताः अवाक्यहसितभाषितविलासविश्रम्भभूताः अविनयवात्या मोहमहावर्तिन्यः विषमाः ) प्रिय| वचनवयः २ कैतवप्रेमगिरितटिन्यः ३ अपराधसहस्रगृहिण्यः ४ प्रभवः शोकस्य ५ विनाशो बलस्य ६ शूना पुरुपाणाम् ७ नाशो लज्जायाः ८ सङ्करोऽविनयस्य ९ निलयो निकृतीनाम् १० खानिव॑रस्य ११ शरीरं शोकस्य १२ भेदो मर्यादानाम् १३ आश्रयो रागस्य १४ निलयो दुश्चरितानाम् १५ मातृकायाः संमोहः १६ स्खलना ज्ञानस्य १७ चलनं शीलस्य १८ विघ्नो धर्मस्य १९ अरिः साधूनां २० दूषणमाचारप्राप्तानाम् २१ आरामः कर्मरजसः २२ परिघो मोक्षमार्गस्य २३ भवनं दारिद्यस्य २४, अपिचेमा आशीविष इव कुपिताः २५ मत्तगज इव मदनपरवशाः २६ व्याघ्रीव दुष्टहृदयाः २७ तृणच्छन्नकूप इवाप्रकाशहदयाः २८ मायाकारक इवोपचारश
Jan Education
matina
For Personal Private Use Only
Page #101
--------------------------------------------------------------------------
________________
चारिक
स्त्रिया नामानि
॥ ५०।।
विच चलस्सभावाओ मच्छो विव दुपरियत्तणसीलाओ वानरो विव चलचित्ताओ मचू विव निविसेसाओ ४० कालो विव निरणुकंपाओ वरुणो विष पासहत्थाओ सलिलमिव निन्नगामिणीओ किवणो विव उत्ताणहस्थाओ नरओ विव उत्तासणिजाओ खरो इव दुस्सीलाओ दुहस्सो विव दुद्दमाओ पालो इव मुहुत्तहिययाओ अंधकारमिव दुप्पवेसाओ विसवल्ली विष अणल्लियणिज्जाओ ५० दुट्ठगाहा इव वावी अणवगाहाओ ठाणभट्टो विव इस्सरो अप्पसंसणिज्जाओ किंपागफलमिव मुहमहुराभो रित्तमुट्ठी विव याललोभणिजाओ मंसपेसीगहणमिव सोवद्दवाओ जलियचुडली विव अमुच्चमाणडहणसीलाओ अरिदृमिव दुलंघणिज्जाओ ताबन्धनप्रयोकत्रयः २९ आदर्शविम्बमिव दुर्ग्राह्यसद्भावाः ३० (बहुगिज्झसभावाओ बहुमायसद्भावाः ३०) फुम्फुक इवान्तर्दहनशीलाः ३१ नगमार्ग इवानवस्थितचित्ताः ३२ अन्तर्दुष्टत्रणमिव कुथितहृदयाः ३३ कृष्णसर्प इवाविश्वसनीयाः ३४ संहार इव छन्नमायाः ३५ सन्ध्याभ्रराग इव मुहूर्तरागाः ३६ समुद्रवीचय इव चलस्वभावाः ३७ मत्स्य इव दुष्परिवर्तनशीलाः ३८ वानर इव चलञ्चित्ताः ३९ मृत्युरिव निर्विशेषाः ४० काल इव निरणुकम्पाः ४१ वरुण इव पाशहस्ताः ४२ सलिलमिव निम्नगामिन्यः ४३ कृपण इवोत्तानहस्ताः |४४ नरक इवोत्रासनीयाः ४५ खर इव दुःशीलाः ४६ दुष्टाश्व इव दुर्दमाः ४७ बाल इव मुहूर्त्तहृदयाः ४८ अन्धकारमिव दुष्प्रवेशाः
|४९ विषवल्लीवानाश्रयणीयाः ५० दुष्टप्राहा वापीवानवगाह्याः ५१ स्थानभ्रष्ट ईश्वर इवाप्रशंसनीयाः ५२ किंपाकफलमिव मुखमधुराः ८.५३ रिक्तमुष्टिरिव बाललोभनीयाः ५४ मांसपेशीग्रहणमिव सोपवाः ५५ प्रदीप्ततृणपूलिकेवामुच्यमाना दहनशीलाः ५६ अरिष्टमिव
॥५०॥
Jan Education intamations
For Personal Private Use Only
Page #102
--------------------------------------------------------------------------
________________
कूडकरिसावणो विव कालविसंवायणसीलाओ चंडसीलो विव दुक्खरक्खियाओ अइविसाओ ६० दुगुंछियाओ दुरुवचराओ अगंभीराओ अविस्ससणिज्जाओ अणवत्थियाओ दुक्खरक्खियाओदुक्खपालियाओअरइकराओ कक्कसाओढवेराओ ७० रूवसोहग्गमउम्मत्ताओ भुयगगइकुडिलहिययाओ कतारगइहाणभूयाओ कुलसयणमित्तभेयणकारियाओ परदोसपगासियाओ कयग्घाओ बलसोहियाओ एगतहरणकोलाओ चंचलाओ जाइयभंडोवगारोविव (जच्चभंडोवरागो इव) मुहरागविरागाओ ८० अवि याइं ताओ अंतरंभंगसयं । अरजुओ पासो अदारुया अडवी अणालस्सनिलओ अ(ण)इक्खा वेयरणी अनामिओ वाही अविओगो विप्पलावो अरू उवसग्गो रइवतो चित्तविन्भमो सवंगओ दाहो २० अणभप्पसूया (अणभा) वजासणी | असलिलप्पवाहो समुदरओ ९३।। अवि याई तासिं इत्थिआणं अणेगाणि नामनिरुत्ताणि पुरिसे कामरागप्प| दुर्लसनीयाः ५७ कूटकार्पापण इव कालविसंवादनशीलाः ५८ चण्डशील इत्र दुःखरक्षिताः ५९ अतिविषाः ६०. जुगुप्सनीयाः ६१ | दुरुपचाराः ६२ अगम्भीराः ६३ अविश्वसनीयाः ६४ अनवस्थिताः ६५ दुःखरक्ष्याः ६६ दुःखपाल्याः ६७ अरतिकराः ६८ कर्कशाः |६९ दृढवैराः ७० रूपसौभाग्यमदोन्मत्ताः ७१ भुजगगतिकुटिलहृदयाः ७२ कान्तारगतिस्थानभूताः ७३ कुलस्वजनमित्रभेदनकारिकाः | ७४ परदोषप्रकाशिकाः ७५ कृतन्यः ७६ बलशोधिकाः ७७ एकान्तहरणकोलाः ७८ चञ्चलाः ७९ याचितभाण्डोपकार (जात्यभाण्डोपराग) इव मुखरागविरागाः ८० अपि च-ता आन्तरं भङ्गशतम् ८१ अरजुः पाशः ८२ अदारुकाऽटवी ८३ अनालस्यनिलयः | ८४ अनीक्ष्या वैतरणी ८५ अनामिको व्याधिः ८६ अवियोगो विप्रलापः 15 अगपमर्गः ८८ रतिमान चित्तविभ्रमः ८९ सर्वा
For Person S
e
Use
Page #103
--------------------------------------------------------------------------
________________
चारिके ॥५१॥
डिबद्धे नाणाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयति पुरिसाणं नो अन्नो एरिसो अरी अत्यित्ति ना- नायादिरीओ, तंजहा-नारीसमा न नराणं अरीओ नारीओ, नाणाविहेहिं कम्मेहिं सिप्पइयाएहिं पुरिसे मोहंतित्ति शब्दानां महिलाओ, पुरिसे मत्ते करंतित्ति पमयाओ, महंतं कलिं जणयंतित्ति महिलियाओ, पुरिसे हावभावमाइ-|| निरुक्तयः एहिं रमंतित्ति रामाओ, पुरिसे अंगाणुराए करिंतित्ति अंगणाओ, नाणाविहेसु जुभंडणसंगामाडवीसु मुहारणगिण्हणसीउण्हदुक्खकिलेसमाइएसु पुरिसे लालंतित्ति ललणाओ, पुरिसे जोगनिओएहिं वसे ठावितित्ति जोसियाओ, पुरिसे नाणाविहेहिं भावेहिं वणितित्ति वणिआओ, काई पमत्तभावं काई पणयं सवि-18
भमं काई सासिब ववहरंति काई सत्तुब रोरो इव काई पयएसु पणमंति काई उवणएमु उवणमंति काई कोउयनम्मंतिकाउंसुकडक्खनिरिक्खिएहिं सविलासमहुरेहिं उवहसिएहिं उवगूहिएहिं उवसद्देहिं गुरु(झ)ग|ङ्गिको दाहः ९० अनभ्रप्रसूता (अनभ्रा) वनाशनिः ९१ असलिलः प्रवाहः ९२ समुद्ररयः ९३॥ अपि च तासां स्त्रीणामनेकानि नामनिरुतानि, पुरुषान् कामरागप्रतिबद्धान् नानाविधैरुपायशतसहस्रैर्वधबन्धनमानयन्ति पुरुषाणां नान्य ईदृशोऽरिरस्तीति नार्यस्तद्यथा-नारीसमा न नराणामरयो नार्यः १, नानाविधैः कर्मशिल्पैः पुरुषान मोह यन्तीति महिलाः २, पुरुषान् मत्तान् कुर्वन्तीति प्रमदाः ३, महान्तं कलिं जनयन्तीति महिलिकाः (महलिजा)४ पुरुषान् हावभावै रमयन्तीति रामाः ५, पुरुषानङ्गानुरागान् कुर्वन्तीत्यङ्गनाः ६, नानाविधेषु युद्धमण्डनसङ्ग्रामाटवीपु मुधारणग्रहणशीतोष्णदुःखक्लेशादिपु पुरुपान् लालयन्तीति ललनाः ७, पुरुषान् योगनियोगवशे स्थापयन्तीति हा॥५१॥ योपितः ८, पुरुषान् नानाविधैर्भावर्वर्णयन्तीति वनिताः ९, काश्चित् प्रमत्तभावं, काश्चित् प्रणयं सविभ्रमं, काश्चित्सशब्दं श्वासीव व्यव
Jan Education
For Personal Private Use Only
in
Page #104
--------------------------------------------------------------------------
________________
KAKKARACK
AMACARICAL
दरिसणेहिं भूमिलिहणविलिहणेहिं च आरुहणनणेहि अवालयउवगृहणेहिं च अंगुलीफोडणधणपीलणकडितडजायणाहिं तजणाहिं च, अवि याई ताओ पासो विव सिउं जे पंकुब खुप्पिलं जे मचुव मारेउं जे अग|णिव डहि जे असिव छिजि जे । (सू०१८) (सू०२०) असिमसिसारिच्छीणं कंतारकवाडचारयसमाणं । घोरनिउरंबकंदरचलंतयीभच्छभावाणं ॥ २२ ॥ ५६९ ॥ दोससयगागरीणं अजससयविसप्पमाणहिययाणं । कइयवपन्नत्तीणं ताणं अन्नायसीलाणं ॥ २३ ॥ ५७० ॥ अन्नं रयंति अन्नं रमंति अन्नस्स दिति उल्हावं । अन्नो कडयंतरिओ अन्नो पयडंतरे ठविओ ॥ २४ ॥ ५७१ ॥ गंगाए चालुयाए सायरे जलं हिमवओ य परिमाणं । उग्गस तवस्स गई गम्भुप्पत्तिं च विलयाए ॥ २५ ॥ ५७२ ॥ सीहे कुंडवयारस्स पुदृलं कुक्कुहरन्ति काश्चित् शत्रुरिव रोर इव काश्चित् पादयोः प्रणमन्ति, काश्चिदुपनतेम्पनमन्ति, काश्चित् कौतुकनर्मेतिकृत्वा सुकटाक्षनिरीक्षितैः | सबिलासमधुरैरुपहसितैरुपगृहितैरुपशब्दगुरु(ह्य)कदर्शनैर्भूमिलिखनविलिखनैः आरोहणनर्तनालकोपगूहनैश्च अङ्गुलीमोटनस्तनपीडनकटीतटयातनाभिस्तर्जनाभिश्च ॥ अपि च ताः पाश इव सेतुं (बर्दू) पङ्क इव क्षेj मृत्युरिव मारयितुं अग्निरिव दग्धुमसिरिव छेत्तुम् । (सू०)। | असिमपीसदृशीनां कान्तारकपाटचारकसमानाम् । घोरनिकुरम्बकन्दरचलद्वीभत्सभावानाम् ।। १२२ ॥ दोषशतगर्गरिकाणामयशःशत3| विसर्पहृदयानाम् । कैतवप्रज्ञप्तीनां तासामज्ञातशीलानाम् ॥ १२३ ॥ अन्यं रजन्ति अन्यं रमयन्त्यन्यस्य ददत्युल्लापम् । अन्यः कटका-15
न्तरितोऽन्यः पटकान्तरे स्थापितः ॥ १२४ ॥ गङ्गाया वालुकायाः सागरे जलस्य हिमवतश्च परिमाणम् । उप्रस्य तपसो गतिं गर्भोत्पत्ति च वनितायाः ।। १२५ ॥ सिंहे कुटुम्बकारम्य पोट्टलं कुकुहायितं अश्वे। जानन्ति बुद्धिमन्तो महिलाहदयं न जानन्ति ।। १२६ ।।
Jan Education n
For Pooral Private Use Only
atin
Page #105
--------------------------------------------------------------------------
________________
५ तंद्लबचारिके
॥ ५२ ॥
Jain Education Internat
हाइयं अस्से । जाणंति बुद्धिमता महिलाहिययं न याति ॥ २३ ॥ ५७३ || एरिसगुणजुत्ताणं ताणं कइयवसठियमणाणं । न हु मे वीससियां महिलाणं जीवलोगम्मि ।। २७ ।। ५७४ ॥ निद्धन्नयं च खलयं पुष्फेहि विवज्जियं च आरामं । निहुद्धियं च घेणुं लोएवि अतिल्लियं पिंडं ||२८|| ५७५ || जेणंतरेण निमिसंति लोयणा तक्खणं च विगसंति । तेणंतरेण हिययं चित्तसहस्सा (वियार सहसा ) उलं होइ ॥ २९ ॥ ५७३ ॥ जड्डाणं बुड्डाणं निविण्णाणं च निविसेसाणं । संसारसूयराणं कहियंपि निरत्ययं होइ ॥ ३० ॥ ५७७ ॥ किं पुत्तेहिं पियाहि व अत्थेण विढप्पिएण (वि पिंडिएण ) बहुएणं । जो मरणदेसकाले न होइ आलंबणं किंचि ॥ ३१ ॥ २७८ ॥ पुत्ता चयंति मित्ता चयंति भज्जावि णं मयं चयइ । तं मरणदेसकाले न चयइ सुबिइज्जओ धम्मो (सुविअजिओ ) ।। ३२ ।। ५७९ ॥ धम्मो ताणं धम्मो सरणं धम्मो गई पट्ठा य । धम्मेण सुचरिएण य गम्मइ अयईदृशगुणयुक्तानां तासां कंपिरिवा (कैतव ) संस्थितमनसाम् । नैव भवता विश्वसितव्यं महिलानां जीवलोके ।। १२७ ।। निर्धान्यं खलमिव पुष्पैर्विवर्जित आराम इव । निर्दुग्धा घेनुरिव अतैलः पिण्ड इव लोके यथा ( तथा महिला ) ॥ १२८ ॥ यस्मिन्नन्तरे निमिषन्ति लोचनानि तत्क्षणमेव विकसयन्ति । तस्मिन्नन्तरे हृदयं चित्त (विचार) सहस्राकुलं भवति ।। १२९ ॥ जडानां वृद्धानां निर्विज्ञानानां च निर्वि शेषाणाम् । संसारसूकराणां कथितमपि निरर्थकं भवति ।। १३० ।। किं पुत्रैः प्रियाभिर्वा अर्थेनोपार्जितेन ( ० नापि पिण्डितेन ) बहुकेन । यो मरणदेशकाले न भवत्यालम्बनं किञ्चित् ।। १३२ ।। पुत्रास्त्यजन्ति मित्राणि त्यजन्ति भार्याऽपि एनं मृतं त्यजति । तन्मरणदेशकाले न त्यजति सुद्वितीयो ( सुव्यर्जितो ) धर्मः ॥ १३२ ॥ धर्मत्राणं धर्मः शरणं धर्मो गतिः प्रतिष्ठा च धर्मेण सुचरितेन च गम्यतेऽजरामरं
For Personal & Private Use Only
स्त्रीस्वभा वः धर्मस्य
शरणता
॥ ५२ ॥
www.jinelibrary.org
Page #106
--------------------------------------------------------------------------
________________
रामरं ठाणं ॥ ३३ ॥ ५८० ॥ पीईकरो वण्णकरो भासकरो जसकरो रइकरो य । अभयकरनिव्वुइकरो (य । | अभयकरो। निब्बुडकरो य सययं) पारत्तविइजओ धम्मो॥ ३४ ॥ ५८१ ॥ अमरवरेसु अणोवमरूवं भोगोवभोगरिद्धी य । विन्नाणनाणमेव य लम्भइ सुकरण धम्मेणं ॥ ३५ ॥ ५८२ ॥ देविंदचक्कवहित्तणाई रजाई इच्छिया भोगा । एयाई धम्मलाभा फलाई जं वावि निवाणं ॥ ३६॥ ५८३ ॥ आहारो उस्सासो संधिछिराओ य रोमकूवाइं । पित्तं रुहिरं सुक्कं गणियं गणियप्पहाणेहिं ।। ३७ ॥ ५८४ ॥ एवं सोउं सरीरस्स वासाणं | गणिय पागडमहत्थं । मुक्खप उमस्स ईहह सम्मत्तसहस्सपत्तस्स ॥ ३८ ॥ ५८५॥ एयं सगडसरीरं जाइजरामरणवेयणाबहुलं । तह घत्तह काउं जे जह मुच्चह सबदुक्खाणं ।। ३९ ।। ५८६॥
॥ तन्दुलवेयालीपइण्णयं सम्मत्तं ॥५॥ | स्थानम् ।। १३३ ।। प्रीति करो वर्णकरो भाःकरो यशःकरो रतिकरश्च अभयकरो निर्वृतिकरः । (रश्चाभयकरो निर्वृतिकरश्च सततं) परत्र द्वितीयको धर्मः ।। १३४ ।। अमरवरेवनुपमरूपं भोगोपभोगा ऋद्धयश्च । विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण ॥ १३५॥ देवेन्द्रचक्रवर्तित्वानि राम्यानीप्मिता भोगाः । एतानि धर्मलाभस्य फलानि यच्चापि निर्वाणम् ॥१३६।। आहार उच्छासः सन्धयः शिराश्च12 रोमकूपानि । पित्तं रुधिरं शुक्रं च गणितं गणितप्रधानैः ।। १३७ ॥ एतत् श्रुत्वा शरीरस्य वर्षाणां गणितं प्रकटं महार्थम् । मोक्षपद्मायेध्वं सम्यक्त्वसहस्रपत्राय ।। १३८ ॥ एतत् शरीरशकटं जातिजरामरणवेदनाबहुलम् । तथा यतध्वं कत्तुं यथा मुच्यध्वं सर्वदुःखैः ॥ १३९ ॥ इति तन्दुलवैचारिकप्रकीर्णकं समाप्तम् ॥ ५॥
ACANCE
For Personal State Une
Page #107
--------------------------------------------------------------------------
________________
५ तंदुलवैचारिके
॥५३॥
NAAC
काऊण नमुक्कारं जिणवरवसहस्स वद्धमाणस्स । संथारंमि निबद्धं गुणपरिवाडि निसामेह ॥१॥५८७॥ संस्तारकस्य एस किराराहणया एस किर मणोरहो सुविहिआणं । एस किर पच्छिमंते पडागहरणं सुविहिआणं ॥२॥3
महत्ता ॥ ५८८ ॥ भूईगहणं जह नक्कयाण अवमाणयं अवज्झा(वऽझा)णस्स । मल्लाणं च पडागा तह संथारो सुविहिआणं ॥ ३ ॥ ५८९ ॥ पुरिसवरपुंडरीओ अरिहा इव सवपुरिससीहाणं । महिलाण भगवईओ जिणजणणीओ| जयंमि जहा ॥ ४॥५९० ॥ वेरुलिउच्च मणीणं गोसीसं चंदणं व गंधाणं । जह व रयणेसु वइरं तह संधारो सुविहिआणं ॥५॥५९१ ॥ वंसाणं जिणवंसो सबकुलाणं च सावयकुलाई। सिद्धिगई व गईणं मुत्तिसुहं सवसुक्खाणं ॥६॥५९२ ॥ धम्माणं च अहिंसा जणवयवयणाण साहुवइणाई । जिणवयणं च सुईणं सुद्धीणं दसणं च जहा ॥७॥ ५९३ ॥ कल्लाणं अन्भुदओ देवाणं दुल्लहं तिहुअणंमि । बत्तीसं देविंदा जं तं झायंति - कृत्वा नमस्कारं जिनवरवृषभाय वर्धमानाय । संस्तारके निबद्धां गुणपरिपाटी निशमय ।। १॥ एषा किलाराधना एप किल मनोरथः सुविहितानां । एतत् किल पश्चिमान्ते पताकाहरणं सुविहितानाम् ॥ २॥ भूतिग्रहणं यथा दरिद्राणां) अपमानवापध्यानस्य । मल्लानां च | पताका तथा संस्तारः सुविहितानाम् ॥ ३ ॥ सर्वपुरुपसिंहानां पुरुषवरपुण्डरीकोऽई न्निव । महिलानां यथा भगवत्यो जिनजनन्यो जयन्ति|४ (तथाऽयं) संस्तारः॥४॥ वैडूर्यो मणीनामिव गोशीप चन्दनमिव गन्धानाम् । रत्नेषु यथा वा वन तथा संस्तारः सुविहितानामा ॥५॥ वंशानां जिनवंशः सर्वकुलानां च आवककुलानि । गतीनां सिद्धिगतिरिव सर्वसौख्यानां मुक्तिमुखम् ।। ६ ।। धर्माणां चाहिंसा ॥५३॥ जनपदवचनानां साधुवचनानि । श्रुतीनां च जिनवचनं यथा च शुद्धीनां दर्शनम् ।। ७ ।। कल्याणमभ्युदयो देवानां दुर्लभं त्रिभुवने ।
nelibrary.org
Jan Education
For Personal Private Use Only
at
Page #108
--------------------------------------------------------------------------
________________
एगमणा ॥ ८॥ ५९४ ॥ लवं तु तए एयं पंडिअमरणं तु जिणवरक्खायं । हंतूण कम्ममल्लं सिद्धिपडागा तुमे लद्धा ॥९॥५१५ ॥ झाणाण परमसुकं नाणाणं केवलं जहा नाणं । परिनिवाणं च जहा कमेण भणि जिणवरेहिं ॥१०॥५९६ ॥ सव्वुत्तमलाभाणं सामन्नं चेव लाभ मन्नंति । परमुत्तम तित्थयरो परमगई परमसिद्धत्ति ॥ ११ ॥ ५९७ ॥ मूलं तह संजमो वा परलोगरयाण किलिट्ठकम्माणं । सव्वुत्तमं पहाणं सामन्नं चेव मन्नंति ॥१२॥५९८ ॥ लेसाण सुक्कलेसा निअमाणं बंभचेरवासो अ । गुत्तिसमिई गुणाणं मूलं तह संजमोवाओ॥ १३ ॥५९९ ॥ सञ्चुत्तमतित्थाणं तित्थयरपयासि जहा तित्थं । अभिसे उच्च सुराणं तह संधारो सुविहियाणं ॥ १४ ॥६००॥ सिअकमलकलससत्थिअनंदावत्तवरमल्लदामाणं । तेसिपि मंगलाणं संधारो मंगलं अहि ॥ १५॥ ६०१ ॥ तवअग्गिनियमसूरा जिणवरनाणा विसुद्धपत्थयणा । जे निवहंति पुरिसा, द्वात्रिंशदेवेन्द्रा यत्तद्ध्यायन्त्येकमनसः ॥ ८॥ लब्धं तु त्वयैतत् पण्डितमरणं तु जिनाख्यातम् । हत्वा कर्ममलं सिद्धिपताका त्वया लब्धा ।। ९॥ ध्यानानां परमशुळं ज्ञानानां केवलं यथा ज्ञानम् । परिनिर्वाणं च यथा क्रमेण भणितं जिनवरेन्द्रैः ॥ १०॥ सर्वोत्तमलाभानां श्रामण्यमेव लाभं मन्यन्ते । परमोत्तमस्तीर्थकरः परमगतिः परमसिद्ध इति ॥ ११ ॥ मूलं तथा संयमो वा परलोकरताना | क्लिष्टकर्मणाम् । सर्वोत्तम प्रधानं श्रामण्यं चैव मन्यन्ते ॥ १२ ॥ लेश्यानां शुक्कुलेश्या नियमानां ब्रह्मचर्यवासश्च । गुप्तिसमितयो गुणानां | मूलं तथा संयमोपायः ॥ १३ ॥ सर्वोत्तमतीर्थानां तीर्थकरप्रकाशितं यथा तीर्थम् । अभिषेक इव सुराणां तथा सुविहितानां संस्तारकः ॥ १४ ॥ सितकमलकलशस्वस्तिकनन्द्यावर्त्तवरमाल्यदामभ्यः । तेभ्योऽपि मङ्गलेभ्यः संस्तारकोऽधिकं मङ्गलम् ॥ १५ ॥ तपोऽग्निनियम
Jan Education n
For Personal Private Use Only
ational
Page #109
--------------------------------------------------------------------------
________________
६ संथारय- संथारगइंदमारूढा ॥१६॥६०२॥ परमट्ठो परमउलं परमाययणंति परमकप्पुत्ति । परमुत्तमतित्थयरो परम- संस्तारकर्नुपइण्णयं गई परमसिद्धित्ति ॥१७॥ ६०३ ॥ ता एअंतुमि लद्धं जिणघयणामयविभूसिअंदेहं । धम्मरयणंसिआ ते हिरनुमोदना
(०णस्सिया ०णामया) पडिआ भवणंमि वसुहारा ॥ १८॥ ६०४॥ पत्ता उत्तमपुरिसा कल्लाणपरंपरा पर॥५४॥
मदिवा । पावयण साहु धीरं (०धीरा) कयं च ते अज सप्पुरिसा! ॥ १९॥ ६०५॥ सम्मत्तनाणदंसणवररयणा नाणतेअसंजुत्ता । चारित्तसुद्धसीला तिरयणमाला तुमे लद्धा ॥२०॥६०६॥ सुविहिअगुणवित्थारं संथारं जे लहंति सप्पुरिसा। तेसिं जिअलोगसारं रयणाहरणं कयं होइ ॥ २१ ॥ ६०७ ॥ तं तित्थं तुमि लद्वं जं पवरं सबजीवलोगंमि । पहाया जत्थ मुणिवरा निवाणमणुसरं पत्ता ॥ २२ ॥ ६०८॥ आसवसंवरनिज्जर तिन्निवि अत्था समाहिआ जत्थ । तं तित्थंति भणंती सीलवयबद्धसोवाणा ॥ २३ ॥ ६०९॥ शूरा जिनवरज्ञाना विशुद्धपथ्यदनाः । ये पुरुषाः संस्तारकगजेन्द्रमारूढाः (ते) निर्वहन्ति ।। १६ ॥ परमार्थः परमतुलं(ला)परमायतनमिति परमकल्प इति । परमोत्तमतीर्थकरः परमगतिः परमसिद्ध इति ॥ १७ ॥ तदेतत्त्वया लब्धं जिनवचनामृतविभूषितं शरीरं । धर्मरबा-1 |श्रिता तव पतिता भवने वसुधारा ॥ १८ ।। प्राप्ता उत्तमपुरुषा कल्याणपरम्परा परमदिव्या । प्रवचने साधु धैर्य कृतं त्वयाऽद्य सत्पुरुष! है।॥ १९ ॥ सम्यक्त्वज्ञानदर्शनवररत्रा नाना(ज्ञान)तेज:संयुक्ता । चारित्रशीलशुद्धा त्रिरत्नमाला त्वया लब्धा ।॥ २०॥ सुविहितगुणवि|स्तारं संस्तारकं ये लभन्ते सत्पुरुषाः । तेर्जीवलोकसारं रबाहरणं कृतं भवति ।। २१ ॥ तत्तीर्थ त्वया लब्धं यत् प्रवरं सर्वजीवलोके । ।५४ ॥ स्नाता यत्र मुनिवरा निर्वाणमनुत्तरं प्रामाः ।। २२ ।। आश्रवसंवरनिर्जराः त्रयोऽप्यर्थाः समाहिता यत्र । तत्तीर्थमिति भणन्ति शीलव्रत-IGI
SSAMACANCE
For Personal Private Use Only
Jan Education n
ation
Page #110
--------------------------------------------------------------------------
________________
भंजिय परीसहचमूं उत्तमसंजमवलेण संजुत्ता। जति कम्मरहिआ निवाणमणुत्तरं रज्जं ॥२४॥६१०॥तिहुअणरजसमाहिं पत्तोऽसि तुमं हि (पि) समयकप्पमि(ति)।रज्जाभिसेयम उलं विउलफलं लोइ विहरंति ॥२६॥३१॥ अभिनंदह मे हिअयं तुम्भे मुक्खस्स साहणोवाओ। लद्धो संधारो सुविहिअ ! परमत्थनित्थारो ॥२६॥ ॥ ६१२॥ देवावि देवलोए भुजंता बहुविहाई भोगाई। संथारं चिंतता आसणसयणाई मुंचंति ॥२७॥६१३॥ चंदुत्व पिच्छणिज्जो सूरो इव तेअसा विदिप्पंतो। धणवंतो गुणवंतो हिमवंतमंहतविक्खाओ ॥२८॥१४॥ गुत्तीसमिइउवेओ संजमतवनिअमजोगजुत्तमणो। समणो समाहिअमणो दंसणनाणे अणन्नमणो ॥२९॥ ॥ ६१५॥ मेरुव पच्चयाणं सयंभुरमणुव चेव उदहीणं । चंदो इव ताराणं तह संथारो सुविहिआणं ॥३०॥ ॥ ६१६ ॥ भण केरिसस्स भणिओ संथारो केरिसे व अवगासे। उक्खंपिगस्स (भिकस्स) करणं एअंता बद्धसोपानाः ।। २३ ॥ भक्त्वा परिषहचमूं उत्तमसंयमबलेन संयुक्ताः । भुञ्जन्ति कर्मरहिता निर्वाणमनुत्तरं राज्यं ॥ २४ ॥ त्रिभुवनराज्यसमाधि प्राप्तोऽसि त्वं हि सर्वकल्पेषु । राज्याभिषेकमतुलं विपुलफलं लोकेऽनुभूतवान् ॥ २५ ॥ अभिनन्दति मे हृदयं त्वया मोक्षस्य साधनोपायः । यल्लब्धः संस्तारकः सुविहित ! परमार्थनिस्तारः ॥ २६ ॥ देवा अपि देवलोके भुञ्जाना बहुविधान् भोगान् । संस्तारकं चिन्तयन्त आसनशयनानि मुञ्चन्ति ॥ २७ ॥ चन्द्र इव प्रेक्षणीयः सूर्य इव तेजसा विदीप्यमानः । धनवान् गुणवान् हिमवद्वद् महान
विख्यातः ।। २८ ॥ गुप्तिसमितिमिरुपेतः संयमतपोनियमयोगयुक्तमनाः । श्रमणः समाहितमनाः दर्शनज्ञानयोरनन्यमनाः ।। २९ ।। च.स.१०द मेरुरिव पर्वतानां स्वयम्भूरमण इव उद्घीनामेव । चन्द्र इव तारकाणां तथा संस्तारकः सुविहितानाम् ॥ ३० ॥ भण कीदृशस्य भणितः
For Personal Private Use Only
Page #111
--------------------------------------------------------------------------
________________
शुद्धाशुद्ध| संस्तारको
५ तंदुलव- इच्छिमो नाउं ॥३१॥ ६१७ ॥ हायंति जस्स जोगा जरा य विविहा य हुंति आयंका । आरुहइ अ संधार। चारिके ४ सुविसुद्धो तस्स.संथारो ॥ ३२ ॥ ६१८॥ जो गारवेण मत्तो निच्छद आलोअणं गुरुसगासे । आरुहइ अ
तसंथारं अविसुद्धो तस्स संधारो ॥ ३३ ॥ ६१९ ।। जो पुण पत्तन्भूओ करेइ आलोअणं गुरुसगासे । आरुहइ
असुवि०॥ ३४ ॥ ६२० ॥ जो पुण दंसणमइलो सिढिलचरित्तो करेइ सामन्नं । आरु. अवि०॥ ३५ ॥ ॥ ६२१ ॥ जो पुण दंसणसुद्धो आयचरित्तो करेइ सामन्नं । आरु० सुवि०॥३६॥ ६२२॥ जो रागदोसरहिओ तिगुत्तिगुत्तो तिसल्लमयरहिओ। आरुहइ सुवि० ॥ ३७॥ ६२३ ॥ तिहिं गारवेहिं रहिओ तिदंडपडिमोयगो पहिअकित्ती। आरुहइ० सुवि०॥ ३८॥ ६२४ ॥ चउविहकसायमहणो चाहिं विकहाहिं विर
SHASMOCRACANCY
SUCKNOSANSAR
संस्तारकः? कीदृशे वाऽवकाशे ? । उत्स्कन्दितस्य (अनशनस्य ) करणमेतत् तावदिच्छामो ज्ञातुम् ॥ ३१ ॥ हीयंते यस्य योगा जरा च विविधाश्च भवन्त्यातङ्काः । आरोहति च संस्तारकं सुविशुद्धस्तस्य संस्तारकः ॥ ३२ ॥ यो गौरवेण मत्तो नेच्छत्यालोचना गुरोः सकाशे । आरोहति च संस्तारकं अविशुद्ध० ॥ ३३ ॥ यः पुनः पात्रभूतः करोत्यालोचना गुरोः सकाशे । आरोहति च संस्तारकं सुविशुद्ध० ॥ ३४ ॥ यः पुनर्मलिनदर्शनः श्लथचारित्रः करोति श्रामण्यम् । आरोहति च संस्तारकं अविशुद्ध० ॥ ३५ ॥ यः पुनः शुद्धदर्शन आत्मचारित्रः करोति श्रामण्यम् । आरोहति च संस्तारकं सुवि० ॥ ३६॥ यो रागद्वेषरहितः त्रिगुप्तिगुणस्त्रिशल्यमदरहितः । आरोहति च।* संस्तारकं सुवि० ॥ ३७॥ त्रिभिगौरवै रहितत्रिदण्डप्रतिमोचकः प्रथितकीर्सिः । आरोहति च संसारकं सुवि० ॥ ३८ ॥ चतुर्विध
॥ ५५ ॥
www.sanelibrary.org
Jan Educa
For Personal & Private Use Only
ion
Page #112
--------------------------------------------------------------------------
________________
N
है हिओ निचं । आरुहइ० सुवि० ॥३९॥ ६२५ ॥ पंचमहत्वयकलिओ पंचसु समिईसु मुटु आउत्तो। आरुहह.
सुवि०॥४०॥ ६२६ ॥ छक्काया पडिविरओ सत्तभयहाणविरहिअमईओ। आरुहह सुवि०॥४१॥ ६२७॥ अट्ठमयठाणजड्डो कम्मट्टविहस्स खवणहेउत्ति । आरुहइ० सुवि०॥४२॥ ६२८॥ नववंभचेरगुत्तो उजुत्तो दसविहे समणधम्मे । आरुहइ० सुवि०॥४३॥ ६२९ ॥ जुत्तस्स उत्तमढे मलिअकसायस्स निवियारस्स । भण केरिसो उ लाभो संधारगयस्स समणस्स? ॥४४॥ ६३०॥ जुत्तस्स उत्तमढे मलिअकसायस्स निविआरस्स । भण केरिसं च सुक्खं संधारगयस्स खमगस्स? ॥४५॥ ६३१॥ पढमिल्लुगंमि दिवसे संथारगयस्स जो हवइ लाभो । को दाणि तस्स सक्का अग्धं काउं अणग्घस्स ॥ ४६ ॥ ६३२ ॥ जो संखिजभवहिई
AGARICANSPORNCOM
AGROCIALCUCUSALAM
कषायमथनश्चतसृभिर्विकथाभिर्विरहितो नित्यम् । आरोहति च संस्तारकं सुवि० ॥ ३९ ॥ पञ्चमहाव्रतकलितः पञ्चसु समितिषु सुष्वायुक्तः । आरोहति च संस्तारकं सुवि०॥४०॥ षड्भ्यः कायेभ्यः प्रतिविरतः सप्तभयस्थानविरहितमतिकः । आरोहति च संस्तारकं सुवि० ॥४१॥ त्यकाष्टमदस्थानः कर्मणोऽष्टविधस्य क्षपणहेतोरिति । आरोहति च संस्तारकं सुवि० ॥ ४२ ॥ नवब्रह्मचर्यगुप्त उद्युक्तो दशविधे श्रमणधर्मे । आरोहति च संस्तारकं सुवि० ॥ ४३ ॥ युक्तस्योत्तमार्थे मर्दितकषायस्य निर्विकारस्य । भण कीदृशस्तु लाभः संस्तार
कगतस्य श्रमणस्य ? ॥ ४४ ।। युक्तस्योत्तमार्थे मर्दितकपायस्य निर्विकारस्य । भण कीदृशं च सौख्यं संस्तारकगतस्य क्षपकस्य ? ॥ ४५ ॥ हा प्रथमे दिवसे संस्तारकगतस्य यो भवति लाभः । क इदानीं तस्य शक्तोऽयं कर्तुमनर्घस्य ? ।। ४६ ॥ यः संख्येयभवस्थितिकं सर्वमपि स
For Personal
en
Page #113
--------------------------------------------------------------------------
________________
संस्तारके सौख्यं
५ तंदुलव- सबंपि खवेइ सो तहिं कम्मं । अणुसमयं साहुपयं साह वुत्तो तहिं समए ॥४७॥६३३॥ तणसंधारनिसन्नोऽपि चारिके मुणिवरो भट्टरागमयमोहो । जं पावइ मुत्तिमुहं कत्तो तं चक्कवट्टीवि.१ ॥४८॥ ६३४ ॥ तप्पु(नियपु०) रिस-10
नाडयंमिवि न सा(जा)रई तह सहस्स(त्थ)वित्थारे। जिणवयणमिवि सा ते हेउसहस्सोवगूदमि ॥४९॥६३५॥ जं रागदोसमइअं सुक्खं जं होइ विसयमईयं च । अणुहवइ चक्कवट्टी न होइ तं वीअरागरस ॥ ५० ॥६३६॥
मा होइ वासगणया न तत्थ वासाणि परिगणिज्जंति । बहवे गच्छं वुत्था जम्मणमरणं च ते खुत्ता ॥५१॥ 31॥ ६३७ ।। पच्छावि ते पयाया खिप्पं काहिंति अप्पणो पत्थं । जे पच्छिमंमि काले मरंति संथारमारूढा ॥५२॥ है॥६३८॥ नवि कारणं तणमओ संथारो नवि अ फासुआ भूमी । अप्पा खलु संथारो हवइ विसुद्धे चरि
तमि ॥ ५३ ॥ ६३९ ॥ निचंपि तस्स भावुनुअस्स जत्थ व जहिं व संथारो । जो होइ अहक्खाओ विहारक्षपयति तत्र कर्म । अनुसमयं साधुपदात् साधुरुक्तस्तत्र समये ॥ ४७ ॥ तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः। यत् प्राप्नोति मुक्तिसौख्यं कुतस्तत चक्रवर्त्यपि ? ॥४८॥ निजपुरुषनाटकेऽपि तथा स्वहसविस्तारे सा(या)रतिर्न । जिनवचनेऽपि सा ते हेतुसह| स्रोपगूढे ॥ ४९ ॥ यद् रागद्वेपमयं सौख्यं यद् भवति विषयमयं च । अनुभवति चक्रवर्ती न भवति तद् वीतरागस्य ।। ५०॥ मा भूत् वर्षगणका न तत्र वर्षाणि परिगण्यन्ते । बहवो गच्छे उपिता जन्ममरणयोस्ते निमग्नाः ।। ५१ ॥ पश्चादपि ते प्रयाताः क्षिप्रं करिष्यन्त्या| त्मनः पथ्यम् । ये पश्चिमे काले म्रियन्ते संस्तारकमारूढाः ।। ५२ ॥ नैव कारणं तृणमयः संस्तारको नैव च प्रासुका भूमिः । आत्मा खलु संस्तारको भवति विशुद्धे चारित्रे ।। ५३ ॥ नित्यमपि तस्योद्युतभावस्य यत्र वा यदा वा संस्तारकः । यो भवति यथास्यातो विहा
-CRUGARCANCCOUNDCLOST
॥५६॥
Jan Education
matina
For Personal Private Use Only
Page #114
--------------------------------------------------------------------------
________________
ACAKACROCOCRACKMCN
मन्भुढि(जु)ओलूहो ॥५४॥ ६४०॥ वासारत्तमि तवं चित्तविचित्ताइ सुटु काऊणं । हेमंते संथारं आरुहइ सबवत्थासु ॥ ५५ ॥ ६४१॥ आसीअ पोअणपुरे अज्जा नामेण पुप्फचूलत्ति । तीसे धम्मायरिओ पविस्सुओ अनिआउत्तो ॥५६॥ ६४२॥ सो गंगमुत्तरंतो सहसा उस्सारिओ अ नावाए । पडिवन्न उत्तिमढे तेणवि आराहि मरणं ॥५७॥ ६४३॥ पंचमहत्वयकलिंआ पंचसया अजया सुपुरिसाणं । नयरंमि कुंभकारे कडगंमि निवेसिआ तइआ॥५८ ॥६४४॥ पंचसया एगूणा वायंमि पराजिएण रुटेणं । जंतमि पावमइणा छुन्ना छन्नेण कम्मेण ॥५९॥४५॥ निम्ममनिरहंकारा निअयसरीरेवि अप्पडीयद्धा। तेवि तह छुज्जमाणा पडिवन्ना उत्तम | अहं ।। ६०॥ ६४६॥ दंडुत्ति विस्सुअजसो पडिमादसधारओ ठिओ पडिमं । जउणावंके नयरे सरहिं विद्धो
सयंगीओ॥ ११ ॥ ६४७॥ जिणवयणनिच्छिअमई निअयसरीरेऽवि अप्पडीबद्धो । सोऽवि तह विज्झमाणो | रमभ्युत्थितो रूमः ॥ ५४ ॥ वर्षारात्रे तपांसि चित्रविचित्राणि सुष्टु कृत्वा । हेमन्ते संस्तारकमारोहति सर्वावस्थासु ॥ ५५ ॥ आसीच |पोतनपुरे आर्या नाम्ना पुष्पचूलेति । तस्या धर्माचार्यः प्रविश्रुतोऽणिकापुत्रः ।। ५६ ॥ स गङ्गामुत्तरन् सहसोत्सारितो नावश्च । प्रतिपन्न | उत्तमार्थ तेनाप्याराद्धं मरणम् ।। ५७ ॥ पञ्चमहाप्रतकलिताः पञ्च शतानि आर्याः सुपुरुषाणाम् । नगरे कुम्भकारे कटके निवेशितास्तदा | ॥५८|| पञ्च शतान्यकोनानि वादे पराजितेन रुष्टेन । यत्रेण पापमतिना हिंसिताः प्रच्छन्नकर्मणा ॥५९॥ निर्ममा निरहङ्कारा निजकशरीरे-12 ऽपि अप्रतिबद्धाः । तेऽपि तथा पील्यमानाः प्रतिपन्ना उत्तममर्थम् ।। ६०॥ दण्ड इति विश्रुतयशाः प्रतिमादशाधारकः स्थितः प्रतिमाम् । यमुनावके नगरे शरर्विद्धः स्वयं गीतः ।। ६१ ॥ जिनवचननिश्चितमतिर्निजफशरीरेऽप्यप्रतिबद्धः । सोऽपि तथा विध्यमानः प्रनिपन्न उत्त-|
Jan Education r
ational
Por Personal Private Use Only
Page #115
--------------------------------------------------------------------------
________________
चारिके
५ तंदुलवैपडि०॥६२॥ ६४८॥ आसी सुकोसलरिसी चाउम्मासस्स पारणादिवसे। ओरुहमाणो अनगा खइओ संस्तारकेण
मायाइ बग्घीए ॥ ६३ ॥ ६४९ ॥ धीधणिअबद्धकच्छो पच्चक्खाणम्मि सुद्द उवउत्तो। सो तहवि खज्जमाणो|| उत्तमार्थ
पडि०॥ ६४ ॥ ६५०॥ उजेणीनयरीए अवंतिनामेण विस्सुओ आसी । पाओवगमनिवन्नो सुसाणमज्झम्मि कारकाः ॥५७॥
एगंतो॥६५॥ ६५१॥ तिन्नि रयणीइ खइओ भल्लुकी रुट्टिया विकहुंती । सोवि तह खज्जमाणो पडि०॥३६॥ 3॥ ६५२॥ जल्लमलपंकधारी आहारो सीलसंजमगुणाणं । अजीरणो अ गीओ कत्तिअ अजो सुरवरं(ज)मि है॥६७ ॥ ६५३ ॥ रोहीडगंमि नयरे आहारं फासुअं गवेसंतो । कोवेण खत्तिएण य भिन्नो सत्तिप्पहारेणं
॥ ६८ ॥ ६५४ ॥ एगंतमणावाए विच्छिन्ने थंडिले चइअ देहं । सोऽवि तह भिन्नदेहो पडि०॥ ६९॥ ६५५ ॥ पाडलिपुत्तंमि पुरे चंदयगुत्तस्स चेव आसीअ । नामेण धम्मसीहो चंदसिरि सो पयहिऊणं ॥७०॥ ६५६ ॥ ममर्थम् ॥ ६२ ।। आसीत् सुकोशलर्षिः चतुर्मास्याः पारणकदिवसे । अवरोहन नगात् खादितो मात्रा व्याघ्या ।। ६३ ॥ गाढधृतिबद्धकक्षाकः प्रत्याख्याने सुप्तु उपयुक्तः । स तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम् ।। ६४ ॥ उज्जयिनीनगर्यामवन्तिनाम्ना विश्रुत आसीत् ।। पादपोपगमनेन सुप्तः ( निषण्णः ) श्मशानमध्ये एकान्ते ।। ६५ ॥ तिसृः रात्रीः खादितः शृगाल्या रुष्टया विकर्षयन्त्या । सोऽपि तथा
खाद्यमानः प्रतिपन्न उत्तममर्थम् ।। ६६ ॥ जल्लमलपङ्कधारक आधारः शीलसंयमगुणानाम् । अजीर्णवान् गीतार्थश्च कार्तिकार्यः सुरवणे V॥ ६७ ॥ रोहिडके नगरे आहारं प्रासुकं गवेषयन् । कोपेन च क्षत्रियेण भिन्नः शक्तिप्रहारेण ॥६८।। एकान्तेऽनापाते विस्तीर्णे स्थण्डिले ॥ ५७॥ | त्यक्त्वा देहम् । सोऽपि तथा भिन्नदेहः प्रतिपन्न उत्तममर्थम् ।। ६९ ॥ पाटलीपुत्रे पुरे चन्द्रगुप्तकस्यैव आसीत् । नाना धर्मसिंहश्चन्द्रश्रि
MCDCASEAAAAACM4
Page #116
--------------------------------------------------------------------------
________________
CONGS
कुल्लरंमि पुरवरे अह सो अन्भुडिओ ठिओ धम्मे। कासीअ गिद्धपढे पञ्चक्खाणं विगयसोगो॥७१॥६५७॥ अह सोवि चत्तदेहो तिरिअसहस्सेहिं खजमाणो अ । सोऽवि तहः ॥ ७२ ॥ ६५८ ॥ पाडलिपुत्तमि पुरे चाणको नाम विस्सुओ आसी। सवारंभनिअत्तो इंगिणिमरणं अह निवन्नो ॥ ७३ ॥ ६५९॥ अणुलोमपूअणाए अह से सत्तू जओ डहइ देहं । सो तहवि डज्झमाणो पडि०॥७४ ॥ ६६० ।। गुट्ठयपाओवगओ सुखधुणा गोमये पलिवियंमि । डज्झंतो चाणको पडि०॥ ७५ ॥ ६६१॥ काइंदीनयरीए राया नामेण अमयघोसुत्ति । तो सो सुअस्स रजं दाऊणं इह चरे धम्मे ॥ ७६ ॥ ६६२॥ आहिंडिऊण वसुहं सुत्तत्थविसारओ सुअरहस्सो । काइंदिं चेव पुरि अह पत्तो विगयसोगो सो ॥ ७७ ॥ ६६३ ॥ नामेण चंडवेगो अह से पडि
+KABGABASE
यं(भार्या) स प्रहाय ॥ ७० ॥ कोल्लपुरे नगरे अथ सोऽभ्युत्थितः स्थितो धर्मे । अकार्षीच गृद्धपृष्ठं प्रत्याख्यानं विगतशोकः ।। ७१ ।।
अथ सोऽपि त्यक्तदेहस्तियक्सहस्रैः खाद्यमानः । सोऽपि तथा खाद्यमानः प्रतिपन्न उत्तममर्थम् ॥ ७२ ॥ पाटलीपुत्रे पुरे चाणक्यो नाम्ना | विश्रुत आसीत् । सर्वारम्भनिवृत्त इङ्गिनीमरणमथ निषण्णः ।। ७३ ॥ अनुलोमपूजनयाऽथ तस्य शत्रुर्दहति देहम् । स तथापि दह्यमानः प्रतिपन्न उत्तममर्थम् ।। ७४ ॥ गोप्ठे पादपोपगतः सुबन्धुना गोमये प्रदीपिते । दामानश्चाणक्यः प्रतिपन्न उत्तममर्थम् ।। ७५ ।। काकन्द्यां नगर्या राजा नाम्नाऽमृतघोष इति । ततः स सुताय राज्यं दत्त्वा इहाचरत् धर्मम् ।। ७६ ।। आहिण्ड्य वसुधा सूत्रार्यविशारदः श्रुतरहस्यः। काकन्दीमेव पुरीमथ प्राप्नो विगतशोकः सः ।। ७७ ।। नाम्ना चण्डवेगोऽथ तस्य प्रतिन्छिनत्ति तक देहम् । स तथापि छिद्य
For Personal Prese Only
Page #117
--------------------------------------------------------------------------
________________
५ तंदुलवै- छिंदइ तयं देहं । सो तहवि छिज्जमाणो पडिवन्नो० ॥ ७८ ॥ ६६४ ॥ कोसंबीनयरीए ललिअघडा' नाम संस्तारकेण चारिके विस्सुआ आसि । पाओवगमनिवन्ना बत्तीसं ते सुअरहस्सा ॥७९॥ ६६५ ॥ जलमज्झे ओगाढा नईइ पूरेण उत्तमार्थ
|निम्ममसरीरा। तहवि हु जलदहमज्झे पडिवन्ना०॥८॥ ६६६॥ आसी कुलाणनयरे राया नामेण वेस- कारकाः मणदासो। तस्स अमचो रिट्ठो मिच्छद्दिट्टी पडिनिविट्ठो॥ ८१ ॥ ६६७ ॥ तत्थ य मुणिवरवसहो गणिपिडगधरो तहासि आयरिओ । नामेण उसहसेणो सुअसायरपारगो धीरो॥ ८२॥ ६६८॥ तस्सासी अ गणहरो नाणासत्वत्थगहिअपेआलो। नामेण सीहसेणो वायंमि पराजिओ रुहो॥८३॥ २६९ ॥ अह सो निराणुकंपो अग्गि दाऊण सुविहिअपसंते । सो तहवि डज्झ० ॥ ८४ ॥ ६७० ॥ कुरुदत्तोऽवि कुमारो सिंबलिफालिब अग्गिणा दहो । सो तहवि डज्झ० ॥ ८५ ॥ ६७१ ॥ आसी चिलाइपुत्तो मुइंगुलिआहिं चालणिव | मानः प्रतिपन्न उत्तममर्थम् ॥ ७८ ।। कोशाम्ब्यां नगर्या ललितघटानामानो विश्रुता आसीरन् । पादपोपगमने निषण्णा द्वात्रिंशत्ते श्रुतरहस्याः ॥ ७९ ॥ जलमध्येऽवगाढा नद्याः पूरेण निर्ममाः शरीरे । तथापि जलहदमध्ये प्रतिपन्ना उत्तममर्थम् ।। ८० ॥ आसीन् कुलाण-IN
(कुणाल) नगरे राजा नाम्ना वैश्रमणदासः । तस्यामात्यो रिष्ठो मिध्यादृष्टिः प्रतिनिविष्टः ॥ ८१ ॥ तत्र च मुनिवरवृषभो गणिपिटकधरदस्तधाऽऽसीदाचार्यः । नाना ऋषभसेनः श्रुतसागरपारगो धीरः ॥ ८२ ॥ तस्यासीच गणधरो गृहीतनानाशास्त्रार्थसारः । नाना सिंह-द
सेनो वादे पराजितो रुष्टः ।।८।। अथ स निरनुकम्पोऽग्निं दत्त्वा सुविहिते प्रशान्ते । स तथापि दह्यमानः प्रतिपन्नः उत्तममर्थम् ।।८४॥ ॥५८॥ कुरुदत्तोऽपि कुमारः शाल्मलीकाप्टखण्ड इवाग्निना दग्धः । स तथापि दह्यमानः प्रतिपन्नः उत्तममर्थम् ।। ८५ ।। आसीत् चिलातिपुत्रः
1962-96454
१
Jan Education
For Personal Private Use Only
mai
Page #118
--------------------------------------------------------------------------
________________
SAMRCASSAMSGE
कओ। सो तहवि ख० ॥ ८६ ॥ ६७२ ॥ आसी गयसुकुमालो अल्लयचम्मं व कीलयसएहिं । धरणीअले. उविद्धो तेणवि आराहि मरणं ॥ ८७ ॥ ६७३ ॥ मंखलिणावि य अरहओ सीसा तेअस्स उवगया दहा। ते तहवि डज्झ०॥ ८८ ॥ ६७४ ॥ परिजाणई तिगुत्तो जावजीवाइ सचमाहारं । संघसमवायमज्झे सागारं गुरुनिओगेणं ।। ८९॥ ६७५ ॥ अहवा समाहिहेउं करेइ सो पाणगस्स आहारं । तो पाणगंपि पच्छा वोसिरह मुणी जहाकालं ॥९० ॥ ६७६ ॥ खामेमि सवसंघं संवेग सेसगाण कुणमाणो । मणवइजोगेहिं पुरा कयका
रिअअणुमए वापि ॥ ९१ ॥ ६७७॥ सच्चे अवराहपए एस खमावेमि अज निस्सल्लो । अम्मापिऊसरिसया + सवेऽवि खमंतु मह जीवा ॥ ९२ ॥ ६७८ ॥ धीरपुरिसपण्णत्तं सप्पुरिसनिसेविअं परमघोरं । धन्ना सिलाय
लगया साहंती उत्तम अहूं ॥९३ ।। ६७९ ॥ नारयतिरिअगईए मणुस्सदेवत्तणे वसंतेणं । जं पत्तं सुहपिपीलिकाभिश्चालनीव कृतः । स तथापि खाद्यमानः प्रतिपन्नः उत्तममर्थम् ॥ ८६ ॥ आसीद् गजसुकुमाल आर्द्रचर्मेव कीलकसहस्रः । | धरणितले उद्विद्धस्तेनाप्याराद्धं मरणम् ॥ ८७ ॥ मङ्कलिनाऽप्यर्हतः शिष्यौ तैजसोपगमनेन दुग्धौ । तौ तथापि दह्यमानौ प्रतिपन्नावुत्त
| ममर्थम् ।। ८८ ॥ परिजानीते त्रिगुप्तो यावजीवतया सर्वमाहारम् । सङ्घसमवायमध्ये साकारं गुरुनियोगेन ॥ ८९ ॥ अथवा समाधिबाहेतोः करोति पानकस्याहारम् । ततः पानकमपि पश्चात् व्युत्सृजति मुनिर्यथाकालम् ।। ९० ॥ क्षमयामि सर्वसङ्घ संवेगं शेषाणां कुर्वन् ।।
मनोवाग्योगैःपुरा कृतकारितानुमतीर्वापि ॥ ९१ ॥ सर्वाणि अपराधपदानि एष क्षमयामि अद्य निश्शल्यः । मातापितृसदृशाः सर्वेऽपि क्षाम्यन्तु मयि जीवाः ।। ९२ ॥ धीरपुरुषप्रज्ञप्तं सत्पुरुषनिषेवितं परमघोरम् । धन्याः शिलातलगताः साधयन्त्युत्तममर्थम् ।।९३॥ नारकति
CCC+
136454
For Personal Private Use Only
Page #119
--------------------------------------------------------------------------
________________
आहारत्यागः क्षामणं ममत्वत्यागः
५ तंदुल- दुक्खं तं अणुचिंते अणन्नमणो ॥ ९४ ॥ ६८० ॥ नरएसु वेअणाओ अणोवमाओ असायबहुलाओ । कायचारिके निमित्तं पत्तो अणंतखुत्तो यहुविहाओ॥१५॥ ६८१॥ देवत्से मणुअत्ते पराभिओगत्तर्ण उवगएणं । दुक्ख
परिकिलेसकरी अणंतखुत्तो समणभूओ॥१६॥ ६८२ ॥ तिरिअगई अणुपत्तो भीममहावेअणा अणोअरया ॥ ५९॥
(यारा)। जम्मणमरणरहट्टे अणंतखुत्तो परिन्भमिओ॥ ९७ ॥ ६८३ ॥ सुविहि! अईयकाले अणंतकालं तु आगयगएणं । जम्मणमरणमणंतं अणंतखुत्तो समणुभूओ ॥ ९८॥ ६८४ ॥ नत्थि भयं मरणसमं जम्मणसरिसं न विजए दुक्खं । जम्मणमरणायंकं छिंद ममत्तं सरीराओ॥ ९९ ॥ ६८५ ॥ अन्नं इमं सरीरं अन्नो जीवत्ति निच्छयमईओ। दुक्खपरिकिलेसकरं छिंद ममत्तं ॥ १०॥ ६८६ ॥ जावंति केइ दुक्खा सारीरा माणसा व संसारे । पत्तो अणंतखुत्तो कायस्स ममत्तदोसेणं ॥ १०१॥ ६८७॥ तम्हा सरीरमाई सम्भितरर्यग्गत्योर्मानुष्यदेवत्वयोर्वसता । यत् प्राप्तं सुखदुःखं तदनुचिन्तयत्यनन्यमनाः ॥ ९४ ॥ नरकेषु वेदना अनुपमा असातबहुलाः । कायनि| मित्तं प्राप्तोऽनन्तकृत्त्वो बहुविधाः ।। ९५॥ देवत्वे मनुजत्वे पराभियोगत्वमुपगतेन । दुःखपरिक्लेशकरीरनन्तकृत्वः समनुभूतवान् ॥ ९६ ॥
तिर्यग्गतिमनुप्राप्तो भीमा महावेदना अनुत्ताराः । जन्ममरणारघट्टेऽनन्तकृत्वो( वेदयन ) परिभ्रान्तः ।। ९७।। सुविहित ! अतीतकालेऽनन्तद्रकालं तु गतागताभ्यां । जन्ममरणमनन्तमनन्तकृत्वः समनुभूतवान् ।। ९८ ॥ नास्ति भयं मरणसमं जन्मसदृशं न विद्यते दुःखम् । जन्म-18
मरणातळू छिन्द्धि ममत्वं शरीरान् ॥ ९९ ।। अन्यदिदं शरीरमन्यो जीव इति निश्चयमतिकः । दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात् ॥ १०॥ यावन्ति कानिचिद् दुःखानि शारीराणि मानसानि वा संसारे । प्राप्तोऽनन्तकृत्वः कायस्य ममत्वदोषेण ॥ १०१।। तस्मात्
॥५९॥
www.janelibrary.org
Por P
onal Private Use Only
Jan Education remational
Page #120
--------------------------------------------------------------------------
________________
PECAROSCOCONOCOCCCCESS
बाहिरं निरवसेसं । छिंद ममत्तं सुविहिअ! जइ इच्छसि उत्तमं ठाणं ॥ १०२॥ ६८८॥ जगआहारो संघो सबो मह खमउ निरवसेसंपि । अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स ॥१०३ ॥ ६८९ ॥ आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे य । जे मे केइ कसाया सबै तिविहेण खामेमि ॥१०४॥ ६९० ॥ सवस्स समणसंघस्स भयवओ अंजलिं करिअ सीसे । सवं खमावइत्ता अहमवि खामेमि सबस्स ॥ १०५ ॥ ६९१ ॥ सवस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो। सर्व खमावइत्ता अहयंपि खमामि सवेसिं॥१०६॥ ॥ ६९२ ॥ इअ खामिआइआरो अणुत्तरं तवसमाहिसारूढो । पप्फोडतो विहरइ बहुविवाहाकरं कम्म ॥ १०७॥ ६९३ ॥ जं बद्धमसंखिजाहिं असुभभवसयसहस्सकोडीहिं । एगसमएण विहुणइ संथारं आरुहंतो य ॥ १०८ ॥ ६९४ ॥ इअ (ह) तह विहारिणो से विग्घकरी वेअणा समुढेइ । तीसे विज्झवणाए अणुसहित शरीरादौ साभ्यन्तरे बाह्ये निरवशेषे । छिन्द्धि ममत्वं सुविहित ! यदीच्छसि उत्तमं स्थानम् ॥ १०२ ।। जगदाधारः सङ्घः | सर्वः क्षाम्यतु मम निरवशेषमपि । अहमपि क्षमयामि शुद्धो गुणसंघाते सङ्के ॥ १०३ ॥ आचार्यान् उपाध्यायान् शिष्यान् साध|र्मिकान् कुलगणान् । ये मया कषायिताः सर्वान् त्रिविधेन क्षमयामि ॥ १०४ ॥ सर्वस्य श्रमणसङ्घस्य भगवतोऽवलिं कृत्वा शीर्षे सर्व
क्षमयित्वा अहमपि क्षमयामि सर्वस्य ॥ १०५ ॥ सर्वस्य जीवराशेर्भावतो धर्मे निहितनिजचित्तः । सर्व क्षगयित्वा अहमपि क्षाम्यामि |सर्वस्य ।। १०६ ॥ इति क्षमितातिचारोऽनुत्तरं तपःसमाधिमारूढः। बहुविधवाधाकरं कर्म प्रस्फोटयन विहरति ।। १०७ ।। यद्' बद्धमसंख्येयाभिरशुभभवशतसहस्रकोटीमिः । एकसमयेन विधुनाति संस्तारकमारोहन्नेव ।। १०८ ।। इह तथाविहारिणस्तस्य विन्नकरी वेदना
For Personal
en
Page #121
--------------------------------------------------------------------------
________________
६ संधारयपइण्णय
॥६०॥
XKAKAKKAKKA
दिति निखवया ॥१०९॥ ६९५॥ जइ ताव ते मुणियरा आरोविअवित्धरा अपरिकम्मा । गिरिपन्भार कृतसंस्ताचिचग्गा पहुसाषयसंकर्ड भीमं ॥ ११०॥ ६९६ ॥ धीधणिअबद्धकच्छा अणुत्तरविहारिणो समक्खाया। रकस्य' सावयदाढगयाविहु साहंती उत्तमं अट्ठ ॥ १११ ॥ ६९७ ॥ किं पुण अणगारसहायगेहिं धीरेहिं संगयम- अनुशास्तिः
हिं । नहु नित्थरिजह इमो संथारो उत्तम अहूं ॥ ११२ ॥ ६९८ ॥ उच्छुडसरीरघरा अन्नो जीवो सरीरम-15 नंति । धम्मस्स कारणे सुविहिा सरीरंपि छइंति ॥ ११३ ॥ ६९९ ॥ पोराणि पचुप्पनिआ उ अहिआसिऊण विअणाओ। कम्मकलंकलवल्ली बिहुगइ संथारमारूदो ॥ ११४ ॥ ७००॥ जं अन्नाणी कम्म खवेइ बहु
आर्हि वासकोडीहि । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥ ११५॥ ७०१ ॥ अट्टविहकम्ममूलं बहुटू एहिं भवेहिं संचिअंपावं । तं नाणी० ॥११६ ॥ ७०२॥ एवं मरिऊण धीरा संथारंमि उ गुरु पसत्थंमि ।
समुत्तिष्ठति । तस्या विध्यापनायानुशास्ति ददति निर्यापका गीतार्थाः ॥ १०९॥ यदि तावन् ते मुनिवरा आरोपितविस्तरा अपरिकर्माणः ।। गिरिप्राग्भारं विलमा बहुश्वापदसंकटं भीमम् ॥ ११० ॥ बादधृतिबद्धकक्षाकाः अनुत्तरविहारिणः समाख्याताः । श्वापददंष्ट्रागता अपि साधयन्त्येवोत्तममर्थम ।। १११ ॥ किं पुनरनगारसहायकैधारैः संगतमनोभिः । नैव निस्तीर्यतेऽयं संस्तारक उत्तममर्थमाश्रित्य ॥ ११२॥॥४॥ | त्यक्तशरीरगृहा अन्यो जीवः शरीरमन्यदिति । धर्मस्य कारणात् सुविहिताः शरीरमपि त्यजन्ति ॥११३।। पौराणिकीः प्रत्युत्पन्ना अध्यास्य वेदनाः । कर्मकलङ्कवल्ली विधुनाति संस्तारकमारूढः ॥ ११४ ।। यदसानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तद् ज्ञानी तिमृभिर्गमः ॥६ ॥ क्षपयत्युच्छ्वासमात्रेण ॥११५॥ अष्टविधकर्ममूलं बहुकैर्भवैः संचितं पापम् । तद् ज्ञानी तिसृभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥१६६॥ एवं
For Personal Private Use Only
Page #122
--------------------------------------------------------------------------
________________
तइअभवेण व तेण व सिज्झिज्जा खीणकम्मरया ॥ ११७ ॥ ७०३ ॥ गुत्तीसमिइगुणड्डो संजमतवनिअमकरणकयमउडो । सम्मत्तनाणदंसणतिरयणसंपाविअसमग्यो (महग्यो)॥११८ ॥ ७०४ ॥ संघो सईदयाणं सदेवमणुआसुरम्मि लोगम्मि । दुल्लहतरो विसुद्धो सुविसुद्धो तो महामउडो॥११९ ॥ ७०५ ॥ डझंतेणवि गिम्हे कालसिलाए कवल्लिभूआए । सूरेण व चंडेण व किरणसहस्संपयंडेणं ॥ १२० ॥ ७०६॥ लोगविजयं ६ करितेण तेण झाणोवउत्तचित्तेणं । परिसुद्धनाणदंसणविभूइमंतेण चित्तेणं ॥१२१ ॥७०७॥ चंदगविज्झं लद्धं केवलसरिसं समाउ परिहीणं । उत्तमलेसाणुगओ पडिवन्नो उत्तम अहं ॥ १२२।।७०८ ॥ एवं मए अभिथुआ संथारगइंदखंधमारूढा । सुसमणनरिंदचंदा सुहसंकमणं सया दिंतु ॥ १२३ ॥ ७०९॥ संथारगपडण्णयं सम्मत्तं ॥६॥ मृत्वा धीराः संस्तारके गुरुमिः प्रशंसिते । तृतीयभवेन वा तेन वा सिध्यन्ति क्षीणकर्मरजसः ॥ ११७ ॥ गुप्तिसमितिगुणाढ्यः संयमतपोनियमकरणकृतमुकुटः । सम्यक्त्वज्ञानदर्शनत्रिरत्नसंप्रापितसमर्घत्वः ॥ ११८ ।। सङ्कः सेन्द्रे सदेवमनुजासुरे लोके । दुर्लभतरो विशुद्धः सुविशुद्धस्ततो महामुकुटः ॥ ११९ ॥ दह्यमानेनापि प्रीष्मे कृष्णशिलायां कटाभूतायाम् । सूर्येण वा चण्डेन किरणसहस्रप्रचण्डेन ॥ १२० ।। लोकविजयं कुर्वता तेन ध्यानोपयुक्तचित्तेन । परिशुद्धज्ञानदर्शनविभूतिमता चित्तेन ॥ १२१ ॥ चन्द्रावेभ्यकं लब्धं केवलसदृशं साम्येनापरिहीणम् । उत्तमलेश्यानुगतः प्रतिपन्न उत्तममर्थम् ॥ १२२ ॥ एवं मयाऽभिष्टुताः संस्तारकगजेन्द्रस्कन्धमारूढाः । सुश्रमणनरेन्द्रचन्द्राः सुखसंक्रमणं मदा ददतु ।। १२३ ।। इति संस्तारकप्रकीर्णकम् ॥६॥
OCACANCACAACANCACACAMAN
च.स.११
For Personal Prese
Page #123
--------------------------------------------------------------------------
________________
प्रकीर्णकेषु ७ गच्छा
फलं
चारे
॥६१॥
SHAHAHAHAHARASANYA
अथ गच्छाचारप्रकीर्णकम् ॥७॥
| गच्छवासनमिऊण महावीरं तिअसिंदनमंसियं महाभागं । गच्छायारं किंची उद्धरिमो सुअसमुदाओ॥१॥७१०॥ अत्थेगे गोयमा! पाणी, जे उम्मग्गपइट्टिए । गच्छमि संयसिसाणं, ममइ भवपरंपरं ॥२॥७११॥ जामद जाम दिण पक्ख, मासं संवच्छरंपि वा । समग्गपट्टिए गच्छे, संवसमाणस्स गोयमा! ॥३॥७१२॥ लीलाअलसमाणस्स, निरुच्छाहस्स वीमणे । पक्खाविक्खीइ अन्नेसि, महाणुभागाण साहणं ॥४॥७१३॥ उज्जमं सवथामेसु, घोरंवीरतवाइअं। लज्ज़ संकं अइक्कम्म, तस्स विरियं समुच्छले ॥५॥७१४॥ वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा!। जम्मंतरकए पावे, पाणि मुहुत्तेण निद्दहे ॥६॥७१५॥ तम्हा निउणं निहालेउ, गच्छं सम्मग्गपट्ठियं । वसिज तत्थ आजम्म, गोयमा! संजए मुणी ॥७॥७१६ ॥ मेढी आलंयणं खंभ,18
अथ गच्छाचारप्रकीर्णकम् ॥ ७॥ नत्वा महावीरं त्रिदशेन्द्रनमस्थितं महाभागम् । गच्छाचारं कश्चित् सद्धरामि श्रुतसमुद्रात् ॥१॥ सन्त्येके गौतम! प्राणिनो ये उन्मार्गप्रतिष्ठिताः । गच्छे समुष्य भ्राम्यन्ति भवपरम्पराम् ॥ २ ॥ यामार्द्ध यामं दिनं पक्षं मासं संवत्सर-1* मपि वा। सन्मार्गप्रस्थिते गच्छे संबसतो गौतम! ॥ ३ ॥ लीलयाऽऽलस्यं कुर्वाणस्य निरुद्यमस्य विमनस्कस्य पश्यतामन्येषां महानु-181 भागानां साधूनाम् ॥४॥ उद्यमः सर्वक्रियासु घोरे वीरे तपआदौ । लज्जां शङ्कामतिक्रम्य तस्य वीर्य समुच्छलेत् ।। ५॥ वीर्येण तु जीवस्य समुच्छलितेन गौतम! । जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्ददेत् ॥ ६॥ तस्मान्निपुर्ण निभाल्य सन्मार्गप्रस्थितं गच्छं ।
॥६६॥ तत्राजन्म वसेत् गौतम ! संयतो मुनिः ॥ ७॥ यस्मात्सूरिर्गच्छस्य मेढी आलम्बनं स्तम्भो दृष्टिः सुगुप्तं यानं भवति तस्मात्तमेव
Jan Education in
For Personal Private Use Only
www.janelibrary.org
Page #124
--------------------------------------------------------------------------
________________
SARKA
CANCERAMANACOCAM
दिट्टी जाणं सुउत्तमं । सूरी जं होइ गच्छरस, तम्हा तं तु परिक्खए ॥ ८॥७१७ ॥ भयवं! केहिं लिंगेहिं, सूरि उम्मग्गपट्टियं? । वियाणिज्जा छउमत्थे, मुणी तं मे निसामय ॥९॥७१८ ॥ सच्छंदयारिं दुस्सीलं, आरं भेसु पवत्तयं । पीढयाइपडिबद्धं, आउकायविहिंसगं ॥१०॥७१९ ।। मूलुत्तरगुणभटुं, सामायारीविराह। अदिनालोअणं निश्चं, निच्चं विगहपरायणं ॥ ११ ॥ ७२० ॥ छत्तीसगुणसमन्नागएण तेणवि अवस्स दायवा। परसक्खिआ विसोही मुट्ठवि ववहारकुसलेणं ॥१२॥ ७२१ ॥ जह सुकुसलोऽषि विजो अमस्स कहेइ अत्तणो वाहि । विजुवएसं सुचा पच्छा सो कम्ममायरइ ॥ १३ ॥ ७२२ ॥ देसं खित्तं तु जाणित्ता, बस्थं पत्तं उवस्सयं । संगहे साहुवग्गं च, सुत्तत्थं च निहालई॥१४॥ ७२३ ॥ संगहोवग्गहं विहिणा, न करेइ अ जो गणी । समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ॥१५॥ ७२४ ॥ बालाणं जो उ सीसाणं, जीहाए परीक्षेत ॥ ८॥ भगवन् ! कैलिजैरुन्मार्गप्रस्थितं सूरि छग्रस्थो मुनिर्विजानीयात् ? तत् (कथयतः) मम निशमय ॥ ९ ॥ स्वच्छन्दचारिणं दुःशीलं आरंभेपु प्रवर्तकं । पीठादिप्रतिबद्धमप्कायविहिंसकम् ॥ १०॥ मूलोत्तरगुणभ्रष्टं सामाचारीविराधकं नित्यं अदत्तालोचनं नित्यं विकथापरायणम् ॥ ११॥ पत्रिंशद्गुणसमन्वागतेन तेनाप्यवश्यं परसाक्षिकी विशुद्धिः सुष्वपि व्यवहारकुशलेन कर्तव्या ॥१२॥ यथा मुकशलोऽपि वैद्य आत्मनो व्याधिमन्यस्य कथयति । पश्चाद्वैद्योपदेशं श्रुत्वा स कर्माचरति ॥१३॥ देशं क्षेत्रं तु ज्ञात्वा बखें। | पात्रमुपाश्रयम् । समगृहीयात् साधुवर्ग च सूत्रार्थ व मिरीक्षते ॥ १४ ॥ यो गणी विधिना सङ्कहोपमही न करोति । श्रमणान् श्रमणीश्च | दीक्षयित्वा सामाचारी न शिक्षयति ॥ १५ ॥ यस्तु बालान् शिष्यान् जिहया उपलिम्पति (लालयति)। न सम्यग् मार्ग प्राह्यति तं
R
IA
Jan Education r
ation
For Personal Private Use Only
Page #125
--------------------------------------------------------------------------
________________
गणिलक्षणं
चारे
प्रकीर्णकेषु |उवलिंपए । न सम्म मग्गं गाहेइ, सो सूरी जाण वेरिओ ॥१६॥७२५॥ जीहाए विलिहतो न भद्दओ सारणा ७ गच्छा- 18 जहिं नत्थि । डंडेणवि ताडतो स भद्दओ सारणा जत्थ ॥ १७॥ ७२६ ॥ सीसोऽवि वेरिओ सो उ, जो गुरुं
नवि बोहए । पमायमइराघत्थं, सामायारीविराहयं ॥ १८॥ ७२७ ।। तुम्हारिसावि मुणिवर ! पमायवसगा
है हवंति जइ पुरिसा । तो को अन्नो अम्हं आलंबण हुज्ज संसारे? ॥ १९॥ ७२८ ॥ नाणंमि दसणम्मि अ चर॥ ३२॥
णमि य तिसुवि समयसारेसु । चोएइ जो ठवेउं गणमप्पाणं च सो य गणी ॥२०॥ ७२९ ॥ पिंडं उवहिं च सिज्जं उग्गमउप्पायणेसणासुदं । चारित्तरक्खणट्ठा सोहिंतो होइ सचरित्ती ॥२१॥७३०॥ अप्परिस्सावी सम्म समपासी चेव होइ कजेसु । सो रक्खइ चक्पिव सबालवुड्डाउलं गच्छं ॥२२॥ ७३१॥सीआ वेइ विहारं सुहसीलगुणेहिं जो अबुद्धीओ। सो नवरि लिंगधारी संजमजोएण निस्सारो॥२३॥७३२॥ कुलगासूरि जानीहि वैरिणम् ॥ १६ ॥ जिह्वया विलिहन् यत्र स्मारणा नास्ति स न भद्रकः । दण्डेनापि ताडयन् स भद्रको यत्र स्मारणा ॥१७॥ शिष्योऽपि वैयेव स तु यो गुरूं नैव बोधयेत् । प्रमादमदिराग्रस्तं सामाचारीविराधकम् ।। १८ ।। युष्मादृशोऽपि मुनिवराः! प्रमादव
शगा भवन्ति यदि पुरुषाः । तर्हि कोऽन्योऽस्माकमालम्बनं भवेत्संसारे? ॥ १९ ॥ ज्ञाने दर्शने च चारित्रे च त्रिष्वपि समयसारेषु । सप्रेरयति यः स्थापयितुं गणमात्मानं च स एव गणी ।। २० ।। पिण्डमुपधि शय्यामुद्गमोत्पादनैपणाशुद्धम् । चारित्ररक्षणाय शोधयन् भवति |सचारित्री ॥ २१ ॥ सम्यग् अपरिश्रावी कार्येषु भवत्येव समदर्शी। स रक्षति चक्षुरिव सबालवृद्धाकुलं गच्छम् ।। २२ ।। सादयति विहारं सुखशीलतागुणैर्योऽबुद्धिकः । स केवलं लिङ्गधारी संयमयोगेन निस्सारः ।। २३ ।। कुलग्रामनगरराज्यानि प्रहाय यस्तेषु करोति
AGRICASALAAMANASALA
॥६२ ॥
Jan Education inimation
For Personal Private Use Only
Page #126
--------------------------------------------------------------------------
________________
Jain Education Intemat
मनगररज्जं पयहिअ जो तेसु कुणइ अ ममत्तं । सो नवरि लिंगधारी संजमजोएण निस्सारो ॥ २४ ॥ ७३३ ॥ विहिणा जो उ चोएह, सुत्तं अत्थं च गाहए । सो घण्णो सो य पुण्णो य, स बंधू मुक्खदायगो ॥ २५ ॥ ॥ ७३४ ॥ स एव भवसत्ताणं, चक्खुभूए विआहिए । दंसेह जो जिणुद्दिहं, अणुहाणं जहद्विअं ॥ २६ ॥ ॥ ७३५ ।। तित्थयरसमो सूरी सम्मं जो जिणमयं पयासेइ । आणं अइकमंतो सो कापुरिसो न सप्पुरिसो ॥ २७ ॥ ७३६ ॥ भट्ठायारो सूरी भट्ठायाराणुवेक्खओ सूरी । उम्मग्गठिओ सूरी तिन्निवि मग्गं पणासंति ॥ २८ ॥ ७३७ ॥ उम्मग्गठिए सम्मग्गनासए जो अ सेवए सूरी । निअमेणं सो गोयम ! अप्पं पाडेइ संसारे ॥ २९ ॥ ७३८ ।। उम्मग्गठिओ इकोऽवि नासए भव्वसत्तसंघाए । तं मग्गमणुसरंते जह कुतारू नरो | होइ ॥ ३० ॥ ७३९ ॥ उम्मग्गमग्गसंपआिण सूरीण गोअमा णूणं । संसारो य अणंतो होइ य सम्मग्गममत्वं स केवलं लिङ्गधारी संयमयोगेन निस्सारः || २४ || विधिना यस्तु प्रेरयति सूत्रमर्थं चावगाह्यति । स धन्यः स च पुण्यश्व स बन्धुर्मोक्षदायकः ।। २५ ।। स एव भव्यसत्त्वानां चक्षुर्भूतो व्याख्यातः । दर्शयति यो जिनोद्दिष्टमनुष्ठानं यथास्थितम् ॥ २६ ॥ तीर्थकरसमः सूरियों जिनमतं प्रकाशयति । आज्ञामतिक्राम्यन् स कापुरुषो न सत्पुरुषः ॥ २७ ॥ भ्रष्टाचारः सूरिभ्र्ष्टाचाराणामुपेक्षक: सूरिः । उन्मार्गस्थितः सूरिस्त्रयोऽपि मार्ग प्रणाशयन्ति ॥ २८ ॥ उन्मार्गस्थितान् सन्मार्गनाशकान् यस्तु सेवते सूरीन् । नियमेन स गौतम ! आत्मानं पातयति संसारे ।। २९ ।। उन्मार्गस्थित एकोऽपि नाशयति भव्यसत्त्वसङ्घातान् । तं मार्गमनुसरतो यथा कुतारको नरो भवति ॥ ३० ॥ उन्मार्गमार्गसंप्रस्थितानां सूरीणां गौतम! नूनम् । संसारानन्तो भवत्येव सन्मार्गनाशकानाम् ॥ ३१ ॥
For Personal & Private Use Only
Page #127
--------------------------------------------------------------------------
________________
आचार्यस्वरूपम्
प्रकीर्णकेषु नासीणं ॥३१॥७४०॥ सुद्धं सुसाहुमागं कहमाणो ठवह तइयपक्खंमि । अप्पाणं इयरो पुण मिहत्थधम्माओ ७ गच्छा
चुकेति ॥३२॥ ७४१ ॥ जइवि न सकं काउं सम्मं जिणभासिज अणुहाणं । तो सम्म भासिजा जह भणि चारे
18खीणरागेहिं ॥ ३३ ॥ ७४२ ॥ ओसन्नोऽवि विहारे कम्मं सोहेइ सुलभवोही अचरणकरणं विसुद्धं उबवू-18 ॥ ६३॥
हिंतो परूवितो ॥ ३४ ॥७४३॥ सम्मग्गमग्गसंपहिआण साहूण कुणइ वच्छल्लं । ओसहभेसजेहि असयमनेणं तु कारेई ॥ ३५॥ ७४४॥ भूए अस्थि भविस्संति केइ तेलुकनमिअकमजुअला । जेसिं परहिअकरणेकपद्धलक्खाण वोलिही कालो॥ ३६॥ ७४५॥ तीआणागयकाले केई होहिंति गोअमा! सूरी । जेसि नामग्गहणेवि हुज्ज नियमेण पच्छित्तं ॥ ३७॥ ७४६ ॥ जओ-सयरीभवंति अणधिक्खयाइ जह भिववाहणा लोए। पडिपुच्छसोहिनोअण तम्हा उ गुरू सया भयइ ॥३८॥७४७॥ जो उप्पमायदोसेणं, आलस्सेणं तहेव य।
शुद्धं सुसाधुमार्ग कथयन् स्थापयति तृतीयपक्षे । आत्मानं इतरः पुनर्गृहस्थधर्माद्भश्यति ॥ ३२ ॥ यद्यपि न शक्यं कर्तुं सम्यग् जिनभातापितमनुष्ठानम् । तथाऽपि सम्यग भाषेत यथा भणितं क्षीणरागैः ॥ ३३ ॥ अबसन्नोऽपि विहारे कर्म शोधयति सलभबोधिन । परकणकरणं विशुद्धं उपबृंहयन् प्ररूपयंश्च ।। ३४ ।। सन्मार्गमार्गसंप्रस्थितानां साधूनां करोति वात्सल्यम् । औषधभैषज्यैश्च स्वयमन्येन त
कारयेत् ॥ ३५ ॥ भूताः सन्ति भविष्यन्ति केऽपि त्रैलोक्यनतक्रमयुगलाः । येषां परहितकरणैकबद्धलक्षाणां व्यतिब्रजति कालः ॥३६॥ ॥ ३६ ॥ अतीतानागतकालयोः केचिद्भविष्यन्ति गौतम! सूरयः । येषां नामग्रहणेऽपि भवति नियमेन प्रायश्चित्तम् ॥ ३७॥ यतःअनपेक्षया यथा लोके भृत्यवाहनानि स्वैरीभवन्ति तथा प्रतिपृच्छाशुद्धिनोदना (बिना शिष्याः) तस्माद्दरं सदा भजेत् ॥ ३८ ॥ यस्तु
Jan Education
For Personal Private Use Only
Page #128
--------------------------------------------------------------------------
________________
ASSAMASANSARASHTS
सीसवग्गं न चोएइ, तेण आणा विराहिआ ॥ ३९॥ ७४८ ॥ संखेवेण मए सोम्म !, वणि गुरुलक्खणं ।। गच्छस्स लक्खणं धीर!, संखेवेणं निसामय ॥४०॥७४९॥ गीयत्थे जे सुसंविग्गे, अणालसी दढवए।। अक्खलियचरिते सययं, रागद्दोसविवजए ॥४१॥ ७५०॥ निट्ठविअअहमयठाणे, सुसिअकसाए जिईदिए । विहरिज्जा तेण सद्धिं तु, छउमत्थेणवि केवली ॥४२॥ ७५१ ॥ जे अणहिअपरमत्था, गोअमा! संजया भवे । तम्हा ते विवजिजा, दोग्गईपंथदायगे ॥४३॥७५२॥ गीअत्थस्स वयणेणं, विसं हलाहलं पिवे । निश्विकप्पो य भक्खिजा, तक्खणे जं समुद्दवे ॥ ४४ ॥ ७५३ ॥ परमत्थओ विसं णोतं, अमयरसायणं खु तं । निविग्धं जं न तं मारे, मोवि अमयस्समो ॥४५॥ ७५४ ॥ अगीअत्थस्स वयणेणं, अमयंपि न घुटए । जेण नो तं भवे अमयं, जं अगीयत्थदेसियं ॥४६॥ ७५५ ॥ परमत्थओ न तं अमयं, विसं हालाहल प्रमाददोषेण आलस्येन तथैव च । शिष्यवर्ग न नोदयति तेनाज्ञा विराद्धा ॥३९॥ सङ्केपेण मया सौम्य ! वर्णितं गुरोर्लक्षणम् । गच्छस्य लक्षणं धीर! संक्षेपेण निशमय ।। ४०॥ गीतार्थो यः सुसंविनोऽनालस्यो दृढव्रतः । अस्खलितचारित्रः सततं रागद्वेषविवर्जकः ॥४१॥ निष्ठिताष्टमस्थानः शोपितकषायो जितेन्द्रियः । विहरेत्तेन छद्मस्थेनापि साई तु केवली ॥ ४२ ॥ येऽनधीतपरमार्था गौतम! संयता
भवेयुः । तस्मात् तान् दुर्गतिपथदायका इति विवर्जयेत् ॥ ४३ ॥ गीतार्थस्य वचनेन हालाहलं विषं पिवेत् । तत्क्षणे यत्समुपद्रवेत्तन्निर्वि४ कल्पश्च भक्षयेत् ।। ४४ ॥ परमार्थतो विपं न तत् अमृतरसायनमेव तत् । निर्विघ्नं यन्न तन्मारयेत् मृतोऽप्यमृतसमः ॥ ४५ ॥ अगी-18
तार्थस्य वचनेनामृतमपि न पिबेत् । येन न तद्भवेदमृतं यद्गीतार्थेन दिष्टम् ॥ ४६॥ परमार्थतो न तदमृतं विषं हालाहलमेष तत् ।
Page #129
--------------------------------------------------------------------------
________________
प्रकीर्णकेषु ७ गच्छा
चारे
॥६४॥
RECE
खुतं । न तेण अजरामरो हुज्जा, तक्खपा निहणं वए ॥४७॥७५६ ॥ अगीअत्थकुसीलेहि, संगं तिविहेण है| गीतार्यवोसिरे । मुक्खमग्गसिमे विग्छ, पहमी तेणगे जहा ॥४८॥ ७५७ ॥ पजलियं हुयवहं दटुं, निस्संको तत्थ | महिमा पवेसिउं । अत्ताणं निद्दहिज्जाहि, नो सीलस्स अल्लिए ॥४९॥ ७५८ ॥ पजलंति जत्थ धगधगधगस्सगच्छलक्षणं गुरुणावि चोइए सीसा। रागहोसेण विषणुसएण तं गोअम! न गच्छं ॥५०॥ ७५९ ॥ गच्छो महाणुभावो तत्थ वसंताण निजरा विउला । सारणवारणचोअणमाईहिं न दोसपडिवत्ती॥५१॥ ७६०॥ गुरुणो छंदणुवित्ती सुविणीए जिअपरीसहे धीरे। णवि थद्धे णवि लुद्धे णवि गारविए न विगहसीले ॥५२॥७६१॥ | खंते दंते गुत्ते मुत्ते रग्गमग्गमल्लीणे । दसविहसामायारीआवस्सगसंजमुज्जुत्ते ॥ ५३॥ ७६२॥ खरफरुसकक्कसाएऽणिदुहाइ निरगिराए । निन्भच्छणनिद्धाडणमाईहिं न जे पउस्संति ॥५४॥७६३॥ जे अन न तेनाजरामरो भवेत्तत्क्षणे निधनं ब्रजेत् ।। ४७॥ गीतार्थकुशीलैः सङ्गं त्रिविधेन व्युत्सृजेत् । मोक्षमार्गस्येमे विघ्नाः पथि स्तेना यथा ॥ ४८ ॥ प्रज्वलितं हुतवहं दृष्ट्वा निःशङ्कस्तत्र प्रवेश्य । आत्मानं निर्दहेन नैव कुशीलमाश्रयेत् ॥४९॥ प्रज्वलन्ति यत्र धगधगधगेति गुरुणाऽपि नोदिते शिष्याः । रागद्वेषाभ्यां व्यनुशयाभ्यां स गौतम! गच्छो न ॥ ५० ॥ गच्छो महानुभावस्तत्र वसतां निर्जरा विपुला । स्मारणावारणानोदनादिभिर्न दोषप्रतिपत्तिः ।। ५१॥ गुरुच्छन्दोऽनुवृत्तिः सुविनीतो जितपरीपहो धीरः । नैव स्तब्धो नैव लुब्धो नैव गौरवितो न विकथाशीलः ॥ ५२ ॥ क्षान्तो दान्तो गुप्तो मुक्तो वैराग्यमार्गमाश्रितः । दशविधसामाचार्यावश्यकसंयमोयुक्तः ॥ ६४ ।। ॥ ५३॥ खरपरुषकर्कशयाऽनिष्टदुष्टया निष्ठुरगिरा । निर्भर्त्सननिर्धाटनादिभिर्न यः प्रद्विष्यति ॥ ५४॥ यश्च नाकीर्त्तिजनको नायशो
Jan Education
For Personal Private Use Only
in
Page #130
--------------------------------------------------------------------------
________________
अकित्तिजणए नाजसजणए नकजकारी अ । न पचयणउडाहकरे कंठग्गयपाणसेसेऽवि ॥ ५५ ॥! ला॥७६४॥ गुरुणा कजमकले खरककसदुद्दनिट्ठरगिराए । भणिए तहत्ति सीसा भणंति तं गोअमा! गच्छं F॥५६॥ ७६५॥ दरुझिअ पत्ताइसु ममत्तए निप्पिहे सरीरेऽवि । जायमजायाहारे बायालीसेसणाकुसले W॥७॥ ७६६ ॥ तंपि न रूवरसत्थं न य वपणत्थं न चेव दप्पत्थं । संजमभरवहणत्थं अक्खोवंगं व वह
णत्थं ॥५८॥७६७ ॥ वेयण वेयावच्चे इरियट्ठाए य संजमहाए । तह पाणवत्तियाए छ8 पुण धम्मचिंताए ॥ ५९॥ ७६८ ॥ जत्थ य जिट्ठकणिट्ठो जाणिजह जिट्टविणयबहुमाणो । दिवसेणवि जो जिट्टो न हीलिजह स गोअमा गच्छो ॥३०॥७६९ ।। जत्थ य अज्जाकप्पं पाणचाएवि रो(घो)र दुभिक्खे । न य परिभुजह सहसा गोअम ! गच्छं तयं भणियं ॥ ११ ॥ ७७० ॥ जत्थ य अजाहि समं थेरावि न उल्लर्विति गयदसणा। जनको नाकार्यकारी च । न प्रवचनोडाहकरः कण्ठगतप्राणशेषोऽपि ॥ ५५ ॥ गुरुणा कार्येऽकार्ये वा खरकर्कशदुष्टनिष्ठुरगिरा। भणिते तयेतिशिष्या भणन्ति यत्र गौतम! तं गच्छं जानीहि ॥ ५६ ॥ दूरोज्झितपात्रादिममत्वो निःस्पृहः शरीरेऽपि । जाताजाताहारपरिष्ठापनायां द्विचत्वारिंशदेषणासु कुशलः ॥ ५७ ॥ तदपि न रूपरसायं न च वर्णार्थ न चैव दार्थ । संयमभरवहना) वहनार्थमझोपाञ्जनमिव ।। ५८ ॥ वेदनायै वैयावृत्त्याय ईर्यार्थ संयमार्थ तथा प्राणप्रत्ययं षष्ठं पुनर्धर्मचिन्तायै ॥ ५९॥ यत्र च ज्येष्ठकनिष्ठौ ज्ञायते ज्येष्ठविनयबहुमानश्च । दिवसेनापि यो ज्येष्ठो नच सहीस्यते यत्र स गौतम! गच्छः ।। ६० ।। यत्र चार्यालब्धं रोरदुर्भिक्षे प्राण त्यागेऽपि । न च परिभुज्यंते सहसा गौतम! गच्छः स भणितः॥६।। यत्र चामिः समं स्थविरा अपि नोलपन्ति गतदशनाः । न च ध्यायन्ति स्त्रीणा-12
Education remains
For Personal Private Use Only
Page #131
--------------------------------------------------------------------------
________________
प्रकीर्णकेषु
७ गच्छा
चारे ॥ ६५ ॥
Jain Education Internation
न य झायंति धीणं अंगोवंगाई तं गच्छं ॥ ६२ ॥ ७७१ ॥ वज्जेह अप्पमत्ता अज्जासंसग्गि अग्गिविससरिसी । अजाणुचरो साहू लहइ अकित्ति खु अचिरेण ॥ ६३ ॥ ७७२ ॥ थेरस्स तवस्सियस्स व बहुसुयस्स व पमाणभूअस्स । अज्जासंसग्गीए जणजंपणयं हविज्जाहि ॥ ६४ ॥ ७७३ ॥ किं पुण तरुणो अबहुस्सुओ अ ण पऽविहु विगिट्ठतवचरणो । अज्जासंसग्गीए जणजंपणयं न पाविज्जा ? ।। ६५ ।। ७७४ ॥ जइवि सयं थिरचित्तो तहावि संसग्गिलद्धपसराए । अग्गिसमीवेव घयं विलिज चित्तं खु अज्जाए ।। ६६ ।। ७७५ ।। सवत्थ इत्थिवरगंमि अप्पमत्तो सया अवीसत्थो । नित्थरह बंभचेरं तद्विवरीओ न नित्थर || ६७ || ७७६ ।। सङ्घत्थेसु विमुक्तो साह सवत्थ होइ अप्पवसो । सो होइ अणप्पवसो अजाणं अणुचरंतो उ ॥ ६८ ॥ ७७७ ॥ खेलपडिअमप्पाणं न तरह जह मच्छिआ विमोएडं । अज्जाणुचरो साहू न तरह अप्पं विमोएडं ॥ ६९ ॥ ॥ ७७८ ॥ साहुस्स नत्थि लोए अज्जासरिसी हु बंधणे उवमा । धम्मेण सह ठवतो न य सरिसो जाण असि मङ्गोपाङ्गानि स गच्छ ॥ ६२ ॥ वर्जयताऽप्रमत्ता आर्यासंसर्गमग्निविषसदृशम् | आर्यानुचरः साधुर्लभतेऽकीर्ति खल्वचिरेण ।। ६३ । स्थविरस्य तपस्विनो बहुश्रुतस्य प्रमाणभूतस्यापि । आर्यसंसर्ग्या जनजल्पनं भवेत् ॥ ६४ ॥ किं पुनस्तरुणोऽवहुश्रुतश्च न चैव विकृष्टतपश्चरणः । आर्यासंसर्ग्या जनजल्पनं न प्राप्नुयात् ? ।। ६५ ।। यद्यपि स्वयं स्थिरचित्तस्तथाऽपि संसर्गलब्धप्रसरायाः । अग्नेः समीपे घृतमिव विलीयेत चित्तमार्यायाः ॥ ६६ ॥ सर्वत्र स्त्रीवर्गेऽप्रमत्तः सदाऽविश्वस्तः । निस्तरति ब्रह्मचर्यं तद्विपरीतो न निस्तरति ॥ ६७ ॥ ॥ ६५ ॥ सर्वार्थेषु विमुक्तः साधुः सर्वत्र भवत्यात्मवशः । स भवत्यनात्मवश आर्याणामनुचरंस्तु ।। ६८ ।। श्लेष्मपतितमात्मानं यथा मक्षिका विमो
For Personal & Private Use Only
आर्यासंसर्गनिन्दा
Page #132
--------------------------------------------------------------------------
________________
ॐॐॐॐॐॐॐॐ
लेसो ॥ ७० ॥ ७७९ ॥ वायामित्तणवि जत्थ भट्ठचरित्तस्स निग्गहं विहिणा । बहुलद्धिजुअस्सावि कीरइ गुरुणा तयं गच्छं ॥७१॥ ७८०॥ जत्थ य सन्निहि उक्खउआहडमाईण नामगहणेऽवि । पूईकम्मा भीआ आउत्ता कप्पतिप्पेसु ॥ ७२ ॥ ७८१॥ मउए निहुअसहावे हासदयविवजिए विमहमुक्के। असमंजसमकरिते गोअरभूमट्ठ विहरंति ॥७३॥७८२ ॥ मुणिणं नाणाभिग्गह दुकरपच्छित्समणुचरंताणं जायह चिसचमकं देविंदाणपि तं गच्छं।७४ ॥ ७८३ ।। पुढवि-दग-अगणि-मारुअ-वणफइ-ससाण विविहजीवाणं । मरणंतेवि न पीडा कीरइ मणसा तयं गच्छं ॥ ७॥ ७८४ ॥ खजूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि गोयमा!॥ ७६ ॥ ७८५ ॥ जत्थ य बाहिरपाणिस्स बिंदूमित्तंपि गिम्हचयितुं न शक्नोति तथाऽऽर्यानुचरः साधुर्न शक्नोत्यात्मानं विमोचयितुम् ।। ६९ ॥ आर्यासदृशी साधोबन्धने लोके उपमा नास्त्येव । धर्मेण सह स्थापयन् न च सदृशोऽलेपं च तं जानीहि ॥७०।। यत्र वाङ्मात्रेणापि भ्रष्टचारित्रस्य बहुलब्धियुक्तस्यापि । विधिना निग्रहो गुरुणा
(यत्र) क्रियते स गच्छः ॥७१।। यत्र च संनिध्युपस्कृताहृतादीनां नामग्रणेऽपि पूतिकर्मभीताः कल्पत्रेपेवायुक्ताः ॥७२॥ मृदुको निभृतहि स्वभावो हास्यनर्मविवर्जितो विग्रहमुक्तः । असमञ्जसमकुर्वन् गोचरभूम्यष्टकेन विहरति ।। ७३ ॥ मुनीनां नानामिमहान् दुष्करप्रायश्चित्तं
चानुचरताम् । देवेन्द्राणामपि चित्तचमत्कारो जायते यत्र स मच्छः ।। ७४ ॥ पृथ्वीदकाग्निम्मरुतवनस्पतित्रसानां विविधजीवानां । मरणान्तेऽपि न पीडा क्रियते मनसा यत्र स गच्छः ।। ७५ ॥ खरीपत्रमुजेन यः प्रमार्जयेदुपाश्रयम् । गौतम ! तख जीवेषु दया नैति सम्यग् जानीहि ।। ७६ ।। यत्र च बारापानकस्य विन्दुमात्रमपि ग्रीष्माविषु । तृष्णाशोषितप्राणा मरणेऽपि मुनयो न गृहन्ति ।। ७७ ।।
For Personal Private Use Only
Page #133
--------------------------------------------------------------------------
________________
प्रकीर्णकेषमाईस । तण्हासोसिअपाणा मरणेऽवि मुणी न गिण्हंति ॥ ७७॥ ७८६॥ इच्छिज्जइ जत्थ सया बीअपए-II गच्छस्व७ गच्छा
णावि फासुयं उदयं । आगमविहिणा निउणं गोअम! गच्छं तयं भणियं ॥ ७८ ॥ ७८७ ॥ जत्थ य सूल विचारे
सहअ अन्नयरे वा विचित्तमायके । उपपन्ने जलणुजालणाइ न करेइ तं गच्छं ॥७९॥ ७८८॥ बीअपएणं सारूविगाइसड्ढाइमाइएहिं च । कारिंती जयणाए गोयम! गच्छं तयं भणियं ॥८॥७८९॥ पुष्फाणं बीआणं तयमाईणं च विविहदवाणं । संघट्टणपरिआवण जत्थ न कुज्जा तयं गच्छं॥८१॥ ७९०॥ हासं खेडा कंदप्पं नाहियवायं न कीरए जत्थ । धावणडेवणलंघणममकारावण्णउच्चरणं ॥ ८२ ॥ ७९१ ।। जत्थित्थीकरफरिसं अंतरिअं कारणेऽवि उप्पन्ने । दिट्ठीविसदित्तग्गी विसं व वजिज्जए गच्छे ॥ ८३ ॥ ॥७९२॥ बालाए बुहाए नत्तुय दुहिआए अहव भइणीए । न य कीरद तणुफरिसं गोअम! गच्छं तयं
ROCACANCIACOLORDCREASOOR
इष्यते यत्र च सदा द्वितीयपदेनापि प्रासुकमुदकम् । आगमविधिना निपुणं गौतम ! गच्छः स भणितः ।। ७८ ।। यत्र च शूलविशूचि| कादी अन्यतरस्मिन् वा विचित्रे आतङ्के उत्पन्ने ज्वलनोज्वलनादि न करोति स गच्छः ।।७९।। द्वितीयपदेन सारूपिकादिश्राद्धादिकैश्च । कारयन्ति यतनया गौतम! गच्छः स भणितः ।। ८० ॥ पुष्पाणां बीजानां त्वगादीनां च विविधद्रव्याणाम् । सङ्घट्टनपरितापने यत्र न कुर्यात् स गच्छः ।। ८१ ।। हास्य क्रीडाकन्दपों नास्तिकवादश्च यत्र न क्रियते धावनप्लवनलङ्घनानि ममकारावर्णोच्चारणं च ।। ८२ ॥ यत्रान्तरितोऽपि स्त्रीकरस्पर्शः कारणेऽप्युत्पन्ने । वय॑ते दृष्टिविषदीमाग्निरिव विषवच्च स गच्छः ॥८३।। बालाया वृद्धाया नमुर्दुहितुरथवा भगिन्याः ।
॥६६॥
SEX
Page #134
--------------------------------------------------------------------------
________________
LOCALESALALA
भणियं ॥८४॥ ७९ ॥ जत्थित्थीकरफरिसं लिंगी अरिहावि सयमवि करिजा। तं निच्छयओ गोअम!! जाणिज्जा मूलगुणभट्ट ॥ ८५ ॥ ७९४ ॥ कीरइ बीअपएणं सुत्तमभणियं न जत्थविहिणा उ । उप्पन्ने पुण कज्जे दिक्खाआयंकमाईए ॥८६॥ ७९५ ॥ मूलगुणेहि विमुकं बहुगुणकलिअंपि लद्धिसंपण्णं । उत्तमकुलेवि जायं निद्धाडिज्जइ तयं गच्छं ॥ ८७ ॥ ७९६ ॥ जत्थ हिरण्णसुवण्णे धणधण्णे कंसतंबफलिहाणं । सयणाण आसणाण य मुसिराणं चेव परिभोगो॥ ८८॥ ७९७ ॥ जत्थ य वारडिआणं तत्स(तेकू)डिआणं च तह य परिभोगो।मोत्तुं सुकिलवत्थं का मेरा तत्थ गच्छम्मि ? ॥८९॥७९८॥ जत्थ हिरण्णसुवण्णं हत्थेण| परागयं(गर्ग)पि नो छिप्पे । कारणसमप्पिअंपि हु निमिसखणद्धपि तं गच्छं ॥९० ॥ ७९९ ॥ जत्थ य अजालद्धं पडिगहमाई विविहमुवगरणं । परिभुंजइ साहहिं तं गोअम! केरिसं गच्छं? ॥ ९१ ।। ८००॥ न च क्रियते तनुस्पर्शी गौतम! स गच्छो भणितः ॥ ८४ ।। यत्र स्त्रीकरस्पर्श लिङ्गी अर्हन्नपि स्वयमपि कुर्यात् । गौतम ! निश्चयतस्तं मूलगुणभ्रष्टं जानीयाः ।। ८५ ॥ क्रियते द्वितीयपदेन सूत्रेऽभणितं न यत्राविधिना । उत्पन्ने पुनर्दीक्षाऽऽतङ्कादिके कार्ये ।। ८६ ॥ मूलगुणैविमुक्तं बहुगुणकलितमपि लब्धिसंपन्नम् । उत्तमकुलेऽपि जातं निर्धाटयति स गच्छः ।। ८७ ॥ यत्र हिरण्यसुवर्णयोर्धनधान्ययोः कांस्य
ताम्रस्फटिकानाम् । शयनानामासनानां च शुषिराणां चैव परिभोगः ।। ८८ ।। यत्र च रङ्गयुक्तवस्त्राणां भरतादियुक्तानां च तथा च परि६ भोगः । मुक्त्वा शुक्ल वस्त्रं का मर्यादा तत्र गच्छे ॥८९॥ यत्र हिरण्यसुवर्ण परकीयमपि कारणे समापतितेऽपि । निमेषक्षणार्द्धमपि न स्पृशेत्
स गच्छः ।। ९० ॥ यत्र चार्यालब्धं प्रतिमहाद्यपि विविधमुपकरणम् । साधुमिः परिभुज्यते स गौतम! कीदृशो गच्छः १ ॥ ९१ ॥
CCCCC
'च.स.२२
Jan Education n
ational
For Personal Private Use Only
Page #135
--------------------------------------------------------------------------
________________
प्रकीर्णकेषु ७ गच्छा- चारे
ब्रह्मादौ गच्छाचारः
ANAKAMANASAMASALAINE
अइदुल्लहभेसज्ज बलबुद्धिविवडणंपि पुद्धिकरं । अजालद्धं भुंजह का मेरा तत्थ गच्छंमि ? ॥ ९२॥८०१॥ एगो एगिथिए सद्धिं, जत्थ चिहिज्ज गोयमा। संजईए विसेसेणं, निम्मेरं तं तु भासिमो॥९३ ॥ ८०२॥ दढचा- रित्तं मोतुं आइज्जं मयहरं च गुणरासिं । इको अज्झावेई तमणायारं न तं गच्छं ॥९४ ॥८०३ ॥ घणग| जियहयकुहिअं विज दुग्गिा गूढहिअयाओ । अज्जा अवारिआओ इत्थीरज्जं न तं गच्छं ॥ ९५ ॥८०४॥ जत्थ समुद्देसकाले साहणं मंडलीह अज्जाओ । गोअम! ठवंति पाए इत्थीरजं न तं गच्छं ॥ ९६ ॥८०५॥ जत्थ मुणीण कसाए जगडिजंतावि परकसाएहिं । निच्छति समुढेउं सुनिविट्ठो पंगुलो चेव ॥ ९७ ॥८०६॥ धम्मतरायभीए भीए संसारगन्भवसहीणं । न उईरंति कसाए मुणी मुणीणं तयं गच्छं ॥९८॥ ८०७॥ कारणमकारणेणं अह कहवि मुणीण उद्यहिं कसाए । उदिएवि जत्थ रुंभन्ति खामिजइ जत्थ तं गच्छं ॥१९॥ अतिदुर्लभं भैषज्यं बलबुद्धिविवर्द्धकमपि पुष्टिकरम् । आर्यालब्धं यत्र भुज्यते का मर्यादा तत्र गच्छे ? ॥९२॥ एकाकी एकाकिन्या स्त्रिया यत्र | तिष्ठेत् गौतम! विशेषेण संयत्या निर्मर्यादमेव तं भाषामहे ॥ ९३ ॥ दृढचारित्रामादेयां गुणराशिं महत्तरिका मुक्त्वा । एकोऽध्याप
यति यत्र सोऽनाचारो न स गच्छः ॥ ९४ ॥ धनगर्जितयकुहकविद्युद्वदुर्गागूढहृदया। आर्याऽवारिता यत्र तत् स्त्रीराज्यं न स गच्छः M॥ ९५ ॥ यत्र भोजनकाले साधूनां मण्डल्यामार्याः । पादौ स्थापयन्ति गौतम! तत् स्त्रीराज्यं न स गच्छः ॥ ९६ ॥ यत्र मुनीनां परकपा
यैर्दीप्यमाना अपि कपायाः सुनिविष्टपाङ्गुल इव न समुत्थातुमिच्छन्ति ॥ ९७ ॥ धर्मान्तरायभीता भीताः संसारगर्भवसतिभ्यः । नोदीरयन्ति कपायान मुनीनां मुनयः स गच्छः ॥९८॥ कारणेऽकारणे च अथ कथमपि मुनीनां कषाया उत्तिष्ठन्ति । तानुदितानपि यत्र रुनन्ति
www.janelibrary.org
JanEducation
For Personal Private Use Only
Page #136
--------------------------------------------------------------------------
________________
Jain Education Internationa
॥ ८०८ ॥ सीलतवदाणभावण चउविहधम्मंतराय भयभीए । जत्थ यह गीअत्थे गोअम ! गच्छं तयं भणियं ॥ १०० ॥ ८०९ ॥ जत्थ य गोयम ! पंचण्ह कहवि सूणाण इक्कमवि हुज्जा । तं गच्छं तिविहेणं बोसि रिय वइज्ज अन्नत्थ ॥ १०१ ॥ ८१० ॥ सुणारंभपवत्तं गच्छं वेसुज्जलं न सेविज्जा । जं चारित्तगुणेहिं उज्जलं | तं तु सेविज्जा ।। १०२ ।। ८११ ॥ जत्थ य मुणिणो कयविक्कयाइं कुवंति संजमुन्भट्ठा। तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा ॥ १०३ ॥। ८१२ | आरंभेसु पसत्ता सिद्धंत परम्मुहा विसयगिद्धा । मोतुं मुणिणो गोअम ! वसिज्ज मज्झे सुविहिआणं ॥ १०४ ॥ ८१३ ॥ तम्हा सम्मं निहालेडं, गच्छं सम्मग्गपट्ठिअं । वसिज्जा पक्ख मासं वा, जावज्जीवं तु गोयमा ॥ १०५ ॥ ८१४ ॥ कुड्डो बुड्ढो तहा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा तत्थ भासियो ? ॥ १०३ ॥ ८१५ ॥ जत्थ य एगा खुड्डी एगा तरुणी उ रक्खए क्षाम्यते च यत्र स गच्छः ।। ९९ ।। शीलतपोदानभावनारूप चतुर्विधधर्मान्तरायभयभीताः । यत्र बहवो गीतार्थाः गौतम ! गच्छः स भणितः ॥ १०० ॥ यत्र च गौतम ! कथमपि पञ्चानां शूनानामेकमपि भवेत् । तं गच्छं त्रिविधेन व्युत्सृज्यान्यत्र व्रजेत् ॥ १०१ ॥ शूनारम्भप्रवृत्तं गच्छं वेपोजवलं न सेवेत । यश्चारित्रगुणैरुज्ज्वलस्तमेव सेवेत ॥। १०२ ।। यत्र च मुनयः क्रयविक्रयादि कुर्वन्ति संयमोउष्टाः । तं गच्छं गुणसागर ! विषवद्दूरं परिहरेत् ॥ १०३ ॥ आरम्भेषु प्रसक्तान् सिद्धान्तपराङ्मुखान् विषयगृद्धान् । मुनीन् मुक्त्वा गौतम ! सुविहितानां मध्ये वसेत् ॥ १०४ ॥ तस्मात्सम्यग् निभालय गच्छं सन्मार्गप्रस्थितम् । वसेत् पक्षं मासं वा यावज्जीवमेव वा गौतम ! ॥ १०५ ॥ क्षुल्लको वृद्धस्तथा शैक्षो यत्र रक्षेदुपाश्रयम् । तरुणो वा यत्रैकाकी कां मर्यादां तत्र भाषामहे ? ॥ १०६ ॥ यत्र
For Personal & Private Use Only
Page #137
--------------------------------------------------------------------------
________________
प्रकीर्णकेषु गया- चारे
॥ ६८॥
वसाह । गाअम! तत्व विहार का सुद्धा बभचरस्स? ।। १०७ ।। ८१६ ॥ जत्थ य उवस्सयाओ राइं गच्छेद गच्छाचारः दहस्थमित्तंपि । एगारति समणी का मेरा तत्थ गच्छस्स? ॥ १०८॥ ८१७ ।। जत्थ य एगा समणी एगोगा समणो अ जंपए सोम्म! । निअबंधुणावि सद्धिं तं गच्छं गच्छगुणहीणं ॥१०९॥ ८१८॥ जत्थ जयारमयारं समणी जंपड गिहत्थपञ्चक्खं । पञ्चक्खं संसारे अजा पक्खिवह अप्पाणं ॥११०॥ ८१९ ॥ जत्थ य गिहत्थभासाइ भासए अज्जिया सुरुवावि । तं गच्छं गुणसायर! समणगुणविवजिअं जाण ॥१११ ॥ ॥ ८१० ॥ गणि गोअम! जा उचियं, सेअंवत्धं विवजिअं । सेवए चित्तरूवाणि, न सा अजा विआहिआ ॥११२॥ ८२१ ॥ सीवणं तुम्नणं भरणं, गिहत्थाणं तु जा करे । तिल्ल उवट्टणं वावि, अप्पणो य परस्स य ॥११३ ॥ ८२२ ॥ गन्छ। सविलासगई सयणीयं तृलियं सबिब्बो । उबट्टेइ सरीरं सिणाणमाईणि जा चैका क्षुल्लिका एका तरुणी वा रक्षते वसतिम् । गौतम! तत्र विहारे (संयमे ) का शुद्धिब्रह्मचर्यस्य ? ॥ १०७ ।। यत्र चोपाश्रयादहिः श्रमणी एकां रात्रिम् । द्विहस्तमात्रमपि गच्छेत् तत्र गच्छस्य का मर्यादा ? ॥१०८॥ यत्र चैका श्रमणी एकः श्रमणश्च (मिथः) जल्पति सौम्य ! । निजबन्धुनाऽपि सार्द्ध स गच्छो गच्छगुणहीनः ॥ १०९ ॥ यत्र गृहस्थप्रत्यक्षं श्रमणी जकारमकारं जल्पति । तत्राऽऽर्याऽऽस्मानं प्रत्यक्षं संसारे प्रक्षिपति ॥ ११० ॥ यत्र च सुरुष्टाऽपि आर्या गृहस्थभाषाभिर्भाषते । गुणसागरतं गच्छं श्रमणगुणविवर्जितं जानीहि ॥ १११ ॥ गणिगौतम ! चितं श्वेतं वस्त्रं विवर्ण्य याऽऽर्या चित्ररूपाणि (वस्त्राणि) सेवते साऽऽर्या न व्याख्याता ।। ११२ ॥ या ॥६ ॥ गृहस्थानां सीवनतुण्णनभरयानि करोति । तैलोद्वर्त्तनं वाऽऽत्मनश्च परस्य च ॥ ११३ ॥ गच्छति सविलासगतिः शयनीयं तूलिकां
Jan Education r
www.jamelibrary.org
For Personal Private Use Only
ation
Page #138
--------------------------------------------------------------------------
________________
कुणइ ॥ ११४ ।। ८२३ ॥ गेहेसु गिहत्थाणं गंतूण कहा कहेइ काहीआ। तरुणाइअहिवडते अणुजाणे जा उ सा पडणी (साइ पडिणीया)॥ ११५ ॥ ८२४ ॥ वुड्डाणं तरुणाणं रत्तिं अज्जा कहेइ जा धम्मं । सा गणिणी गुणसायर! पडणीआ होइ गच्छस्स ॥११६ ॥ ८२५ ॥ जत्थ य समणीणमसंखडाई गच्छंमि नेव जायंति। तं गच्छं गच्छवरं गिहत्यभासाओ नो जत्थ ॥ ११७ ॥ ८२६ ॥ जो जत्तो वा जाओ नालोअइ दिवसपक्खिरं वावि । सच्छंदा समणीओ मयहरयाए न ठायंति ॥ ११८ ।। ८२७॥ विंटलिआणि पउंजंति गिलाणसेहीण नेव तिप्पंति । अणगाढे आगाढं करेंति अणगाढि अणगाढं ॥ ११९॥ ८२८ ॥ अजयणाए पकुवंति, पाहुणगाण अवच्छला। चित्तलयाणि सेवंति, चित्ता रयहरणे तहा ॥ १२० ।। ८२९ ॥ गइविन्भमाइएहि आगारविगार तह पगासिंति । जह वुड्डाणवि मोहो समुईरह किं नु तरुणाणं ? ॥ १२१ ॥ ८३०॥ सबिब्बोका (करोति) । शरीरमुद्वयति सानादीनि या करोति ॥११४।। गृहस्थानां गृहेषु गत्वा कथिका कथाः कथयति । तरुणानभ्या-15 पततोऽनुजानाति सा प्रत्यनीका ॥ ११५ ॥ वृद्धानां तरुणानां याऽऽर्या रात्री धर्म कथयति । गुणसागर! सा गणिनी गच्छस्य प्रत्यनीका भवति ॥ ११६ ।। यत्र च गच्छे अमणीनां कलहा नैव जायन्ते । यत्र च न गृहस्थभाषा तं गच्छं गच्छवरं जानीहि ॥ ११७ ॥ यो| यतो बा जातस्तमतिचारं देवसिकं पाक्षिकं वा नालोचयन्ति स्वच्छन्दाः श्रमण्यो महत्तरिकाज्ञायां न तिष्ठन्ति ॥ ११८ ॥ विण्टालिकानि प्रयुञ्जन्ति ग्लानानां शैक्षीणां च न तर्पयन्ति । अनागाढे खागाढं आगादेऽनागाढं च कुर्वन्ति ।। ११९ ॥ अयतनया प्रकुर्वन्ति प्राघूर्णकानामवत्सलाः । चित्राणि वस्त्राणि तथा चित्राणि रजोहरणानि सेवन्ते ।।१२०॥ गतिविभ्रमादिभिराकारविकारान् तथा प्रकाशयन्ति ।
2156
Jan Educati
o
n
For Personal Private Use Only
Page #139
--------------------------------------------------------------------------
________________
प्रकीर्णकेषु बहुसो उच्छोलिंती मुहनयणे हत्थपायकक्खाओ। गिण्हेइ रागमंडल (मंडणु) भोइंति अ तह य कब्बडे ।
श्रमण्या ७ गच्छा- ॥१२२॥८३१॥ जत्थ य थेरी तरुणी थेरी तरुणी य अंतरे सुयइ । गोअम! तं गच्छवरं वरनाणचरित्तआहार
चार: चारे है॥१२३ ॥ ८३२॥ धोइंति कंठिआओ पोइंति तह य दिति पोत्ताणि । गिहकज्जचिंतगीओ न हु अजादू
गोअमा! ताओ॥१२४ ॥ ८३३ ॥ खरघोडाइहाणे वयंति ते वावि तत्थ वचंति । वेसित्थीसंसग्गी उवस्स६९॥
६ याओ समीवंमि ॥१२५ ॥ ८३४ ॥ सज्झाय (छक्कायं) मुक्कजोगा धम्मकहा विगहपेसण गिहीणं । गिहि-13
निस्सज्जं वाहिंति संथवं तह करतीओ ॥१२६॥८३५॥समा सीसपरिच्छीणं, चोअणासु अणालसा । गणिणी गुणसंपण्णा, पसत्थपुरिसाणुगा ॥ १२७ ॥ ८३६ ॥ संविग्गा भीयपरिसा य, उग्गदंडा य कारणे। सज्झाययथा वृद्धानामपि मोहः समुदेति किं नु तरुणानाम् ? ॥ १२१ ॥ यहुशो मुखनयनानि हस्तपादकक्षाश्च क्षालयन्ति । शिक्षते च रागमण्डलं भोजयन्ति तथा च कल्पस्थकान् । (कल्पस्थकान् गृह्णाति रञ्जयति मण्डयति भोजयंति च तथा ) ॥ १२२ ॥ यत्र च स्थविरा तरुणी स्थविरा तरुणी अन्तरा खपिति । गौतम! स गच्छवरो वरज्ञानचारित्राधारः ॥ १२३ ॥ क्षालयन्ति कण्ठप्रदेशान् प्रोतयन्ति च तथा च ददति वस्त्राणि गृहिकार्यचिन्तिकाः गौतम! नैव ता आर्याः ॥ १२४ ॥ खरघोटकादिस्थाने ब्रजन्ति ते (नटविटादयः) वाऽपि तत्र व्रजन्ति । उपाश्रयसमीपे वेश्यास्त्रीसंसर्गी ॥ १२५ ॥ मुक्तस्वाध्याययोगा धर्मकथां विकथा गृहिणां प्रेषणं च (कुर्वन्ति) गृहिनिषद्यां वाहयन्ति संस्तवं तथा कुर्वन्ति च (यत्रार्या स न गच्छः) ॥ १२६ ॥ शिष्यप्रतीच्छकयोः समा नोदनासु अनलसा । गुणसं- ॥६९॥ | पन्ना प्रशस्तपुरुषानुगा गणिनी ।। १२७ ।। संविग्ना भीतपर्पच्च कारणे उपदण्डा । स्वाध्यायध्यानयुक्ता सङ्घहे च विशारदा ॥ १२८ ॥
COMCHOCOMMADUCAM
an Educa
t
ion
For Personal Private Use Only
Page #140
--------------------------------------------------------------------------
________________
ज्झाणजुत्ता य, संगहे अ विसारया ॥ १२८ ॥ ८३७ ॥ जत्युत्तरपडिउत्तरवडिआ अजा व साहुणा सद्धिं । पलवंति सुरुहावी गोअम! किं तेण गच्छेण ? ॥ १२९॥ ८३८॥ जत्थ य गच्छे गोअम ! उप्पण्णे कारणमि अजाओ। गणिणी पिद्विठिआओ भासंती मउअसद्देणं ॥१३०॥ ८३९ ।। माऊए दुहिआए सुण्हाए अहव भइणिमाईणं । जत्थ न अना अक्ख इ गुत्तिविभेयं तयं गच्छं ॥ १३१ ॥ ८४० ।। दसणयारं कुणई चरित्तनासं जणेई मिच्छत्तं । दुण्हवि वग्गेणऽज्जा विहारभे करेमाणी ॥ १३२॥ ८४१ ॥ तंमूलं संसारं जणेइ अज्जावि गोअमा! नूणं । तम्हा धम्मुवएसं मुत्तुं, अन्नं न भासिज्जा ॥१३३ ॥ ८४२॥ मासे मासे उ जा अजा, एगसित्थेण पारए । कलहइ गिहत्थभासाहि, सवं तीए निरत्ययं ॥१३४ ॥ ८४३ ॥ महानिसीह कप्पाओ, ववहाराओ तहेव य । साहुसाहुणिअट्ठाए, गच्छायारं समुद्धिअं॥१३५॥८४४॥ पदंतु साहुणो एअं, असयत्रोत्तरप्रत्युत्तरपतिता आर्या रुष्टा अपि साधुना सार्द्ध प्रलपन्ति गौतम! किं तेन गच्छेन ? ॥ १२९ ॥ यत्र च गच्छे गौतम! आर्याः कारणे उत्पने । गणिनीपृष्ठस्थिता मृदुशब्देन भाषन्ते ॥ १३० ॥ मातुर्दुहितुः स्नुषाया अथवा भगिन्यादीनां । यत्रार्या गुप्तिविभेदं नाख्याति स गच्छः ॥ १३१ ॥ यत्रार्या विहारभेदं कुर्वती दर्शनातिचारं करोति । चारित्रनाशं जनयति द्वयोरपि वर्गयोर्मिध्यात्वं करोति ॥१३२॥ तन्मूलमार्याऽपि गौतम! नूनं संसारं जनयति । तस्माद्धर्मोपदेशं मुक्त्वा नान्यद् भाषेत ।। १३३ ॥ याऽऽर्या मासे मासे तु एकसिक्थेन पारयेत् । गृहस्थभाषामिः कलहयेच तस्या:सर्व निरर्थकम् ।। १३४॥ महानिशीथात् कल्पात् व्यवहारात्तथैव च । साधुसाध्व्यर्थ गच्छाचारः समुदृतः ।। १३५ ।। पठन्तु साधव एनमस्खाध्यायं विवर्य । उत्तमं श्रुतनिस्य न्दं सूत्तमं गच्छाचारम् ।। १३६ ॥ गच्छाचारं
UNCACAMAUSAMACLOCAL
Jan Education r
ational
For Personal Private Use Only
Page #141
--------------------------------------------------------------------------
________________
दिवसब
लादि
१० प्रकी- ज्झायं विवजिउं । उत्तमं सुयनिस्संदं, गच्छायारं तु उत्तमं ॥ १३६॥ ८४५ ॥ गच्छायारं सुणित्ताणं, पढित्ता
केषु || भिक्खुभिक्खुणी । कुणंतु जं जहा भणियं, इच्छंता हियमप्पणो॥१३७१८४६॥ गच्छाचारपइण्णयं सम्मत्तं ॥७॥ गणिवि.
॥ अह गणिविजापइण्णयं ॥८॥ द्यायां
वुच्छे बलाबलविहिं नवबलविहिमुत्तमं विउपसत्थं । जिणवयणभासियमिणं पवयणसस्थम्मि जह दिढे ॥१॥८४७॥ दिवस १ तिही २ नक्खत्ता ३ करण ४ ग्गहदिवसया ५ मुहुत्तं च ६। सउणवलं ७ लग्गवलं ८ निमित्तबल ९ मुत्तमंवावि ॥२॥ ८४८॥ होराबलिआ दिवसा जुण्हा पुण दुब्बला उभयपक्खे । विवरीयं राईसु य बलाबलविहिं वियाणाहि ॥३॥८४९॥ दारं ॥ पाडिवए पडिवत्ती नत्थि विवत्ती भणंति बीआए । तइयाए अत्थसिद्धी विजयग्गा पंचमी भणिया ॥४॥८५०॥ जा एस सत्तमी सा उ बहुगुणा इत्थ संसओ श्रुत्वा पठित्वा भिक्षुभिक्षुक्यः । कुर्वन्तु यद् यथा भणितमिच्छन्तो हितमात्मनः ॥ १३७ ।। इति गच्छाचारप्रकीर्णकं समाप्तम् ॥७॥
अथ गणिविद्याप्रकीर्णकम् ॥ ८॥ वक्ष्ये बलाबलविधि नवबलविध्युत्तमं विद्वत्प्रशस्तं । जिनवचनभाषितमिमं प्रवचनशास्ने यथा दृष्टम् ॥ १॥ दिवसा: १ तिथयो २ नक्षत्राणि ३ करणानि ४ ग्रहदिवसाः ५ मुहर्त च । ६ शकुनवलं ७ लग्नबलं ८ निमित्तबल ९ मुत्तममपि च ॥ २ ॥ होराबलिका दिवसा ज्योत्स्ना पुनटुंबला उभयपक्षयोः । विपरीतं रात्रिपु च बलाबलविधि विजानीहि ॥ ३ ॥ प्रतिपदि प्रतिपत्तिर्नास्ति द्वितीयायां विपत्ति भणन्ति । तृतीयायामर्थसिद्धिं विजयाग्रा पश्चमी भणिवा ॥ ४ ॥ यैषा सप्तमी सा तु बहु
४
॥ ७० ॥
Jan Education
www.janelibrary.org
For Personal Private Use Only
email
Page #142
--------------------------------------------------------------------------
________________
CROSAGROCRORSCORE
नत्थि । दसमीइ पत्थियाणं भवंति निकंटया पंथा ॥५॥८५१ ॥ आरुग्गमविग्धं खेमियं च इक्कारसिं विया-! णादि । जेऽवि हु हुंति अमित्ता ते तेरसि पिट्टओ जिणइ ॥६॥८५२॥ चाउद्दसिं पन्नरसिं वजिज्जा अट्ठमि च नवमि च । छडिं चउत्थिं बारसिं च दुण्हंपि पक्खाणं ॥७॥ ८५३ ॥ पढमीपंचमि दसमी पन्नरसिकारसीविय तहेव । एएसु य दिवसेसुं सेहे निक्खमणं करे ॥८॥८५४ ॥ नंदा भद्दा विजया उच्छा पुन्ना य पंचमी होइ । मासेण य छवारे इकिकावत्तए नियए ॥९॥ ८५५ ।। नंदे जए य पुन्ने, सेहनिक्खमणं करे । नंदे भद्दे सुभद्दावे, पुन्ने अणसणं करे ॥१०॥ दारं ॥ ८५६ ।। पुस्सऽस्सिणिमिगसिररेवई य हत्थो तहेव चित्ता य । अणुराहजिट्ठमूला नव नक्खत्ता गमणसिद्धा ॥ ११ ॥ ८५७ ॥ मिगसिर महा य मूलो विसाहा तहेव होइ अणुराहा । हत्थुत्तररेवइअस्सिणी य सवणे य नक्खत्ते ॥१२ ।। ८५८॥ एएसु य अद्धाणं पत्थाणं ठाणयं गुणाऽत्र संशयो नास्ति । दशम्यां प्रस्थितानां भवन्ति निष्कण्टकाः पन्थानः ॥ ५॥ आरोग्यमविघ्नं क्षेमं चैकादश्यां विजानीहि । यान्यपि च भवन्त्यमित्राणि तानि त्रयोदश्यां पृष्ठतो जयति (प्रस्थाता) ॥ ६॥ चतुर्दशी पूर्णिमा वर्जयेदष्टमी च नवमीं च । पष्ठी चतुर्थी द्वादशी च द्वयोरपि पक्षयोः ॥ ७ ॥ प्रतिपत् पञ्चमी दशमी पूर्णिमैकादश्यपि च तथैव । एतेषु च दिवसेषु शिष्यो निष्क्रमणं कुर्यात् ॥ ८॥ नन्दा भद्रा विजया तुच्छा पूर्णा च पश्चमी भवति । मासेन च पड़वारा एकैकाऽऽवर्त्तते नियताः ।। ९॥ नन्दायां जयायां पूर्णायां च शैक्षस्य निष्कमणं कुर्यात् । नन्दायां भद्रायां च मण्डयेत् पूर्णायां चानशनं कुर्यात् ॥ १० ॥ पुष्योऽश्विनी मृगशिरो रेवती च हस्तस्तथैव चित्रा च । अनुराधा ज्येष्ठा मूलं नव नक्षत्राणि गमनसिद्धानि ॥ ११ ॥ मृगशिरो मघा च मूलं विशाखा तथैव भवत्यनुराधा । हस्तो
RECORDCALCALSCRECRACK
For Personal Pr
o
Page #143
--------------------------------------------------------------------------
________________
१० प्रकी
र्णकेषु ८ गणिविद्यायां
नक्षत्रबले
॥ ७१॥
KOLKALASAHABAR
च कायचं । जइ य गहुत्थं न चिट्ठइ संझामुकं च जइ होइ ॥ १३ ॥ ८५९॥ उप्पन्नभत्तपाणो अद्धाणम्मि सया उ जो होइ । फलपुप्फोवगवेओ गओवि खेमेण सो एइ ॥ १४ ॥ ८६० ॥ संझागयं रविगयं विडेर सग्गहं विलंपिं च । राहुगयं गहभिन्नं च वजए सबनक्खत्ते ॥ १५॥ ८६१ ॥ अत्थमणे संझागय रविगय जहियं ठिओ उ आइच्चो । विदेरमवद्दारिय सग्गह कूरग्गहठियं तु ॥१६॥८६२॥ आइच्चपिट्ठओ से विलंबि राहहयं जहिं गहणं । मज्झेण गहो जस्स उ गच्छइ तं होइ गहभिन्नं ॥ १७॥ ८६३ ॥ संज्झागयम्मि कलहो होइ विवाओ विलंबिनक्षत्ते। विडेरे परविजओ आइचगए अनिवाणी ॥ १८॥ ८६४ ॥ जं सग्गहम्मि कीरह नक्खत्ते तत्थ निग्गहो होई । राहुहयम्मि य मरणं गहभिन्ने सोणिउग्गाले ॥१९॥ ८६५ ॥ संझारायं त्तरा रेवती अश्विनी च श्रवणं च नक्षत्राणि ॥ १२ ॥ एतेषु चाध्या प्रस्थानं स्थानं च कर्त्तव्यम् । यदि च ग्रहणमत्र न तिष्ठति सन्ध्यामुक्तं च यदि भवति ॥ १३ ॥ उत्पन्नभक्तपानोऽध्वनि सदा तु यो भवति । फलपुष्पोपगोपेतः ( फलपुष्पाणि गौरिव ) गतोऽपि क्षेमेण स एति ॥ १४ ॥ सन्ध्यागतं रविगतं विड्वेरं सग्रहं विलम्यि च । राहुगतं ग्रहमिन्नं वर्जयेत्सर्वनक्षत्रेषु ॥ १५॥ अस्तमयेन सन्ध्यागतं यत्र तु आदित्यः स्थितस्तद्रविगतम् । अवदीर्ण विड्वेरं क्रूरग्रहस्थितिमत् सग्रहम् ।। १६ ।। आदित्यपृष्ठतः यत् तद्विलम्बि, यत्र प्रहर्ण तद्राहुहतम् । यस्य मध्येन ग्रहो गच्छति तद्भवति प्रहभिन्नम् ॥ १७॥ सन्ध्यागते कलहः भवति विवादो विलम्विनक्षत्रे । विडेरे पर| विजयः आदित्यगते अनिर्वाणी (परमदुःखम् ) ॥ १८ ॥ यत् सग्रहे क्रियते नक्षत्रे तत्र निग्रहो भवति । राहुह्ते च मरणं ग्रहमिन्ने शोणितोद्गारः ॥ १९ ॥ सन्ध्यागतं राहुगतमादित्यगतं च दुर्बलमृक्षम् । सन्ध्यादिचतुर्विमुक्तं ग्रहमुक्तं चैव बलिष्ठानि ॥ २० ॥
KARNAGS
॥७१॥
k:
For Personal Private Use Only
Page #144
--------------------------------------------------------------------------
________________
Jain Education Internationa
राहुगयं आइञ्चयं च दुब्बलं रिक्खं । संझाइचउविमुक्कं गहमुक्कं चेव बलियाई ॥ २० ॥ ८६६ ॥ स्सो हत्थो अभीई य, अस्सिणी भरणी तहा। एएसु य रिक्खेसुं, पाओवगमणं करे ॥ २१ ॥ ८६७ ॥ सवणेण धणिट्ठाइ पुण्वसू नवि करिज्ज निक्खमणं । सयभिसयपूसथंभे (हत्थे) विज्जारंभे पवित्तिज्जा ||२२|| ८६८|| मिगसिर अदा पुस्सो तिन्नि धणिट्ठा पुणवसू रोहिणी । पुस्सो (?) ।। २३ ।। ८६९ ॥ पुणवसूणा पुस्सेण, सवणेण धणिट्ठया। एएहिं चउरिक्खेहिं, लोयकम्माणि कारए ॥ २४ ॥ ८७० ॥ कित्तियाहिं विसाहाहिं, मघाहिं भरणीहि य । एएहिं चउरिक्खेहिं, लोयकम्माणि वज्जए ।। २५ ।। ८७१ ॥ तिहिं उत्तराहिं रोहिणीहिं कुज्जा उ सेहनिक्खमणं । सेहोवट्ठावणं कुज्जा, अणुन्ना गणिवांयए ।। २६ ।। ८७२ ॥ गणसंगहणं कुज्जा, गणहरं चेव ठावए । उग्गहं वसहिं ठाणं, थावराणि पवत्तए ॥ २७ ॥ ८७३ | पुस्सो हत्थो अभिह, पुष्यो हस्तोऽमिजिदश्विनी भरणी तथा । एतेषु च नक्षत्रेषु पादपोपगमनं कुर्यात् ॥ २१॥ श्रवणे धनिष्ठायां पुनर्वसौ नैव कुर्यान्निष्क्रमणम् । शतमिषक्पुष्यहस्तेषु विद्यारम्भं प्रवर्त्तयेत् ॥ २२ ॥ ( मिगसिर अद्दा पुस्सो तिन्नि य पुब्वाइ मूलमस्सेसा । हत्यो चित्ता य तहा दस बुडिकराई नाणस्स ) मृगशिर आर्द्रा पुष्यं तिस्रश्च पूर्वाः मूलमश्लेषा । हस्तश्चित्रा च तथा दश वृद्धिकराणि ज्ञानस्य ॥
॥ २३ ॥ पुनर्वसौ पुष्ये श्रवणे घनिष्ठायाम् । एतेषु चतुर्षु नक्षत्रेषु लोचकर्म कारयेत् ॥ २४ ॥ कृत्तिकायां विशाखायां मघायां भरणौ च । एतेषु चतुर्षु नक्षत्रेषु लोचकर्म वर्जयेत् ॥ २५ ॥ त्रिषूत्तरासु रोहिण्यां च कुर्यात् शैक्षस्य निष्क्रमणम् । शैक्षोपस्थापनं कुर्यात् अनुज्ञां गणिवाचकयोः ॥ २६ ॥ गणसंग्रहं कुर्यात् गणधरं चैव स्थापयेत् । अवग्रहं वसतिं स्थानं च स्थावराणि प्रवर्त्तयेत् ॥ २७ ॥ पुष्यो
For Personal & Private Use Only
Page #145
--------------------------------------------------------------------------
________________
नक्षत्रबलं
१० प्रकी- अस्सिणी य तहेव य । चत्तारि क्खिप्पकारीणी, कजारंभसु सोहणा ॥ २८ ॥ ८७४॥ विजाणं धारणं कुजा,
केषु द्रभजोगे य साहए । सज्झायं च अणुम्नं च, उद्देसे प समुद्दिसे ॥ २९ ॥ ८७५ ॥ अणुराहा रेवई चेव, चित्ता ८गणिवि-मिगसिरं तहा। मिऊनियाणि चत्तारि, मिउकम्मं तेसु कारए ॥ ३०॥ ८७६ ॥ भिक्खाचरणमसाणं, कुजा
द्यायां कागहणधारणं । संगहोवग्गहं चेब, बालवुडाण कारए॥३१॥८७७॥ अद्दा अस्सेस जिट्ठा य, मृलो चेव चउ॥७२॥
त्थओ। गुरूणो कारए पडिम, तवोकम्मं च कारए ॥ ३२॥ ८७८ ॥ दिवमाणुसतेरिच्छे, उवसग्गाहियासए । गुरू सुचरणकरणो, उग्गहोवम्गहं करे ॥ ३३ ॥ ८७९ ॥ महा भरणिपुवाणि, तिन्नि उग्गा वियाहिया। एएसु तवं कुज्जा, सम्भितरयाहिरं चेच ॥ ३४ ॥ ८८०॥ तिन्नि सयाणि सहाणि, तबोकम्माणि आहिया। उग्गनक्खसजोएसं, तेसुमन्नंतरे करे ॥ ३५ ॥ ८८१ ॥ कित्तिया य विसाहा य, उम्हा एयाणि दुन्नि उ । लिंपणं हस्तोऽभिजित् अश्विनी च तथैव च । चत्वारि क्षिप्रकर्तृणि कार्यारम्भेषु शोभनानि ॥ २८ ॥ विद्यानां धारणं कुर्यात् ब्रह्मयोगांश्च
साधयेत् । स्वाध्यायं चानुज्ञा च उद्देशं च समुद्देशम् ॥ २९ ॥ अनुराधा रेवती चैव चित्रा मृगशिरस्तथा । मृदून्येतानि चत्वारि मृदुकर्म द्र तेषु कारयेत् ॥ ३०॥ भिक्षाचरणमाम्नां कुर्याद् प्रहणधारणम् । सङ्ग्रहोपग्रहं चैव बालवृद्धानां कुर्यात् ॥ ३१ ॥ आर्द्राऽश्लेषा ज्येष्ठा
मूलं चैव चतुर्थम् । गुरोः कारयेत् प्रतिमा तपःकर्म च कारयेन् ॥ ३२ ॥ दिव्यमानुष्यतैरश्चान् उपसर्गानध्यासीत । गुरुः चरणसुकरणयोरुगृहोपग्रहं कुर्यात् ॥ ३३ ॥ मघा भरणी पूर्वाणि त्रीणि उग्राणि व्याख्यातानि । एतेषु तपः कुर्यात् साभ्यन्तरबाह्यम् ॥३४॥ त्रीणि शतानि षष्टानि तपःकर्माण्याख्यातानि । उपनक्षत्रयोगेषु तेषामन्यतरत् कुर्यात् ॥ ३५ ॥ कृत्तिका विशाखा च उष्णे एते द्वे तु । लेपनं
.
॥७२॥
Jan Education
a
For Personal Private Use Only
Page #146
--------------------------------------------------------------------------
________________
*ARR
NCREACOCOCCASSAGROGROLOGY
सीवणं कुज्जा, संधारुग्गहधारणं ॥ ३६ ॥ ८८२ ॥ उवकरणभंडमाईणं, विवायं चीवराणि य । उवगरणं विभागं च, आयरियाणं तु कारए ॥ ३७॥ ८८३ ॥ धणिट्टा सयभिसा साई, सवणो य पुणवसू । एएसु गुरुसुस्मृसं, चेइयाणं च पूयणं ॥ ३८ ॥ ८८४ ॥ सज्झायकरणं कुज्जा, विजारय(विरइंच)कारए । वओवट्ठावणं | कुज्जा, अणुन्नं गणिवायए ॥ ३९ ॥८८५ ॥ गणसंगहणं कुजा, सेहनिक्खमणं करे । संगहोवग्गहं कुज्जा, |गणावच्छेइयं तहा ॥४०॥ दारं ॥३॥८८६ ॥ बव १ वालवं च २ तह कोलवं च ३ थीलोयणं ४ गराइंच ५। वणियं ६ विट्टी य तहा ७ सुद्धपडिवए निसाईया ॥४१॥ ८८७ ॥ सउणि चउप्पय नागं किंथुग्धं च करणा धुवा हुति । किण्हचउद्दसरति सउणी पडिवजए करणं ॥४२॥ ८८८॥ काऊण तिहिं बिऊणं जुण्हगे सोहए न पुण काले । सत्तहिं हरिज भागं सेसं जं तं भवे करणं ॥४३॥ ८८९ ॥ बवे य बालवे चेव, कोलवे | सीवनं कुर्यात्संस्तारोपग्रहधारणम् ॥ ३६ ॥ उपकरणभाण्डादीनां विवादं चीवराणि च । उपकरणं विभागं च आचार्यैः कारयेत् ॥३७॥ धनिष्ठा शतभिषक् स्वातिः श्रवणं च पुनर्वसुः। एतेषु गुरुशुश्रूषां चैत्यानां च पूजनम् ॥ ३८ ॥ स्वाध्यायकरणं कुर्यात् विद्यां विरतिं च कारयेत्। व्रतोपस्थापनं कुर्यात् अनुज्ञा गणिवाचकयोः ॥३९॥ गणसंग्रणं कुर्यात् शैक्षनिष्क्रमणं कुर्यात् । सङ्ग्रहोपग्रहं कुर्याद् गणावच्छेदिकता तथा॥४०॥चवं बालवं च तथा कोलवं च स्त्रीलोचनं गरादि च । वणिक विष्टिश्च तथा शवप्रतिपन्निशादिकानि ॥४शा शकुनिश्चतुष्पदं नागं किंस्तुनं च करणानि ध्रुवाणि भवन्ति । कृष्ण चतुर्दशीरात्रौ शकुनिः प्रतिपद्यते करणम् ॥ ४२ ॥ कृत्वा तिथिं द्विगुणां ज्योत्स्ने शोधयेत् न पुनः कृष्णे । सप्तमिहरेद् भागं शेषं यत्तद् भवेत्करणम् ॥ ४३ ॥ बवे च बालवे चैव कौलवे वणिजि तथा । नागे चतुष्पदे चापि शैक्षनि
ANGALACOLOGICARENCE
च. स.१३
For Personal State Une
Page #147
--------------------------------------------------------------------------
________________
कक्A
१० प्रकी- अवणिए तहा। नागे चउप्पए यावि, सेहनिक्खमणं करे ॥४४॥ ८९०॥ बवे उवट्ठावणं कुज्जा, अणुन्नं गणि- नक्षत्रकर
र्णकेषु वायए । सउणीमि य विट्ठीए, अणसणं तस्थ कारए॥४५॥ दारं ॥४॥ ८९१ ॥ गुरुसुक्कसोमदिवसे, सेह-1 णमुहूर्चाः ८गणिवि
निक्खमणं करे । वओवट्ठावणं जा, अणुनं गणिवायए ॥४६॥ ८९२ ॥ (र)विभोमकोण(ड)दिवसे, चर-16 द्यायां
मणकरणाणि कारए । तवोकम्माणि कारिजा, पाओवगमणाणि य ॥४७॥ दारं ॥५॥८९३ ॥ रुद्दो उ मुहुदत्ताणं आई छन्नवइ अंगुलच्छाओ। सेओन्ड हवइ सही बारसमित्तो हवइ जुत्तो॥४८॥ ८९४ ॥ छच्चेव य
आरभडो सोमित्तो पंचअंगुलो होइ । चत्तारि य वइरिजो दुश्चेव य सावसू होई ॥४९॥ ८९५ ॥ परिमंडलो मुहत्तो असीवि मजझंतिते ठिए होइ । दो होइ रोहणो पुणबलो य चउरंगुलो होइ ॥५०॥८९६ ॥ विजउ | पंचंगुलिओ छच्चेव य नेरिओ हवइ जुत्तो । वरुणो य हवइ बारस अजमदीवा हवइ सट्ठी ॥५१॥ ८९७॥ कमणं कुर्यात् ॥४४॥ बवे व्रतोपस्थापनं कुर्याद् अनुज्ञां गणिवाचकयोः । शकुनौ च विष्टौ अनशनं तत्र कारयेत् ॥ ४५ ॥ गुरुशुक्रसोमदिवसेषु शैक्षनिष्कमणं कुर्यात् । व्रतोपस्थापनं कुर्याद् अनुज्ञां गणिवाचकयोः ॥ ४६॥ रविभौमकौड(शनि )दिवसे चरणकरणानि | दाकुर्यात् । तपःकर्माणि कारयेत् पादपोपगमनानि च ॥ ४७ ॥ रुद्रस्तु मुहूर्तानामादिः षण्णवत्यङ्गुलच्छायः । श्रेयांस्तु भवति षष्टिादश मित्रो भवति युक्तः ।। ४८ ॥ पट् चैवारभर्ट: सौमित्रः पश्चाङ्गुलो भवति । चत्वारि च वैरेयः (वायव्यः) द्वावेव च सर्वसुः (सुप्रतीतः) भवति ।। ४९ ॥ परिमण्डलो मुहूर्तोऽसिरपि मध्याह्ने स्थिते भवति । द्वौ भवति रोहणः पुनर्बलश्च चतुरङ्गलो भवति ॥ ५० ॥ विजयः
४ ॥७३॥ दीपश्चाङ्गुलिकः पट् चैव नैऋतो भवति युक्तः । वरुणश्च भवति द्वादश अर्यमद्वीपो भवतः पष्टिः ।। ५१ ॥ षण्णवतिरकुलानि, एते दिवस
RAS
Jan Education
matina
For Personal Private Use Only
Page #148
--------------------------------------------------------------------------
________________
ACTOCOCCASIONSOON
६ छन्नउइ अंगुलाई। एसा (ए) दिवसमुहत्तारत्तिमुहत्ता वियाहिया। दिवसमुहत्तगईए छायामाणं मुणेयवं ॥५२॥
॥ ८९८ ॥ मित्ते नंदे तह सुट्टिए य, अभिई चंदे तहेव या। वरुणग्गिवेसईसाणे आणंदे विजए इय ॥५३॥ 3॥ ८९९ ॥ एएसु मुहुत्तजोएसु, सेहनिक्खमणं करे । वउवट्ठावणाई च, अणुन्ना गणिवायए ॥५४॥९००॥8 बंभे वलए वाउम्मि उसमे वरुण तहा । अणसणपाउवगमणं, उत्तमटुं च कारए ॥५५॥ दारं ॥६॥९०१॥ पुन्नामधिजसउणेसु, सेहनिक्खमणं करे । थीनामेसु सउणेसु, समाहिं कारए विऊ ॥५६॥९०२॥ नपुंस-12 एसु सउणेसु, सबकम्माणि वज्जए । वामिस्सेसु निमित्तेसु, सवारंभाणि वजए ॥ ५७ ॥९०३ ॥ तिरियं बाहरंतेसु, अद्धाणागमणं करे । पुप्फियफलिए वच्छे, सज्झायं करणं करे ।। ५८॥९०४॥ दुमखंधे वाहरतेसु,
सेहुवट्ठावणं करे । गयणे वाहरंतेसु, उत्तमहं तु कारए ॥ ५९॥९०५॥ बिलमूले वाहरंतसु, ठाणं तु परिगि3 मुहूर्त्ता रात्रिमुहूर्त्ताश्च व्याख्याताः । दिवसमुहूर्त्तगत्या छायामानं ज्ञातव्यम् ।। ५२ ॥ मित्रे (३) नन्दे (१६) तथा सुस्थिते (4) च अमि| जिति (७) चन्द्रे (६) । वारुणा (१५) निवेश्ययोः (२२) ईशाने (११) आनन्दे (१६) विजये (१७) इति ।। ५३ ॥ एतेषु मुहूर्त्तयोगेषु शैक्षनिष्कमणं कुर्यात् । व्रतोपस्थापनानि च अनुज्ञा गणिवाचकयोः ॥ ५४॥ ब्रह्मणि (९) वलये (८) वायौ (३) वृषभे (२८) वरुणे* (१५) तथा । अनशनपादोपगमने उत्तमार्थं च कारयेत् ।। ५५ ॥ पुंनामधेयशकुनेषु शैक्षनिष्कमणं कुर्यात् । स्त्रीनामसु शकुनेषु समाधि कारयेद् विद्वान् ॥ ५६ ॥ नपुंसकेषु शकुनेषु सर्वकर्माणि वर्जयेत् । व्यामिश्रेषु निमित्तेषु सर्वारम्भान् वर्जयेत् ।। ५७ ॥ तिर्यग् व्याहरत्सु अध्वगमनं कुर्यात् । पुष्पितफलिते वृक्षे स्वाध्यायं क्रियां च कुर्यात् ।। ५८ ॥ द्रुमस्कन्धेषु व्याहत्सु शैक्षोपस्थापनं कुर्यात् । गगने व्याह
CARRITASAAAA*
For Personal Private Une
Page #149
--------------------------------------------------------------------------
________________
शकुनाः
१० प्रकी-
र्णकेषु ८गणिविद्यायां
॥७४॥
हए । उप्पायम्मि वयंतेसु, सउणेसु मरणं भवे ॥६०॥९०६ । पक्मतेसु सउणेसु, हरिसं तुहि च वागरे । दारं ७। चल्लरासिविलग्गेसु, सेहनिक्खमणं करे ॥ ६१॥९०७॥ धिररासिविलग्गेसु, वओवट्ठावणं करे। सुयक्खंधाणुनाओ, उद्दिसे य समुदिसे ॥ ६२॥९०८ ॥ यिसरीरविलग्गेसु, सज्झायकरणं करे । रविहोराविलग्गेसु, सेहनिक्खमणं करे ॥ ६३ ॥९०९॥ चंदहोराविलग्गेसु, सेहीणं संगहं करे । सुम्मदिकोणलग्गेसु, चरणकरणं तु कारए ॥ ६४ ॥९१०॥ कूणदिकोणलग्गेसु, उत्तमझु तु कारए । एवं लग्गाणि जाणिज्ज, दिक्कोणेसु ण संसओ ॥६५॥ ९११ ॥ सोमग्गहें विलग्गेसु, सेहनिक्खमणं करे । कूरग्गहविलग्गेसु, उत्तमहं तु कारए ॥६६॥ ९१२ ।। राहुकेउविलग्गेसु सबकम्माणि वजए । विलग्गेसु पसत्येसु, पसत्थाणि उ आरभे ॥ ६७॥ ॥९१३॥ अप्पसत्थेसु लग्गेसु, सबकम्माणि वजए। विलग्गाणि जाणिज्जा, गहाण जिणभासिए ॥६८॥९१४॥ रत्सु उत्तमार्थ तु कारयेत् ॥ ५९ ।। बिलमूले व्याहरत्सु स्थानं तु परिगृह्णीयात् । उत्पाते व्रजत्सु शकुनेषु मरणं भवेत् ॥ ६० ॥ प्रक्राम्यत्सु शकुनेषु हर्ष तुष्टिं च व्याकुर्यात् । चलराशिविलनेषु शैक्षनिष्क्रमणं कुर्यात् ।। ६१ ॥ स्थिरराशिविलमेषु व्रतोपस्थापनं कुर्यात् । श्रुतस्कन्धानुज्ञा उद्देशांश्च समुद्देशान् ।। ६२ ॥ द्विशरीरविलग्नेषु स्वाध्यायकरणं कुर्यात् । रविहोराविलग्नेषु शैक्षनिष्क्रमणं कुर्यात् ॥ ६३ ॥ चन्द्रहोराविलगेपु शैक्षीणां सङ्घहं कुर्यात् । सौम्यदिकोणलग्नेषु चरणकरणं तु कारयेत् ॥ ६४ ।। कूणदिकोणलग्नेषु उत्तमार्थ तु कारयेत् । एवं लग्नानि जानीयात् दिक्कोणेषु न संशयः ।। ६५ । सोमप्रहविलग्नेषु शैक्षनिष्कमणं कुर्यात् । क्रूरग्रहविलग्नेषु उत्तमार्थ तु काणि येत् ।। ६६ ।। राहु केतुविलग्नेषु सर्वकर्माणि वर्जयेत् । विलनेषु प्रशस्तेषु प्रशस्तानि तु आरभेत् ।। ६७ ॥ अप्रशस्तेपु लमेषु सर्वकर्मार
॥ ७४॥
Jan Education
matina
For Personal Private Use Only
Page #150
--------------------------------------------------------------------------
________________
Jain Education Intemati
दारं ८ । न निमित्ता विवज्जंति, न मिच्छा रिसिभासियं । दुद्दिद्वेणं निमित्तेणं, आदेसो उ विणस्सइ ॥ ६९ ॥ ॥ ९९५ ॥ सुदिद्वेण निमित्तेणं, आदेसो न विणस्सह । जाय उप्पाइया भासा, जं च जंपंति बालया ॥ ७० ॥ ॥ ९९६ ॥ जं वित्धीओ पभासंति, नत्थि तस्स वइक्कमो । तज्जाएण य तजायं, तन्निभेण य तन्निभं ॥ ७१ ॥ ९१७॥ तारूवेण य तारूवं, सरिसं सरिसेण निद्दिसे । श्रीपुरिसनिमित्तेसु, सेहनिक्खमणं करे ।। ७२ ।। ९९८ ।। नपुंसकनिमित्तेसु, सङ्घकज्जाणि वज्जए । वामिस्सेसु निमित्तेसु, सधारंभे विवज्जए ॥ ७३ ॥ ९९९ ॥ निमित्ते कित्तिमे नत्थि, निमित्ते भावि सुज्झए । जेण सिद्धा वियाणंति, निमित्तुप्पायलक्खणं ॥ ७४ ॥ ९२० ॥ निमि| तेसु पसत्थेसु, दढेसु बलिएसु य । सेहनिक्खमणं कुज्जा, वडवद्वावणाणि य ॥ ७५ ॥ ९२९ ॥ गणसंगहणं
| वर्जयेत् । विलग्नानि जानीयाद् ग्रहाणां जिनभाषिते ।। ६८ ।। न निमित्ताद् विपद्यन्ते न मिथ्या ऋषिभाषितम् । दुर्दिष्टेन निमित्तेन | आदेशस्तु विनश्यति । सुदृष्टेन निमित्तेनादेशो न विनश्यति ।। ६९ ।। या चोत्पातिकी भाषा यच्च जल्पन्ति बालकाः ।। ७० ।। यच्चापि स्त्रियः प्रभाषन्ते नास्ति तस्य व्यतिक्रमः । तज्ज्ञातेन च तज्जातं तन्निभेन च तन्निभम् ॥ ७१ ॥ ताद्रूप्येण च ताद्रूष्यं सदृशं सदृशेन निर्दिशेत् । स्त्रीपुरुषनिमित्तेषु शैक्षनिष्क्रमणं कुर्यात् ।। ७२ ।। नपुंसकनिमित्तेषु सर्वकार्याणि वर्जयेत् । व्यामिश्रेषु निमित्तेषु सर्वारम्भान् विवर्जयेत् ॥ ७३ ॥ निमित्ते कृत्रिमता नास्ति निमित्तं भावि दर्शयेत् । येन सिद्धा विजानन्ति निमित्तोत्पातलक्षणम् ॥ ७४ ॥ निमित्तेषु प्रशस्तेषु दृढेषु वलिकेषु च । शैक्षनिष्क्रमणं कुर्याद् व्रतोपस्थापनानि च ।। ७५ ।। गणसङ्ग्रहणं कुर्यात् गणधरोऽत्र वा व्रजेत् । श्रुतस्कन्धा
For Personal & Private Use Only
Page #151
--------------------------------------------------------------------------
________________
१० प्रकी-|| कुजा, गणहरे इत्थ वा षए। सुयक्खंधाणुनाओ अणुना गणिवायए ॥ ७६ ॥ ९२२॥ निमित्तेसुऽपसत्थेसु, निमित्ता
केषु ||सिटिलेसुऽबलेसु य । सबकजाणि वजिज्जा, अप्पसाहरणं करे ॥७७॥९२३ ॥ पसस्थेसु निमित्तेसु, पस-13 दिषुबला८ गणिवि- स्थाणि सयारभे । अप्पसस्थनिमित्तेसु, सबकजाणि वजए॥७८॥९२४॥ दिवसाओ तिही बलिओ तिहीउ बलता द्यायां |बलियं तु सुधई रिक्खं । नक्खत्ता करणमाइंसु करणाउ गहदिणा बलिणो॥७९॥९२५॥ गहदिणा उ मुहुत्ता,
18 मुहुत्ता सउणो बली। सउणाओ बलवं लग्गं, तओ निमित्तं पहाणं तु ॥ ८०॥९२६ ॥ विलग्गाओ निमि-18 ॥७५॥
ताओ, निमित्तबलमुत्तमं । न तं संविजए लोए, निमित्ता ज पलं भवे ॥ ८१॥९२७॥ एसो बलाबलविही समासओ कित्तिओ सुविहिएहिं । अणुओगनाणगझो नायवो अप्पमत्तेहिं ॥ ८२॥ ९२८ ॥ गणिविजापइण्णं सम्मत्तं ॥८॥
KESAKASSASARASANSAR
|नुज्ञामनुज्ञा गणिवाचकयोः ॥ ७६ ।। निमित्तेष्वप्रशस्तेषु लथेष्वबलेषु च । सर्वकार्याणि वर्जयेत् आत्मसंधारणं कुर्यात् ॥ ७७ ॥ प्रश|स्तेषु निमित्तेषु प्रशस्तानि सदाऽऽरभेत् । अप्रशस्तनिमित्तेषु सर्वकार्याणि वर्जयेत् ।। ७८ ॥ दिवसातिथिलीयान् तिधेर्बलीयस्तु भूयते
क्षम् । नक्षत्रात्करणमाहुः करणाद् प्रदिना बलिनः ॥७९।। महदिनेभ्यो मुहूर्चा मुहूर्ताच्छकुनो बळी । शकुनालवल्लमं ततो निमित्तं प्रधानं Pातु ॥ ८॥ विलग्नानिमित्तानिमित्तबलमुत्तमम् । न तद्विद्यते लोके निमित्ताद् यदलवद् भवेत् ॥ ८१ ॥ एष बलाबलविधिः समासतः
कीर्तितः सुविहितैः । अनुयोगज्ञानप्राशो ज्ञातव्योऽप्रमत्तैः ॥ ८२ ॥ इति गणिविद्याप्रकीर्णकम् ॥८॥
॥७५।
www.janelibrary.org
Jan Education
For Personal Private Use Only
and
Page #152
--------------------------------------------------------------------------
________________
******
॥ अह देविंदचयपइण्णयं ॥९॥ अमरनरवंदिए वंदिऊण उसभाइजिणवरिंदे । वीरवरअपच्छिमंते तेलुकगुरू पणमिऊणं ॥१॥९२९॥ कोइ पढमपाउसंमि सावओ समयनिच्छयविहिण्णू । वन्नेह थयमुयारं जिणमाणे (माणो) वद्धमाणम्मि ॥२॥ 8॥ ९३०॥ तस्स थुणंतस्स जिणं सोइ(सामि)यकडा पिया सुहनिसन्ना । पंजलिउडा अभिमुही सुणइ थयं 81 |वद्धमाणस्स ॥ ३ ॥९३१॥ इंदविलयाहिं तिलयरयणंकिए लक्खणंकिए सिरसा । पाए अवगयमाणस्स वंदिमो वद्धमाणस्स ॥४॥९३२॥ विणयपणएहि सिढिलमउडेहिं अप(पय)डियजसस्स देवेहिं । पाया
पसंतरोसस्स वंदिमो वद्धमाणस्स ॥५॥९३३ ॥ बत्तीसं देविंदा जस्स गुणेहिं उवहम्मिया छायं । तो (नो) द तस्स वियच्छेयं पायच्छायं उवेहामो ॥६॥ ९३४ ॥ बत्तीसं देविंदत्ति भणियमित्तंमि सा पियं भणइ । अंत-द
*
ANSARKARANAS
***
____ अथ देवेन्द्रस्तवप्रकीर्णकम् ॥ ९॥ अमरनरवन्दितान् वन्दित्वा ऋषभा दिजिनवरेन्द्रान् । अपश्चिमवीरवरान् तान् (शेषान् ) त्रैलोक्यगुरून् प्रणम्य ॥१२॥ कश्चित् श्रावकः समयनिश्चयविधिज्ञः प्रथमप्रावृषि वर्णयति स्तवमुदारं जातबहुमाने(?) वर्द्धमाने ॥२॥ तस्य | जिनं स्तुवतः समीपे कृतश्रुतिका प्राञ्जलिपुटाऽभिमुखी प्रिया बर्द्धमानस्य स्तवं सुखनिषण्णा शृणोति ॥ ३ ॥ इन्द्रवनितामिस्तिलकरत्नाकितान् लक्षणाकितान् । अपगतमानस्य वर्द्धमानस्य पादान शिरसा वन्दामहे ॥ ४ ॥ विनयप्रणतैः शिथिलमुकुटैर्देवैः प्रशान्तरोषस्यापति (प्रकटि)वयशसो बर्द्धमानस्य पादान् वन्दामहे ॥५॥ द्वात्रिंशद् देवेन्द्रा गुणैर्यस्य छायायामागताः। ततस्तस्य विगतच्छेदां पादच्छायामाश्रयामः
For Personal Prese Only
Page #153
--------------------------------------------------------------------------
________________
प्रकीर्णकद- रभासं ताहे काहेमो कोउहल्लेणं ॥७॥९३५ ॥ कयरे ते बत्तीसं देविंदा को व कत्थ परिवसइ । केवइया कस्स प्रियापत्योः शके ९दे-हाठिई को भवणपरिग्गहो तस्स ? ॥ ८॥ ९३६ ॥ केवइया व विमाणा भवणा नगरा व हुंति केवइया । पुढ-1 प्रश्नोत्तरे वेन्दस्तवे वीण व बाहल्लं उच्चत्त विमाणवन्नो वा? ॥९॥९३७॥ का रंति व का लेणा उक्कोसं मजिसमजहणं । उस्सा
स्सो निस्सासो ओही विसओ व को केसिं? ॥ १०॥९३८ ॥ विणओवयार ओवहम्मियाइ हासवसमुन्वहं॥७६॥
तीए । पडिपुच्छिए पियाए भणइ सुअणु! तं निसामेह ॥ ११ ॥ ९३९॥ सुअणाणसागराओ सुणिओ पडि-3 (च्छणाइ जं लद्धं । पुण वागरणावलि नामावलियाइ इंदाणं ॥ १२॥ ९४० ॥ सुण वागरणावलि रयणं |व पणामियं च वीरेहिं । तारावलिध धवलं हियएण पसन्नचित्तेणं ॥ १३ ॥ ९४१॥ रयणप्पभाइकुडनिकुडवासी सुतणू! तेउलेसागा । वीसं विकासियनयणा भवणवई ते निसामेह (समदिट्ठी सघदेविंदा) ॥१४॥ ॥ ६ ॥ द्वात्रिंशद्देवेन्द्रा इति भणितमात्रे सा भणति । प्रियमन्तरभाषां करिष्यामि कौतूहलेन ॥ ७ ॥ कतरे ते द्वात्रिंशद् देवेन्द्राः ? को वा कुत्र परिवसति ? । कियती कस्य स्थितिः ? को भवनपरिग्रहस्तस्य ? ॥८॥ कियन्ति वा विमानानि भवनानि नगराणि वा भवन्ति [कियन्ति ? पृशिव्या वा बाहल्यमुञ्चत्वं विमानवों वा? ॥९॥ किंरमणाः किंलयनाः उत्कृष्टमध्यमजघन्यैः । उच्छ्रासो निःश्वासोऽवधिविषयो वा कः केपाम् ? ॥१०॥ विनयोपचारप्राप्तया वचनाङ्गीकार(हासवश)मुद्वहन्त्या। इह प्रियया प्रतिपृष्टो भणति सुतनो! त्वं निशमय ॥ ११॥ श्रुतज्ञानसागरात् श्रुतं प्रतिपृच्छया यल्लब्धं । पुनर्व्याकरणवलवन्नामावलिकादि इन्द्राणाम् ।। १२ ॥ शृणु व्याकरणबलवद् रनवद् |
॥७६ ॥ वीरैर्दत्तं । तारावलीव धवलं हृदयेन प्रसन्नचेतसा ॥ १३ ॥ रत्नप्रभादिकुड्यनिष्कुटवासिनः सुवनो! तेजोलेश्याकाः । विंशतिर्विकसित
SANSASSASANCHAL
GORAKASAKARAK
Jan Educatio
n
For Personal Private Use Only
al
Page #154
--------------------------------------------------------------------------
________________
है॥९४२॥ भवणवई दो इंदा चमरे वइरोअणे असुराणं (चमरिंदलिंद असुरनिकायं च)। दो नागकुमा
रिंदा भूयाणंदे य धरणे य ॥१५॥ ९४३ ॥ दो सुयणु ! सुवर्णिणदा वेणूदेवे य वेणुदाली य । दो दीवकुमारिंदा पुण्णे य तहा वसिढे य ॥ १६ ॥ ९४४ ॥ दो उहिकुमारिंदा जलकते जलपमे य नामेणं । अमियगइअमियवाहण दिसाकुमाराण दो इंदा ॥ १७ ॥ ९४५ ॥ दो वाउकुमारिंदा वेलंय पभंजणे य नामेण । दो थणियकुमारिंदा घोसे य तहा महाघोसे ॥१८॥ ९४६ ॥ दो विजुकुमारिंदा हरिकंत हरिस्सहे य नामेणं । अग्गि|सिहअग्गिमाणव हुयासणवई वि दो इंदा ॥ १९॥९४७॥ एए विकसियनयणे! दसदिसि वियसियजसा मए कहिया । भवणवरसुहनिसन्ने सुण भवणपरिग्गहमिमेसिं ॥ २० ॥९४८ ॥ चमरवइरोअणाणं असुरिंदाणं महाणुभागाणं । तेसिं भवणवराणं चउसट्टिमहे सयसहस्से ॥ २१॥ ९४९ ॥ नागकुमारिंदाणं भूयाणंनयना भवनपतयस्तान् निशमय (सम्यग्दृष्टयः सर्वदेवेन्द्राः) ॥ १४ ॥ द्वौ भवनपतीन्द्री चमरो वैरोचनोऽसुराणाम् । द्वौ नागकुमारेन्द्रौ भूतानन्दश्च धरणश्च ॥१५॥ द्वौ सुतनो! सुवर्णकुमारेन्द्रौ वेणुदेवश्च वेणुदालिश्च । द्वौ द्वीपकुमारेन्द्रौ पूर्णश्च तथा वशिष्टन ॥ १६ ॥ द्वावुदधिकुमारेन्द्रौ जलकान्तो जलप्रभश्च नाना । अमितगतिरमितवाहनो दिकुमाराणां द्वाविन्द्रौ ॥ १७ ॥ द्वौ वायुकुमारेन्द्रौ | वेलम्बः प्रभञ्जनश्च नाना । द्वौ स्तनितकुमारेन्द्रौ घोषश्च तथा महाघोषः ॥ १८॥ द्वौ विद्युत्कुमारेन्द्रौ हरिकान्तो हरिसहश्च नाना । अग्निशिखाऽमिमानवौ हुताशनपती अपि द्वाविन्द्रौ ॥ १९ ॥ एते विकसितनयने! दशदिग्विकसितयशसो मया कथिताः । भवनवरसुखनिषण्णे ! शृणु भवनपरिग्रहमेषाम् ॥ २०॥ चमरवैरोचनयोरसुरेन्द्रयोर्महानुभागयोः । तेषां भवनवराणां चतुःपष्टिरधः शतसहस्राणि
CAAAAAAACANSAACACANC+
For Personal Pr
o
Page #155
--------------------------------------------------------------------------
________________
प्रकीर्णकद- दधरणाण दुण्हपि । तेसिं भवणवराणं चुलसीइमहे सयसहस्से ॥ २२॥९५० ॥ दो सुयणु सुवणिदा घेणू-है चमरादि शके ९ दे- देवे य वेणुदाली य । तेसिं भवणवराणं बावत्तरिमो सयसहस्सा ॥ २३ ॥ ९५१॥ वाउकुमारिंदाणं वेलंब- भवनादि वेन्दस्तवेपभंजणाण दुण्डंपि । तेसिं भवणवराणं छन्नवइमहे सयसहस्सा ॥ २४ ॥ ९५२॥ चउसट्ठी असुराणं चुलसीई8
चेव होड नागाणं । यावत्तरि सुवण्णाणं वाउकुमाराण छन्नउई ॥ २५ ॥ ९५३ ॥ दीवदिसाउदहीणं विजुषामारिंदणियमग्गीणं । छहंपि जुयलयाणं बावत्तरिमो सयसहस्सा ॥ २६ ॥ ९५४ ॥ इक्किक्कम्मि य जुयले नियमा बावत्तरि सयसहस्सा । सुंदरि! लीलाइ ठिए ठिईविसेसं निसामेहि ॥ २७॥ ९५५॥ चमरस्स साग
रोवम सुंदरि! उक्कोसिया ठिई भणिया। साहीया बोद्धव्वा बलिस्स वइरोयर्णिदस्स ॥२८॥९५६॥ जे दाहि|णाण इंदा चमरं मुत्तूण सेसया भणिया । पलिओवमं दिवढे ठिई उक्कोसिया तेसिं ॥ २९ ॥९५७॥जे
॥ २१॥ नागकुमारेन्द्रयोर्भूतानन्दधरणयोर्द्वयोरपि । तेषां भवनवराणां चतुरशीतिरधः शतसहस्राणि ॥ २२ ॥ द्वौ सुतनो! सुवर्णेन्द्रौ |वेणुदेवश्च वेणुदालिश्च । तयोर्भवनवराणां द्वासप्ततिः शतसहस्राणि ॥ २३ ॥ वायुकुमारेन्द्रयोर्वेलम्बप्रभञ्जनयोयोरपि । तेषां भवन-| वराणां पण्णवतिरधः शतसहस्राणि ॥ २४ ॥ चतुःषष्टिरसुराणां चतुरशीतिश्चैव भवति नागानाम् । द्वासप्ततिः सुवर्णानां वायुकु-1 माराणां षण्णवतिः ।। २५ ।। द्वीपदिगुदधीनां विद्युत्कुमारेन्द्रस्तनितानीनाम् । पण्णामपि युगलानां द्वासप्ततिः शतसहस्राणि ॥२६॥ एकैकस्मिंश्च युगले नियमाहासप्ततिः शतसहस्राणि । सुन्दरि ! लीलया स्थिते ! स्थितिविशेष निशमय ॥ २७ ॥ चमरस्य सागरोपमं ॥७७॥ सुन्दरि ! उत्कृष्टा स्थितिर्भणिता । साधिका बोद्धव्या वलेवैरोचनेन्द्रस्य ।। २८ ॥ ये दक्षिणानामिन्द्राश्चमरं मुक्त्वा शेपा भणिताः । पल्यो
For Personal Private Use Only
Jan Education
Page #156
--------------------------------------------------------------------------
________________
उत्तरेण इंदा बलि पमुत्तूण सेसया भणिया । पलिओवमाई दुण्णि उ देसूणाई ठिई तेसिं ॥३०॥ ९५८॥ एसोवि ठिइविसेसो सुंदररूवे! विसिहरूवाणं । भोमिजसुरवराणं सुण अणुभागो सुनयराणं ॥३१॥९५९॥ जोअणसहस्समेगं ओगाहिनूण भवणनगराई । रयणप्पभाइ सधे इकारस जोअणसहस्से ॥ ३२॥९६०॥ अंतो चउरंसा खलु अहियमणोहरसहावरमणिज्जा । बाहिरओऽविय वहा निम्मलवइरामया सवे ॥३॥९६१॥ उक्किनंतरफलिहा अभितरओ उ भवणवासीणं । भवणनगरा विरायंति कणगसुसिलिट्ठपागारा॥३४॥९६२॥ वरपउमकण्णियामंडियाहिं हिट्ठा सहावल?हिं । सोहिंति पठाणेहिं विविहमणिभत्तिचित्तेहिं ॥३५॥९६३॥ चंदणपयट्टिएहि य आसत्तोस्सत्तमल्लदामहि । दारेहिं पुरवरा ते पडागमालाउरा रम्मा ॥ ३३ ॥९६४ ॥ अट्टेव जोयणाई उविद्धा हुँति ते दुवारवरा । धूमघडियाउलाई कंचणदामोवणद्धाणि ॥ ३७॥९६५ ॥ जहिं |पमं द्वपद्धं स्थितिरुत्कृष्टा तेषाम् ॥ २९ ॥ ये उत्तरत इन्द्रा बलिं प्रमुच्य शेषा भणिताः। पल्योपमे द्वे एव देशोने स्थितिस्तेपाम् ॥३०॥ एषोऽपि स्थितिविशेष सुन्दररूपे! विशिष्टरूपाणां । भौमेयसुरवराणां शृण्वनुभागं सुनगराणाम् ॥३१॥ योजनसहस्रमेकमवगाह्म भवननगराणि । रत्नप्रभायां सर्वाणि एकादश योजनसहस्राणि ॥ ३२ ॥ अन्तश्चतुरस्राणि खलु अधिकमनोहरस्वभावरमणीयानि । बाह्यतोऽपि वृत्तानि निर्मलवामयानि सर्वाणि ।। ३३ ।। उत्कीर्णान्तरपरिखा अभ्यन्तरतस्तु भवनवासिनाम् । भवननगराणि विराजन्ते सुश्लिष्टकनकप्राकाराः ।। ३४ ।। वरपद्मकर्णिकामण्डितामिरधः स्वभावटै।। शोभन्ते विविधमणिभक्तिचित्रैः प्रतिष्ठानैः ॥ ३५ ॥ चन्दनपदस्थितैरासकोसक्तमाल्यदाममिद्वारैः (शोभन्ते) तानि पुरवराणि पताकामालातुराणि रम्याणि ।। ३६ ॥ अष्टौ च योजनान्युद्विद्धानि भवन्ति
RECCCCCCCCCX
Jan Education
matina
For Personal Private Use Only
Page #157
--------------------------------------------------------------------------
________________
| चमरादि भवनादि
प्रकीर्णकद- देवा भवणवई वरतरुणीगीयवाइयरवेणं । निच्चसुहिया पमुइया गयंपि कालं न याति ॥ ३८॥९६६॥ चमरे शके ९ दे- धरणे तह वेणुदेव पुण्णे य होइ जलकंते । अमियगई वेलंबे घोसे हरी अ अग्गिसिहे ॥ ३९॥९६७॥ कण- वेन्दस्तवेगमणिरयणथूभियरम्माइं सवेड्याई भवणाई । एएसिं दाहिणओ सेसाणं दाहिणे(उत्तरे)पासे ॥४॥९६८॥
चउतीसा चोयाला अट्टतीसं च सयसहस्साई । चत्ता पन्नासा खलु दाहिणओ हुंति भवणाई ॥४१॥९६९॥ ॥७८॥
तीसा चत्तालीसा चउतीसं चेव सयसहस्साई । छत्तीसा छायाला उत्तरओ हुँति भवणाई ॥४२॥ ९७०॥ भवणविमाणवईणं तायत्तीसा य लोगपाला य । सबेसिं तिन्नि परिसा समाणचउगुणायरक्खा उ ॥४३॥ ॥९७१ ॥ चउसट्ठी सट्ठी खलु छच्च सहस्सा तहेव चत्तारि । भवणवइवाणमंतरजोइसियाणं च सामाणे
CAMERCASSAURUCAAMKARICA
तानि द्वारवराणि । धूपघटिकाकुलानि काञ्चनदामोपनद्धानि ।। ३७ ।। यत्र देवा भवनपतयो वरतरुणीगीतवादितरवेण । नित्यसुखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥ ३८॥ चमरो धरणस्तथा वेणुदेवः पूर्णश्च भवति जलकान्तः । अमितगतिलम्बो घोषो हरिश्वाग्निशिखः ॥ ३९ ॥ कनकमणिरत्रस्तूपिकारम्याणि सवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पाः ॥ ४० ॥ चतुर्विशत् चतुश्चत्वारिंशत् अष्टत्रिंशच शतसहस्राणि । चत्वारिंशत् पञ्चाशत् खलु दक्षिणस्यां भवन्ति भवनानि ।। ४१ ॥ त्रिंशत् चत्वारिंशत चतुर्विंशश्चैव शतसहस्राणि । पत्रिंशत् पट्चत्वारिंशत् उत्तरस्यां भवन्ति भवनानि ।। ४२ ।। भवनविमानपतीनां त्रायविंशाश्च लोकपा-IDI॥ ७८ ॥ लाश्च । सर्वेषां तिस्रः पर्षदः सामानिक चतुर्गुणा आत्मरक्षाः ॥ ४३ ॥ चतुःपष्टिः पष्टिः खलु पट् च सहस्राणि तथैव चत्वारि । भवन
Jan Education in
For Personal Private Use Only
Page #158
--------------------------------------------------------------------------
________________
AACADRAKAX
॥४४॥९७२ ॥ पंचग्गमहिसीओ चमरबलीणं हवंति नायचा । सेसयभवणिंदाणं छच्चेव य अग्गमहिसीओ ॥४५॥९७३ ॥ दो चेव जंबुदीवे चत्तारि य माणुसुत्तरे सेले । छवारुणे समुद्दे अट्ट य अरुणम्मि दीवम्मि ॥४६॥ ९७४ ॥ जनामए समुद्दे दीवे वा जंमि हुँति आवासा। तन्नामए समुद्दे दीवे वा तेसि उप्पाया ॥४७॥ ॥९७५ ॥ असुराणं नागाणं उदहिकुमाराण हुंति आवासा । वरुणवरे दीवम्मी तत्थेव य तेसि उप्पाया ॥४८॥९७६ ॥ दीवदिसाअग्गीणं थणियकुमाराण हुंति आवासा। अरुणवरे दीवम्मि य तत्थेव य तेसि उप्पाया ॥४९॥९७७ ॥ वाउसुवर्णिणदाणं एएसिं माणुसुत्तरे सेले । हरिणो हरिप्पहस्स य विजुप्पभमालवंतेसु ॥५०॥ ९७८ ॥ एएसिं देवाणं बलवीरियपरक्कमो अ जो जस्स । ते सुंदरि! वण्णेहं अहकम आणुपुबीए ॥५१॥ ९७९ ॥ जाव य जंबुद्दीवो जाव य चमरस्स चमरचंचा उ । असुरेहिं असुरकण्णाहि तस्स | पतिव्यन्तरज्योतिष्काणां सामानिकाः ॥ ४४ ॥ पञ्चाममहिष्यश्चमरबलिनोः भवन्ति ज्ञातव्याः । शेषभवनेन्द्राणां पट् चैव चाप्रमहिष्यः ॥ ४५ ॥ द्वावेव जम्बूद्वीपे चत्वारश्च मानुषोत्तरे शैले । पड़ वारुणे समुद्रे अष्टौ चारुणे द्वीपे ॥ ४६॥ यन्नामके समुद्रे द्वीपे वा यस्मिन् भवन्त्यावासाः । तन्नामके द्वीपे समुद्रे वा तेषामुत्पातपर्वताः ।। ४७ ॥ असुराणां नागानामुदधिकुमाराणां भवन्त्यावासाः । वरुणवरे द्वीपे तत्रैव च तेषामुत्पाताः ॥ ४८ ।। द्वीपदिगग्नीनां स्तनितकुमाराणां भवन्त्यावासाः। अरुणवरे द्वीपे तत्रैव च तेषामुत्पातपर्वताः ॥४९ ।। वायुसुपर्णेन्द्राणामेतेषां मानुषोत्तरे शैले । हरेहरिप्रभस्य च विद्युत्प्रभमाल्यवतोः ॥५०॥ एतेषां देवानां बलवीर्यपराक्रमश्च यो यस्य । तं सुन्दरि! वर्णयेऽहं यथाक्रममानुपूर्ध्या ।। ५१ ॥ यावच्च जम्बूद्वीपो यावच्च चमरस्य चमरचञ्चा । असुरैरसुरकन्यामिर्भर्नु तस्य
च.स.१४
Jan Education
main
For Pooral Private Use Only
Page #159
--------------------------------------------------------------------------
________________
र्णकेषु ८गणिविद्यायां
॥७९॥
विसओ भरे जे ॥५२॥९८०॥ तं चेव समइरेगं बलिस्स बहरोयणस्स बोद्धषं । असुरेहिं असुरकण्णाहिं भवनपतिः तस्स विसओ भरेउं जे ॥५३॥९८१॥ धरणोवि नागराया जंबुद्दीचं फडाइ-छाइज्जा । तं व सैमहरेगं 8 भवनभूयाणंदे य योद्धचं ॥५४॥९८२॥ गुरुलोऽवि वेणुदेवो जंबुद्दीवं छइज्ज पक्खेणं । तं चेव समहरेगे घेणुदा
स्थितिः लिम्मि बोद्धवं ॥५५॥९८३ ॥ पुण्णोवि जंबुदीवं पाणितलेणं छइज्ज इक्केणं । तं चेव समइरेगं हबह वसिहेवि बोद्धवं ॥५६॥९८४ ॥ इकाइ जलुम्मीए जंबुद्दीवं भरिज जलकंतो। तं चेव समइरेगं जलप्पभे होइ बोद्धवं ॥ ५७ ॥ ९८५॥ अमियगइस्सवि विसओ जंबुद्दीवं तु पायपण्हीए । कंपिज निरवसेसं इयरो पुण तं समइरेगं ॥५८॥९८६ ॥ इकाइ वायुगुंजाइ जंबुद्दीवं भरिज वेलंबो। तं चेव समइरेगं पभंजणे होइ बोद्धछ | ॥ ५९॥९८७ ॥ घोसोऽधि जंबुदीवं सुंदरि! इफेण थणियसदेणं । पहिरीकरिज सर्व इयरो पुण तं समइरेगं विषयः ॥ ५२ ॥ स एव समतिरेको वलेवैरोचनस्य वोद्धव्यः । असुरैरसुरकन्याभिर्भर्तु तस्य विषयः ॥ ५३ ॥ धरणोऽपि नागराजो |जम्बूद्वीपं फणेनाच्छादयेत् । तमेव समति रेकं भूतानन्दे च बोद्धव्यः ॥ ५४॥ गरुडोऽपि वेणुदेवो जम्बूद्वीपमाच्छादयेत् पक्षण । तमेव
समतिरेके वेणुदालौ बोद्धव्यः ।। ५५ ॥ पूर्णोऽपि जम्बूद्वीपं पाणितलेनाच्छादयेदेकेन । तमेव समतिरेकं भवति बशिष्टेऽपि योद्धव्यः C॥५६॥ एकया जलोा जम्बूद्वीपं भरेजलकान्तः । तमेव समतिरेकं जलप्रभे भवति बोद्धव्यः ॥ ५७ ॥ अमितगतेरपि विषयो जम्बू| द्वीपं तु पादपाणिना । कम्पयेन्निरवशेषमितरः पुनस्तं समतिरेकम् ।। ५८ ॥ एकया वातगुञ्जया जम्बूद्वीपं भरेद्वेलम्बः । तमेव समति- | ॥७९॥ र प्रभञ्जने भवति बोद्धव्यः ।। ५९ ॥ घोपोऽपि जम्बूद्वीपं सुन्दरि ! एकेन सनितशब्देन । बधिरीकुर्यात्सर्वमितरः पुनस्तं समत्तिरे
JainEducation.nimational
For Personal Private Use Only
www.janelibrary.org
Page #160
--------------------------------------------------------------------------
________________
ORGABADMAAGRICAX
द्र ॥६० ॥९८८ ॥ इकाइ विजुयाए जंबुद्दीवं हरी पकासिज्ज । तं चेव समहरेगं हरिस्सहे होइ बोद्धवं ॥ ६१॥
॥९८९ ॥ इकाइ अग्गिजालाइ जंबुद्दीवं डहिज्ज अग्गिसिहो । तं चेव समइरेगं माणवए होइ बोद्धवं ॥ ६२॥ ॥ ९९० ॥ तिरियं तु असंखिज्जा दीवसमुद्दा सएहिं रूवेहिं । अवगाढाउ करिज्जा सुंदरि। एएसि एगयरो ॥ ६३ ॥ ९९१ ॥ पभू अन्नयरो इंदो जंबुद्दीवं तु वामहत्थेण । छत्तं जहा धरिजा अन्नयओ मंदरं घिन्तुं ॥४॥ ॥ ९९२॥ जंबुद्दीवं काऊण छत्तयं मंदरं व से दंडं । पभू अन्नयरो इंदो एसो नसिं बलविसेसो ॥६५॥९९३॥ एसा भवणवईणं भवठिई पन्निया समासेणं । सुण वाणमंतराणं भवणवईआणुपुवीए ॥ ६६ ॥ ९९४ ॥ पिसाय भूआ जक्खा य रक्खसा किन्नरा य किंपुरिसा। महोरगा य गंधवा अट्टविहा वाणमंतरिया ॥६७॥ ॥ ९९५ ॥ एए उ समासेणं कहिया भे वाणमंतरा देवा । पत्तेयंपि य वुच्छं सोलस इंदे महिड्डीए ॥६॥९९६ ॥ कम् ॥ ६० ॥ एकया विद्युता जम्बूद्वीपं हरिः प्रकाशयेत् । तमेव समतिरेक हरिसहे भवति वोद्धव्यः ॥ ६१ ॥ एकयाऽग्निज्वालया जम्बूद्वीपं दहेदग्निशिखः । तमेव समतिरेकं माणवके भवति बोद्धव्यः ॥ ६२॥ तिर्यक् तु असङ्ख्येयान द्वीपसमुद्रान् स्वकै रूपैः । अवगाढान् कुर्यात् सुन्दरि! एतेषामेकतरः ॥ ६३ ॥ प्रभुरेकतर इन्द्रो जम्बूद्वीपं तु वामहस्तेन । छत्रं यथा धर्तुमन्यतो मन्दरं ग्रहीतुम् ॥ ६४ ॥ जम्बूद्वीपं कर्तुं छत्रं मन्दरं च तस्य दण्डम् । प्रभुरन्यतर इन्द्र एष तेषां बलविशेषः ॥ ६५ ॥ एषा भवनपतीनां भवनस्थितिर्वर्णिता समासेन | शृणु व्यन्तराणां भवनपत्यानुपूर्त्या ॥ ६६ ॥ पिशाचा भूता यक्षाश्च राक्षसाः किन्नराश्च किंपुरुषाः। महोरगाश्च गान्धर्वा अष्टविधा व्यन्तराः ॥ ६७ ।। एते तु समासेन कधिता भवत्या व्यन्तरा देवाः । प्रत्येकमपि च वक्ष्ये षोडशेन्द्रान् महर्धिकान्
Jan Educati
o
n
For Personal Private Use Only
Page #161
--------------------------------------------------------------------------
________________
धायां
१० प्रकी-1 काल य महाकाल सुरूव पाडव पुन्नभद्द य । अमरवद भाणभद्द भाम य तहा महाभीम ॥ ६९ ॥ ९९७ ॥ व्यस्तर
र्णकेषु किन्नरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे। अइकायमहाकाए गीयरई चेव गीयजसे ॥७०॥९९८॥ भवनानि ८गणिवि- नसन्निहिए सामाणे धाइ विधाए विसीय इसिपाले । इस्सर महिस्सरे या हवह सुवच्छे विसाले य ॥७१॥
॥ ९९९ ॥ हासे हासरईविअ सेए अ तहा भवे महासेए । पयए पययावईविय नेयवा आणुपुवीइ ॥७२॥ ॥१०००॥ उड्डमहे तिरियमि य वसहिं ओविंति वंतरा देवा । भवणा पुणण्ह रयणप्पभाइ उवरिल्लए कंडे ॥ ७३ ॥ १००१ ॥ इक्किकम्मि य जुयले नियमा भवणा वरा असंखिज्जा। संखिज्जवित्थडा पुण नवरं एतत्थ नाणत्तं ॥ ७४ ॥ १००२॥ जंबुद्दीवसमा खलु उक्कोसेणं भवंति भवणवरा । खुद्दा खित्तसमाविअ विदेहसमया य मज्झिमया ॥ ७५ ॥ १००३ ॥ जहिं देवा वंतरिया वरतरुणीगीयवाइयरवेणं । 'निच्चसुहिया पमु. ।। ६८ ॥ कालश्च महाकालः सुरूपः प्रतिरूपः पूर्णभद्रश्च । अमरपतिर्माणिभद्रो भीमश्च तथा महाभीमः ॥ ६९॥ किन्नरः किंपुरुषः खलु सत्पुरुषः खलु तथा महापुरुषः । अतिकायो महाकायो गीतरतिश्चैव गीतयशाः ॥ ७० ॥ सन्निहितः सामानो धाता विधाता ऋपिः ऋषिपालः । ईश्वरो महेश्वरश्च भवति सुवत्सो विशालश्च ।। ७१ ॥ हासो हासरतिरपि च श्वेतश्च तथा भवति महाश्वेतः । पत-18 गश्च पतङ्गपतिरपि च ज्ञातव्या आनुपूर्त्या ॥ ७२ ॥ उर्वमधस्तिरश्चि च वसतिमुपयन्ति व्यन्तरा देवाः। भवनानि पुनरेषां रत्नप्रभाया उपरितने काण्डे ॥ ७३ ॥ एकैकस्मिंश्च युगले नियमाद्भवनानि वराण्यसङ्ख्येयानि । सहयातविस्तृतानि पुनः परमत्र नानात्वम् ॥ ७४ ॥2 जम्बूद्वीपसमानि खलु उत्कृष्टेन भवन्ति भवनवराणि । क्षुल्लानि भरतक्षेत्रसमान्यपि च विदेहसमानि च मध्यमानि ॥ ७५ ॥ यत्र देवा
AAAAAAAAAAA
॥
८
॥
Jan Education
For Personal Private Use Only
matina
Page #162
--------------------------------------------------------------------------
________________
SANSAMACRORDCRACROS
लइया गयंपि कालं न याणंति ॥ ७६ ॥१००४ ॥ काले सुरूव पुण्णे भीमे तह किन्नरे य सप्पुरिसे । अइकाए
गीयरई अटेव य हुंति दाहिणओ ॥७७॥१००५॥ मणिकणगरयणधूभिअजंबूणयवेइयाई भवणाई । एएसिं दाहिणओ सेसाणं उत्तरे पासे ॥ ७८ ॥१००६॥ दस वाससहस्साई ठिई जहन्ना उ वंतरसुराणं । पलिओवमं तु इकं ठिई उ उक्कोसिया तेसिं ॥ ७९ ॥१००७॥ एसा वंतरियाणं भवणठिई वन्निया समासेणं । सुण जोइसालयाणं आवासविहिं सुरवराणं ॥८॥१००८॥ चंदा सूरा तारागणा य नक्खत्त गहगण समत्ता। |पंचविहा जोइसिया ठिई वियारी य ते गणिया ॥ ८१ ॥१००९॥ अद्धकविट्ठगसंठाणसंठिया फालियामया रम्मा । जोइसियाण विमाणा तिरियंलोए असंखिज्जा ।। ८२ ॥ १०१०॥ धरणियलाउ समाओ सत्तहिं नउएहिं जोयणसएहिं । हिडिल्लो होइ तलो सूरो पुण अट्ठहिं सएहिं ॥ ८३ ॥१०११॥ अट्ठसए आसीए चंदो| व्यन्तरा वरतरुणीगीतवादित्ररवेण । नित्यसुखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥ ७६ ॥ कालः सुरूपः पूर्णो भीमस्तथा किन्न|रश्च सत्पुरुषः । अतिकायो गीतरतिः अष्टैव च भवन्ति दक्षिणस्याम् ॥७७।। मणिकनकरत्नस्तूपिकानि जाम्बूनदवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पार्श्वे ॥ ७८ ॥ दश वर्षसहस्राणि जघन्या स्थितिस्तु व्यन्तरसुराणाम् । पल्योपमं त्वेकं स्थितिस्तूत्कृष्टैषाम् ॥७९।। एपा व्यन्तराणां भवनस्थितिवर्णिता समासेन । शृण ज्योतिष्काणामावासविधि सुरवराणाम् ।। ८०॥ चन्द्राः सूर्यास्तारकागणश्च नक्ष-12
त्राणि प्रहगणः समस्ताः । पञ्चविधा ज्योतिष्काः स्थितिमन्तो विचारिणश्च ते गणिताः ॥ ८१ ।। अर्द्धकपित्थसंस्थानसंस्थितानि स्फटिक-IN कामयानि रम्याणि । ज्योतिष्काणां विमानानि तिर्यगलोकेऽसङ्ख्यातानि ॥ ८२ ॥ समाद् धरणितलात्सप्तभिर्नवतैर्योजनशतैः । अधस्तनं
Jan Education
moral Private Use Only
For
in
Page #163
--------------------------------------------------------------------------
________________
र्णकेषु ८ गणिवि
द्यायां ॥८१॥
१५ ५५ ६६३५९९० सुत्तरसय बाहल जाइसस्स भव ॥८४|१०१२।। एगट्ठिभाय काऊण जाजण|ज्योतिष्कातस्स भागछप्पण्णं । चंदपरिमंडलं खलु अड्याला होइ सूरस्स ॥८६॥१.१३॥ जहिं देवा जोइसिया वासाः वरतरुणीगीयवाइयरवेणं । निखसुहिया पमुइयायपि कालं न याति ॥८६॥ १.१४॥छप्पन्नं खलु भागा विच्छिन्नं चंदमंडलं होइ । अडषीसं च कलाओ पाहलं तस्स बोद्धवं ॥ ८७॥१.१५॥ अडयालीसं भागा विच्छिन्नं सूरमंडलं होई । चउवीसं च कलाओ बाहलं तस्स बोद्धवं ॥ ८८॥१०१६॥ अद्धजोअणिया उ गहा तस्सद्धं चेव होइ नक्खत्ता। नक्खत्तद्धे तारा तस्सद्धं चेव बाहल्लं ॥ ८९॥१०१७॥ जोअणमद्धं तत्तो गाऊ पंचधणुसया हुंति । गहनक्षत्तगणाणं तारविमाणाण विक्खंभो ॥९०॥ १०१८॥ जो जस्सा विक्खंभो तस्सद्धं चेव होइ बाहल्लं । तं तिउणं सविसेसं परिरओ होइ बोद्धयो ॥९१ ॥१०१९ ॥ सोलस |तलं भवति सूर्यः पुनरष्टभिः शतैः ॥ ८३ ॥ अष्टशत्यामशीत्यधिकायां चन्द्रस्तथैव भवत्युपरितले । एक दशोत्तरशतं बाहल्यं ज्योतिषो| भवति ॥ ८४ ॥ एकषष्टिभागं कृत्वा योजनं तस्य पट्पश्चाशद्भागाः। चन्द्रपरिमण्डलं खलु अष्टचत्वारिंशद्भवंति सूर्यस्य ।। ८५ ॥ यत्र देवा ज्योतिष्का वरतरुणीगीतवादित्ररवेण । नित्यसुखिताः प्रमुदिताः गतमपि कालं न जानन्ति ॥ ८६ ॥ षट्पञ्चाशत् खलु भागा |विस्तीर्ण चन्द्रमण्डलं भवति । अष्टाविंशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् ॥ ८७ ॥ अष्टचत्वारिंशद्भागा विस्तीर्ण सूर्यमण्डलं भवति ।।४ चतुर्विशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् ॥ ८८ ॥ अर्द्धयोजनास्तु प्रहास्तस्यार्द्धमेव भवति नक्षत्राणाम् । नक्षत्रार्द्ध तारकास्तदुर्द्धमेव * ॥८१॥ बाहल्यम् ।। ८९ ॥ योजनमर्द्ध ततो गब्यूतं पञ्च धनुःशतानि च भवन्ति । प्रहनक्षत्रगणानां ताराविमानानां विष्कम्भः ॥ ९० ॥ यो
Jan Education n
ation
For Personal Private Use Only
Page #164
--------------------------------------------------------------------------
________________
चेव सहस्सा अट्ट य चउरो य दुन्नि य सहस्सा। जोइसिआण विमाणा वहंति देवाभिउगाओ ॥१२॥१०२०॥ पुरओ वहंति सीहा दाहिणओ कुंजरा महाकाया । पचत्थिमेण वसहा तुरगा पुण उत्सरे पासे ॥९॥१०२१॥ |चंदेहि उ सिग्घयरा सूरा सूरेहिं तह गहा सिग्घा । नक्खत्ता उ गहेहि य नक्षत्तेहिं तु ताराओ॥९४॥ ॥ १०२२ ॥ सबप्पगई चंदा तारा पुण हुंति सबसिग्घगई। एसो गईविसेसो जोइसियाणं तु देवाणं ॥९॥ ॥ १०२३ ॥ अप्पिड्डियाओ तारा नक्खत्ता खलु तओ महिड्डियए । नक्खत्तेहिं तु गहा गहेहिं सूरा तओ चंदा ॥९६॥ १०२४ ॥ सबम्भितरऽभीई मूलो पुण सवबाहिरो भमइ । सबोवरिं च साई भरणी पुण सव्वहिडिमया ॥ ९७॥ १०२५ ॥ साहा गहनक्खत्ता मज्झेगा हुंति चंदसूराणं । हिट्ठा समं च उप्पिं ताराओ
यस्य विष्कम्भस्तस्य तदर्द्धमेव भवति बाहल्यम् । सविशेषत्रिगुणः परिरयो भवति बोद्धव्यः ॥ ९१ ॥ षोडशैव सहस्राणि अष्टौ च चत्वारि च द्वे च सहस्रे । ज्योतिष्काणां विमानानि आभियोगिका देवा वहन्ति ॥ ९२ ॥ पुरतो वहन्ति सिंहा दक्षिणतः कुञ्जरा महा| कायाः । पश्चिमायां वृषभास्तुरगाः पुनरुत्तरे पार्श्वे ।। ९३ ॥ चन्द्रेभ्यस्तु शीघ्रतराः सूर्याः सूर्येभ्यस्तथा प्रहाः शीघ्राः । नक्षत्राणि तु आहेभ्यश्च नक्षत्रेभ्यस्तु तारकाः ॥ ९४ ॥ सर्वाल्पगतयश्चन्द्रास्तारकाः पुनर्भवन्ति सर्वशीघ्रगतयः । एष गतिविशेषो ज्योतिष्काणां तु देवा| नाम् ।। ९५ ॥ अल्पर्धिकास्तारका नक्षत्राणि खलु ततो महर्द्धिकतराणि । नक्षत्रेभ्यस्तु महा पहेभ्यः सूर्यास्तेभ्यः चन्द्राः ॥ ९६ ॥ सर्वाभ्यन्तरेऽभिजिन्मूलः पुनः सर्वबाह्ये भ्राम्यति । सर्वोपरिष्टाच स्वातिर्भरणिः पुनः सर्वाधस्तात् ॥ ९७ ॥ शाखा प्रहनक्षत्राणि चन्द्रसूर्ययोः ।
For Personal Private Use Only
Page #165
--------------------------------------------------------------------------
________________
प्रकीर्णकदशके ९४ वेन्दस्तवे
॥ ८२ ॥
चंदसुराणं ।। ९८ ।। १०२६ ।। पंचेव धणुसयाई जहन्नयं अंतरं तु ताराणं । दो चेव गाउआई निवाघाएण उक्कोसं ॥ ९९ ॥। १०२७ ॥ दोनि सए छावट्टे जहन्नयं अंतरं तु ताराणं । वारस चेव सहस्सा दो बायाला य उशोसा ॥ १०० ॥। १०२८ ॥ एयस्स चंदजोगो सत्तट्ठि खंडिओ अहोरत्तो । ते हुंति नव मुहुप्ता सत्तावीसं कलाओ अ ॥ १०१ ॥। १०२९ ॥ सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्टा य । एए छन्नक्खत्ता पन्नरसमुहुत्त संजोगा ॥ १०२ ॥ १०३० ॥ तिन्नेव उत्तरादं पुण्वसू रोहिणी विसाहा य। एए छन्नक्खत्ता पणयालमुत्तसंजोगा ॥ १०३ ॥ १०३१ || अवसेसा नक्खत्ता पनरसया हुंति तीसइमुहुत्ता। चंदंमि एस जोगो नक्खाणं मुणेो ॥ १०४ ॥ १०३२ ॥ अभिई छच मुहुत्ते चत्तारि अ केवले अहोरन्ते । सूरेण समं वचइ इत्तो सेसाण वच्छामि ॥ १०५ ॥। १०३३ ॥ सर्याभिसया भरणीओ अद्दा अस्सेस साइ जिट्टा य । वचंति काश्विन्मध्ये | अधः सममुपरि च तारकाञ्चन्द्रसूर्ययोः ॥ ९८ ॥ पञ्चैव धनुःशतानि जघन्यमन्तरं तु तारकाणाम् । द्वे एव गव्यूते निर्ध्याघातेनोत्कृष्टम् ॥ ९९ ॥ द्वे शते पटूपट्ट्यधिके जघन्यमन्तरं तु तारकयोः । द्वादश चैब सहस्राणि द्वे शते द्विचत्वारिंशचोत्कृष्टतः ॥ १०० ॥ एतैश्चन्द्रयोगः सप्तषष्टिखण्डितोऽहोरात्रः । ते भवन्ति नव मुहूर्त्ताः सप्तविंशतिश्च भागाः ( अभिजिति ) ॥ १०१ ॥ शतभिषग् भरणी आर्द्राऽश्लेषा स्वातिर्ज्येष्ठा च । एतानि पण्नक्षत्राणि पञ्चदशमुहूर्त्तसंयोगानि ॥ १०२ ॥ त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । एतानि पण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्त्त संयोगानि ॥ १०३ ॥ अवशेषाणि नक्षत्राणि पञ्चदश त्रिंशन्मुहूर्तसंयोगानि । चन्द्रे एष योगो नक्षत्राणां ज्ञातव्यः ॥ १०४ ॥ अभिजित् पट् च मुहूर्त्तान् चतुरश्च केवलानहोरात्रान् । सूर्येण समं व्रजति अतः शेषाणां वक्ष्ये ।। १०५ ॥ शतभि
For Personal & Private Use Only
ज्योतिष्काः
॥ ८२ ॥
Page #166
--------------------------------------------------------------------------
________________
SOCIOLOGROACEBOOK
छऽहोरत्ते इक्कवीसं मुहुत्ते य ॥ १०६॥ १०३४ ॥ तिन्नेव उत्तराई पुणवसू रोहिणी विसाहा य। वचंति मुहुत्ते है। तिन्नि चेव वीसवऽहोरत्ते ॥ १०७॥ १०३५ ॥ अवसेसा नक्खत्ता पण्णरसवि सूरसहगया जंति । बारस चेव मुहुत्ते तेरस य समे अहोरत्ते ॥ १०८॥१०३६ ॥ दो चंदा दो सूरा नक्षत्ता खलु हवंति छप्पन्ना । छावत्तरं गहसयं जंबुद्दीवे वियारीणं ॥१०९॥ १०३७ ॥ इक्कं च सयसहस्सं तित्तीसं खलु भवे सहस्साई । नव य सया पण्णासा तारागणकोडिकोडीणं ॥ ११ ॥१०३८॥ चत्तारि चेव चंदा चत्तारि य सूरिया लवणजले । बारं नक्खत्तसयं गहाण तिन्नेव बावन्ना ॥ १११ ॥ १०३९ ॥ दो चेव सयसहस्सा सत्तहिं खलु भवे सहस्साई। नव य सया लवणजले तारागणकोडिकोडीणं ॥ ११२॥१०४०॥ चउवीसं ससिरविणो नक्खत्तसया य तिणि छत्तीसा । इकं च गहसहस्सं छप्पन्नं धायईसंडे ॥ ११३ ॥ १०४१॥ अद्वैव सयसहस्सा पग भरणी आर्द्राऽश्लेषा खातिज्येष्ठा । ब्रजन्ति षडहोरात्रान् एकविंशतिं मुहूर्तान् ॥ १०६ ।। त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । व्रजन्ति त्रीनेव मुहूर्त्तान् विंशतिं चाहोरात्रान् ॥ १०७॥ अवशेषाणि नक्षत्राणि पश्चदशाऽपि सूर्यसहगतानि यान्ति । द्वादशैव मुहूर्त्तान् त्रयोदश च समानहोरात्रान् ॥१०८॥ द्वौ चन्द्रौ द्वौ सूर्यों नक्षत्राणि खलु भवन्ति षट्पञ्चाशत् । पट्सप्तत्यधिकं ग्रहशतं जम्बूद्वीपे विचारि ॥१०९।। एकं च शतसहस्रं त्रयस्त्रिंशत्खलु भवन्ति सहस्राणि । नव च शतानि पञ्चाशच तारागणकोटीकोट्यः ॥ ११ ॥ | चत्वार एव चन्द्राश्चत्वारश्च सूर्या लवणजले । द्वादर्श नक्षत्रशतं ग्रहाणां द्वापञ्चाशदधिकानि त्रीणि शतानि ।। १११ ।। द्वे एव शतसहस्रे | |सप्तषष्टिश्च खलु भवन्ति सहस्राणि । नव च शतानि लवणजले तारकगणकोटीकोटीनाम् ॥ ११२ ॥ चतुर्विशतिः शशिनो खयश्च नक्ष
CROCOCACOCOCALCOCALOCAL
For Penal
Use
Page #167
--------------------------------------------------------------------------
________________
प्रकीर्णकद- तिपिण सहस्सा प सत्स य सया उपायईसंडे दीवे तारागणकोडिकोडीणं ॥११४ ॥ १०४२॥ यायालीसंज्योतिष्काः शके ९ देनचंदा पायालीसंथ दिणयरा दित्ता । कालोबहिमि एए चरंति संबद्धलेसाया ॥ ११५ ॥१०४३ ॥ नक्वत्सवेन्दस्तवे मिगसहस्सं एगमेव छावत्सरिंच सयमन्नं । छच सया एन्नउआ महग्गहाण तिन्नि य सहस्सा ॥११६।।१०४४॥
अट्टाषीसं कालोदहिम्मि पारस य सहस्साई। नव य सया पन्नासा तारागणकोडिकोडीणं ॥११७॥१०४५॥ ॥ ८३॥
चोयालं चंदसयं चोयालं व सूरियाण, सयं । पुक्खवरम्मि एए चरंति संबद्धलेसाया ॥११८ ॥ १०४६ ॥ चत्तारिं च सहस्सा यत्सीसं चेव हुति नक्खत्ता। छच्च सया बावत्तर महग्गहा बारस सहस्सा ॥११९॥१०४७॥ छन्नलाइ सयसहस्सा चोयालीसं भवे सहस्साई । चत्सारी य सयाई तारागणकोडिकोडीणं ॥१२० ॥ १०४८॥
PLEO
प्रशतानि च त्रीणि पत्रिंशानि । एकं च प्रहसहस्रं षट्पञ्चाशं घातकीखण्डे ।। ११३ ।। अष्ट्रैव शतसहस्राणि त्रीणि सहस्राणि सप्त च शतानि । धातकीखण्डे तारागणकोटीकोटीनाम् ।। ११४ ।। द्विचत्वारिंशचन्द्राः द्विचत्वारिंशश दिनकरा दीप्ताः । कालोधावेते चरन्ति संबद्धलेश्याकाः ॥ ११५.।। नक्षत्राणामेकं सहनं पट्सप्ततं शतमेकमन्यच । षट् च शतानि पण्णवतानि महापहाणां त्रीणि च सहस्राणि ॥११६।। अष्टाविंशतिर्लक्षाः कालोदधौ द्वादश च सहस्राणि । नव च शतानि पञ्चाशच तारागणकोटीकोटीनाम् ॥११७॥ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिशमेव सूर्याणां शतम् । पुष्करवरे एते चरन्ति संबद्धलेश्याकाः ।। ११८ ॥ चत्वारि च सहस्राणि द्वात्रिंशान्येष भवन्ति नक्षत्राणि । षट् च शतानि द्वासप्ततानि महामहा द्वादश सहस्राणि ॥ ११९ ॥ षण्णवतिः शतसहस्राणि चतुश्चत्वारिं
१
॥८३॥
Educa
tion
For Personal State Use Only
Page #168
--------------------------------------------------------------------------
________________
यावत्तरं च चंदा यावत्तरिमेव दिणयरा दिसा। पुक्खरवरदीवडे चरंति एए पगासिंता॥१२१ ॥१०४९ ॥ तिणि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु। नक्वत्ताणं तु भवे सोलाणि दुवे सहस्साणि ॥ १२२॥ ॥ १०५०॥ अडयालीसं लक्खा बावीसं खलु भवे सहस्साई । दो अ सय पुक्खरद्धे तारागणकोडिकोडीणं ॥ १२३ ॥ १०५१॥ बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयं चरंति एए पयासिता ॥ १२४॥१०५२ ॥ इक्कारस य सहस्सा छप्पिय सोला महग्गहसया उ। छच्च सया छन्नउआ नक्षत्ता तिषिण य सहस्सा ॥ १२५ ॥ १०५३ ॥ अट्ठासीइ चत्साई सयसहस्साई मणुयलोगम्मि । सत्त य सयामणूणा तारागणकोडिकोडीणं ॥ १२६ ॥१०५४॥ एसो तारापिंडो सबसमासेण मणुयलोगम्मि । बहिया पुण ताराओ जिणेहि भणिया असंखिज्जा ॥ १२७ ॥१०५५ ॥ एवइयं तारग्गं जं भणियं मणुयलोग(मज्झ)म्मि । चारं
शश्च भवन्ति शतसहस्राणि । चत्वारि च शतानि तारागणकोटीकोटीनाम् ।। १२० ॥ द्वासप्ततिश्च चन्द्रा द्वासप्ततिरेव दिनकरा दीप्ताः । | पुष्करवरद्वीपाढे चरन्त्येते प्रकाशयन्तः ॥ १२१ ।। त्रीणि शतानि षट्त्रिंशानि षट् च सहस्राणि तु महाप्रहाणाम् । नक्षत्राणां तु भवतः षोडशे द्वे सहस्रे ।। १२२ ॥ अष्टचत्वारिंशल्लक्षा द्वाविंशतिश्च खलु भवन्ति सहस्राणि । द्वे च शते पुष्कराढ़े तारकगणकोटीकोटीनाम् ॥ १२३ ॥ द्वात्रिंशं चन्द्रशतं द्वात्रिंशमेव सूर्याणां शतम् । सकलं मनुष्यलोकं चरत्येतत् प्रकाशयत् ॥ १२४ ॥ एकादश च सहस्राणि पोडशाधिकानि षट्शतानि महामहाः । षट् शतानि षण्णवतानि नक्षत्राणि त्रीणि च सहस्राणि ।। १२५ ॥ चत्वारिंशत्सहस्राधिकानि अष्टाशीतिः शतसहस्राणि । मनुजलोके सप्त च शतानि अन्यूनानि तारागणकोटीकोटीनाम् ।। १२६ ॥ एष तारापिण्डः सर्वसमासेन
कम्पक
Jan Education
matina
For Personal Private Use Only
Page #169
--------------------------------------------------------------------------
________________
नरलोके ज्योतिकार
प्रकीर्णकद- कलंबुयापुष्फसंठियं जोइस चरइ ॥१२८ ॥ १०५६ ॥ रविससिगहनक्खत्ता एवइआ आहिया मणुयलोए। शके ९३४ जेसिं नामागोयं न पागया पन्नवेइंति ॥ १२९ ॥ १०५७ ॥ छावढि पिडयाई चंदाइचाण मणुयलोगम्मि । दो वेन्दस्तवे चंदा दो सूरा य हुंति इकिकए पिडये ॥ १३०॥ १०५८॥ छावढि पिडयाई नक्खसाणं तु मणुयलोगम्मि ।।
छप्पन्नं नक्खत्ता य हुंति इविकए पिडए ॥१३१ ॥१०५९॥ छावट्ठी पिडयाणं महग्गहाणं तु मणुयलो॥८४॥
गम्मि । छावत्तरं गहसयं च होइ इकिकए पिडए ॥ १३२ ॥ १०६०॥ चत्तारि य पंतीओ चंदाइचाण मणुयलोगम्मि । छावढि छावहि होई इक्विकया पंती ॥१३३ ॥ १०६१॥ छप्पन्नं पंतीणं नक्खत्ताणं तु मणुयलोगम्मि । छावहिं छावहिं च होइ इक्विकया पंती ॥ १३४ ॥१०६२॥ छावत्तरं गहाणं पंतिसयं होइ मणुय
446
★RAKASARCARROR
मनुजलोके । बहिस्तात्पुनस्तारका जिनैणिता असायेयाः ॥ १२७ ॥ एतावत्तारामं यद्भणितं मनुजलोकमध्ये । कदम्बकपुष्पसंस्थितं ज्योतिश्चारं चरति ॥ १२८ ॥ रविशशिग्रहनक्षत्राण्येतावन्त्याख्यातानि मनुजलोके । येषां नामगोत्रं न प्राकृताः प्रज्ञापयन्ति ॥ १२९ ।। पट्पष्टिः पिटकानि चन्द्रादित्ययोर्मनुजलोके । द्वौ चन्द्रौ द्वौ सूर्यौ च भवन्त्यकैकस्मिन् पिटके ॥ १३०॥ षट्षष्टिः पिटकानि नक्षत्राणां तु मनुजलोके । पटैपञ्चाशन्नक्षत्राणि च भवन्त्येकैकस्मिन् पिटके ।। १३१ ॥ पट्षष्टिः पिटकानि महापहाणां तु मनुजलोके । षट्सप्तत्य| धिकं प्रहशतं च भवत्येकैकस्मिन् पिटके ॥१३२॥ चतस्रश्च पङ्क्तयश्चन्द्रादित्यानां मनुजलोके । षट्षष्टिः पट्पष्टिर्भवन्त्येकैकस्यां पतौ ॥१३३॥8॥ ८४ ॥ षट्पञ्चाशत् पङ्क्तयो नक्षत्राणां तु मनुजलोके । षट्षष्टिः २ भवन्त्येकैकस्यां पतौ ।। १३४ ॥ षट्सप्ततं प्रहाणां पतिशतं भवति मनुज
4-१
For Personal Private Use Only
Page #170
--------------------------------------------------------------------------
________________
लोगम्मि । छावहि छावहिं च होइ इकिकया पंती ॥ १३५ ॥ १०६३ ॥ ते मेरुमाणुसुत्तर पयाहिणावत्तम-31 हैडला सच्चे । अणवढिएहिं जोएहिं चंदा सूरा गहगणा य ॥१३६ ॥ १०६४ ॥ नक्खत्ततारयाणं अवडिया
मंडला मुणेयधा । तेवि य पयाहिणावत्तमेव मेलं अणुचरंति ॥ १३७॥ १०६५ ॥ रयणियरदिणयराणं उड्डमहे| 2 एव संकमो नत्थि । मंडलसंकमणं पुण अभितरबाहिरं तिरियं ॥ १३८ ॥१०६६॥ रयणियरदिणयराणं नक्खत्ताणं च महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविही मणुस्साणं ॥ १३९ ॥ १०६७॥ तेसिं पविसंताणं तावक्खित्ते उ वड्डए नियमा। तेणेव कमेण पुणो परिहायइ निक्खमिन्ताणं ॥१४०॥१०६८॥ तेसिं| कलंवुयापुप्फसंठिया हुंति तावक्खित्तमुहा । अंतो असंकुला बाहिं च वित्थडा चंदसूराणं ॥१४१॥१०६९॥ केणं वहइ चंदो? परिहाणी केण होइ चंदस्स? । कालो वा जुण्हा वा केणऽणुभावेण चंदस्स ? ॥ १४२॥ लोके । षट्षष्टिः २ भवन्त्येकैकस्यां पतौ ॥ १३५ ॥ ते मेरुमानुषोत्तरयोः प्रदक्षिणावर्त्तमण्डलाः सर्वे । अनवस्थितैर्योगैश्चन्द्राः सूर्या ग्रहगणाश्च ॥ १३६ ॥ नक्षत्रतारकाणामवस्थितानि मण्डलानि ज्ञातव्यानि । तेऽपि च प्रदक्षिणावर्त्तमेव मेरुमनुचरन्ति ॥ १३७ ॥ रजनीकरदिनकराणामूर्द्धमधश्व सङ्क्रमो नास्ति । मण्डलसङ्क्रमणं पुनरभ्यन्वरबाह्येषु तिरश्चि ।। १३८ ॥ रजनीकरदिनकराणां नक्षत्राणां महा-| पहाणां च । चारविशेषेण भवति सुखदुःखविधिर्मनुष्याणाम् ।। १३९॥ तेषु प्रविशत्सु तापक्षेत्रं तु वर्द्धते नियमात् । तेनैव क्रमेण पुनः परिहीयते निष्कामत्सु ॥ १४॥ तेषां कदम्बकपुष्पसंस्थितानि भवन्ति तापक्षेत्रमुखानि । अन्तश्च सङ्कटानि बहिश्च विस्तृतानि चन्द्रसूर्याणाम् ॥१४१॥ केन चन्द्रो वर्द्धते ? परिहाणिः केन भवति चन्द्रस्य ? । कालिमा वा ज्योत्स्ना वा केनानुभावेन चन्द्रस्य ॥ १४२॥
KAKKARANARASAKAL
च.स.१५
For P
onal Private Use Only
Page #171
--------------------------------------------------------------------------
________________
प्रकीर्णकद- १०७०॥ किण्हं राहविमाणं निचं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हिवाबंदस्स तं चरह ॥१४३॥ ज्योतिष्काशके ९ दे ॥१०७१॥ छावहि छावढि दिवसे दिवसे उ सुक्लपक्खस्स । परिवहद चंदो खवेहतंचेव कालेणं ॥१४४॥१०७२॥ || धिकारः वेन्दस्तवे [टापन्नरसह भागेण य चंदं पन्नरसमेव चंकमइ । पन्नरसहभागेण य पुणोवि तं चेव पकमह ॥१४५॥१०७३ ॥ ॥८५॥
एवं वहा चंदो परिहाणी एव होइ चंदस्स । कालो वा जुण्हा वा तेण य (ऽणु) भावेण चंदस्स ॥१४६॥१०७४॥ ||अंतो मणुस्सखेत्ते हवंति चारोवगा य उववण्णा। पंचविहा जोइसिया चंदा सूरा गहगणा य॥१४७॥१०७५॥
तेण परं जे सेसा चंदाइच गहतारनक्खत्ता । नत्थि गई नवि चारो अवट्ठिया ते मुणेयचा ॥ १४८॥१०७६ ॥ दो चंदा इह दीवे चत्तारि य सागरे लवणतोए। धायइसंडे दीवे बारस चंदा य सूरा य ॥ १४९ ॥ १०७७॥ एगे जंबुद्दीवे दुगुणा लवणे चउरगुणा हुंति । कालोयए तिगुणिया ससिसूरा धायईसंडे ॥ १५० ॥१०७८॥ |कृष्णं राहुविमानं नित्यं चन्द्रेण भवत्यविरहितम् । चतुरनुलान्यप्राप्तमधस्ताश्चन्द्रस्य तच्चरति ।। १४३ ॥ पट्पष्टिं पट्पष्टिं (भागं) दिवसे | दिवसे तु शुक्लपक्षस्य । यत्परिवर्द्धयति चन्द्रं क्षपयति तावन्तमेव कृष्णस्य ॥ १४४ ॥ पञ्चदशभागेन च चन्द्रस्य पञ्चदशभागमेवानामति । | पञ्चदशभागेन च पुनरपि तत एव प्रक्राम्यति ॥१४५।। एवं वर्द्धते चन्द्रः परिहाणिरेव भवति चन्द्रस्य । कालिमा वा ज्योत्स्ना वा तेन च भावेन चन्द्रस्य ।। १४६ ।। अन्तर्मनुष्यक्षेत्रे भवन्ति चारोपगाश्चो(श्वारो)पपन्नाः । पंचविधा ज्योतिपिकाः, चंद्राः सूर्या महगणाध ॥१४७॥ | ततः परं ये शेषाश्चन्द्रादित्या ग्रहास्तारका नक्षत्राणि । नास्ति गति व चारः अवस्थितास्ते ज्ञातव्याः ॥ १४८ ॥ द्वौ चन्द्राविह द्वीपे | चत्वारश्च सागरे लवणतोये । धातकीखण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च ॥ १४९ ॥ एको जम्बूद्वीपे द्विगुणा लवणे चतुर्गुणा भवन्ति ।
XXXXXXX
SARKARMA
Educa
tion
For Personal SP
Une Only
Page #172
--------------------------------------------------------------------------
________________
RAMSARASANSAR
धायइसंडप्पभिई उद्दिहा तिगुणिया भवे चंदा । आइल्लचंदसहिया अणंतराणंतरे खित्ते ॥ १५१ ॥१०७९॥ रिक्खग्गहतारग्गा दीवसमुद्दाण इच्छसे नाउं । तस्स ससीहि उ गुणियं रिक्खग्गहतारयग्गं तु ॥ १५२॥ ॥ १०८०॥ बहिया उ माणुसनगरस चंदसूराणऽवट्ठिया जोगा। चंदा अभीइजुत्ता सूरा पुण हुंति पुस्सेहिं ॥ १५३ ॥ १०८१ ॥ चंदाओ सूरस्स य सूरा ससिणो य अंतरं होई । पण्णाससहस्साई जोयणाणं अणूणाई ॥ १५४ ॥ १०८२ ॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होइ । यहिया उ माणुसनगस्स जोअणाणं सयसहस्सं ॥१५५॥१०८३ ॥ सूरंतरिया चंदा चंदंतरिया उ दिणयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ १५६ ॥ १०८४ ॥ अट्ठासीयं च गहा अट्ठावीसं च हुँति नक्खत्ता । एगससीपरिवारो एत्तो ताराण वुच्छामि ॥ १५७ ॥ १०८५ ॥ छावहि सहस्साइं नव चेव सयाई पंचसयराइं । एगससीपरिवारो कालोदे त्रिगुणिताः शशिसूर्या धातकीखण्डे ॥ १५० ॥ धातकीखण्डात् प्रभृति उद्दिष्टास्त्रिगुणिता भवेयुश्चन्द्राः । आदिमचन्द्रसहिता अन-1 |न्तरानन्तरे क्षेत्रे ॥ १५१ ॥ ऋक्षप्रहतारकापाणि द्वीपसमुद्रयोरिच्छसि ज्ञातुं । तस्य 'शशिमिर्गुणितं ऋक्षमहतारकामं तु ॥ १५२ ॥ बहिः पुनर्मानुषोत्तरनगात् चन्द्रसूर्ययोरवस्थिता योगाः । चन्द्रा अभिजिता युक्ताः सूर्याः पुनर्भवन्ति पुष्यैः ॥ १५३ ।। चन्द्रात् सूर्यस्य | |सूर्यात् शशिनश्चान्तरं भवंति । पंचाशत् सहस्राणि योजनानामनूनानि ॥ १५४ ॥ सूर्यस्य सूर्यस्य च शशिनः शशिनश्चान्तरं भवति ।। बहिस्तात् मानुषनगात् योजनानां शतसहस्रं ॥ १५५ ॥ सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताश्च दिनकरा दीप्ताः । चित्रान्तरलेश्याकाः शुभलेश्या मन्दलेश्याश्च ।। १५६ ॥ अष्टाशीतिश्च प्रहाः अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एकशशिपरीवारः इतस्तारकाणां वक्ष्ये ॥१५॥
AAACHERRORIAGRA
For Personal Prother
Page #173
--------------------------------------------------------------------------
________________
ज्योतिष्कस्थितिः
॥ ८६ ॥
| तारागणकोडिकोडीणं ।। १५८ ।। १०८६ ॥ वाससहस्सं पलिओवमं च सूरण सा ठिई भणिया । पलिओवम चंद्राणं वाससय सहस्समन्महियं ॥ १५९ ॥। १०८७ ॥ पलिओदमं गहाणं नक्खत्ताणं च जाण पलियद्धं । पलियच उत्थो भाओ ताराणवि सा ठिई भणिया ॥ १६० ।। १०८८ ॥ पलिओमट्टभागो ठिई जहण्णा उ ५ कल्पाश्च * जोइसगणस्स । पलिओवममुकोर्स वाससयसहस्समम्भहियं ।। १६१ ।। १०८९ ॥ भवणवश्वाणवंतरजोइसवासी ठिई मए कहिया । कप्पवईषि य वुच्छं बारस इंदे महिडीए ।। १६२ ।। १०९० ॥ पढमो सोहम्मवई ईसाणवई उ भन्नए बीओ । तत्तो सणकुमारो हव चउत्थो व माहिंदो ॥ १६३ ॥ १०९९ ॥ पंचमए पुण बंभो छट्टो पुण लंतओत्थ देविंदो । सन्तमओ महसुको अट्टमओं भवे सहस्सारो ॥ १६४ ॥ १०९२ ॥ नवमो अ आणइंदो दसमो उण पाणउत्थ देविंदो । आरण इकारसमो बारसमो अक्षुए हंदो || १६५ ।। १०९३ ।। एए पट्षष्टिः सहस्राणि नव चैव शतानि पंचसप्ततानि । एकशशिपरीवारस्तारकगणकोटीकोटीनां ॥ १५८ ॥ वर्षसहस्रं पल्योपमं च सूर्याणां सा स्थितिर्भणिता । पल्योपमं चन्द्राणां वर्षशतसहस्राभ्यधिकम् ।। १५९ ।। पल्योपमं प्रहाणां नक्षत्राणां च जानीहि पल्योपमार्धं । पल्यचतुर्थो भागस्तारकाणां सा स्थितिर्भणिता ॥ १६० ।। पल्योपमाष्टभागः स्थितिर्जघन्या तु ज्योतिष्कगणस्य । पल्योपममुत्कृष्टं वर्षशतसहलाभ्यधिकं ।। १६१ ।। भवनपतिव्यन्तरज्योतिष्कवासिनां स्थितिर्मया कथिता । कल्पपतीनपि वक्ष्ये द्वादशेन्द्रान् महर्द्धिकान् ।। १६२ ।। प्रथमः सौधर्मपतिरीशानपतिस्तु भण्यते द्वितीयः । ततः सनत्कुमारो भवति चतुर्थस्तु माहेन्द्रः || १६३ || पंचमकः पुनर्ब्रह्मा षष्ठः पुनर्लान्तकोऽत्र देवेन्द्रः । सप्तमस्तु महाशुक्रोऽष्टमो भवेत्सहस्रारः ॥ १६४ ॥ नवमश्चानतेन्द्रो दशमः पुनः प्राणतोऽत्र देवेन्द्रः । आरण एकाद
प्रकीर्णकदशके ९ दे वेन्दस्तवे
Jain Education Intemation
For Personal & Private Use Only
॥ ८६ ॥
Page #174
--------------------------------------------------------------------------
________________
+
+
पारस इंदा कप्पवई कप्पसामिया भणिया । आणाईसरियं वा तेण परं नत्थि देवाणं ॥ १६६ ॥१०९४ ॥ तेण परं देवगणा सयइच्छियभावणाइ उववन्ना । गेविजेहिं न सको उववाओ अन्नलिंगेणं ॥१६७ ॥१०९५॥ जे दंसणवावन्ना लिंगग्गहणं करंति सामण्णे । तेसिंपिय उववाओ उक्कोसो जाव गेविजा ॥१६८॥१०९६ ॥ इत्थ किर विमाणाणं बत्तीसं वणिया सयसहस्सा । सोहम्मकप्पवइणो सक्कस्स महाणुभागस्स ॥१६९ ॥ ॥१०९७॥ ईसाणकप्पवइणो अट्ठावीसं भवे सयसहस्सा । बारस्स सयसहस्सा कप्पम्मि सर्णकुमारम्मि
॥ १७०॥ १०९८॥ अहेव सयसहस्सा माहिंदंमि उ भवंति कप्पम्मि । चत्तारि सयसहस्सा कप्पम्मि उ हाभलोगम्मि ॥ १७१ ॥१०९९ ॥ इत्थ किर विमाणाणं पन्नासं लंतए सहस्साई । चत्तारि महासुफे छच्च |सहस्सा सहस्सारे ॥ १७२ ॥ ११०० ॥ आणयपाणयकप्पे चत्तारि सया ऽऽरणचुए तिन्नि । सत्त विमाणसशो द्वादशोऽच्युत इन्द्रः ॥ १६५ ।। एते द्वादश इन्द्राः कल्पपतयः कल्पस्वामिनो भणिताः । आज्ञा ऐश्वर्य वा ततः परं नास्ति देवानां ॥ १६६ ॥ ततः परं देवगणाः खकेप्सितभावनायामुत्पन्नाः । प्रैवेयकेषु न शक्योऽन्यलिंगेनोपपातः ॥ १६७ ॥ ये व्यापन्नदर्शना लिंगग्रहणं कुर्वन्ति श्रामण्ये । तेषामपि चोपपात उत्कृष्टो यावद अवेयके ।। १६८॥ अत्र किल विमानानां द्वात्रिंशद्वर्णितानि शतसहस्राणि । | सौधर्मकल्पपतेः शक्रस्य महानुभागस्य ।। १६९ ॥ ईशानकल्पपतेरष्टाविंशतिर्भवन्ति शतसहस्राणि । द्वादश शतसहस्राणि कल्पे सनत्कु. |मारे ॥ १७० ।। अष्टैव शतसहस्राणि माहेन्द्रे तु भवन्ति कल्पे । चत्वारि शतसहस्राणि कल्पे तु ब्रह्मलोके ॥ १७१।। अत्र किल विमान | नानां पंचाशत् लान्तके सहस्राणि । चत्वारिंशत् महाशुक्रे षट् च सहस्राणि सहस्रारे ॥ १७२ ॥ आनतप्राणतकल्पयोश्चत्वारि शतानि
SANCHAL
SU
Page #175
--------------------------------------------------------------------------
________________
कल्पेषु विमानाः स्थितिः
प्रकीर्णकद- याइं चउसुवि एएसु कप्पेसु ॥ १७३ ॥ ११०१॥ एयाइ विमाणाझं कहियाई जाई जत्थ कप्पम्मि । कप्पवईशके ९ दे- णवि सुंदरि! ठिईविसेसे निसामेहि ॥ १७४ ॥ ११०२॥ दो सागरोवमाई सकस्स ठिई महाणुभागस्स । वेन्दस्तवे
साहीया ईसाणे सत्तेव सणंकुमारम्मि ॥ १७५ ॥११०३ ॥ माहिंदे साहियाई सत्त दस चेव बंभलोगम्मि । ॥८७॥
चउदस लंतइ कप्पे सत्तरस भवे महासुके ॥ १७६ ॥ ११०४ ॥ कप्पम्मि सहस्सारे अट्ठारस सागरोवमाई ठिई । एगूणाऽऽणयकप्पे वीसा पुण पाणए कप्पे ॥ १७७ ॥ ११०५॥ पुण्णा य इकवीसा उदहिसनामाण आरणे कप्पे । अह अचुयम्मि कणे बावीसं सागराण ठिई ॥ १७८ ॥ ११०६ ॥ एसा कप्पवईणं कप्पठिई
वपिणया समासेणं । गेविवऽणुत्तराणं सुण अणुभागं विमाणाणं ॥ १७९॥ ११०७॥ तिण्णेव य गेविजा हहिहिल्ला मज्झिमा य उवरिल्ला। इक्किक्कंपिय तिविहं नव एवं हुंति गेविजा ॥१८०॥११०८॥ सुदंसणा अमोहा य,
आरणाच्युतयोस्त्रीणि । सप्त विमानशतानि चतुर्वपि एतेषु कल्पेषु ।। १७३ ।। एतानि विमानानि कथितानि यानि यत्र कल्पे । कल्पप|तीनामपि सुन्दरि! स्थितिविशेषान् निशमय ।। १७४ ॥ द्वे सागरोपमे शक्रस्य स्थितिमहानुभागस्य । साधिके ईशाने सप्तैव सनत्कुमारे ॥ १७५ ॥ माहेन्द्रे साधिकानि सप्त दशैव ब्रह्मलोके । चतुर्दश लान्तके कल्पे सप्तदश भवन्ति महाशुके ।। १७६ ॥ कल्पे सहस्रारे अष्टादश सागरोपमाणि स्थितिः । एकोनविंशतिरानतकल्पे विंशतिः पुनः प्राणते कल्पे ॥ १७७।। पूर्णा एकविंशतिः उदधिसनाम्नां आरणे कल्पे । अथाच्युते कल्पे द्वाविंशतिः सागरोपमाणां स्थितिः ॥ १७८ ॥ एपा कल्पपतीनां कल्पस्थितिर्वर्णिता समासेन । अवेयकानुत्तराणां शृणु अनुभागं विमानानां ।। १७९ ॥ त्रीम्येव प्रैवेयकाणि अधस्तनानि मध्यमान्युपरितनानि च । एकैकस्मिंश्च त्रिविधानि नवैवं भवन्ति
SAMACROSAROKASEX
॥८७॥
Jan Education
matina
For Personal Private Use Only
Page #176
--------------------------------------------------------------------------
________________
RECENSA
सुप्पवुद्धा जसोधरा । वच्छा सुवच्छा सुमणा, सोमणसा पियदसणा ॥ १८१ ॥ ११०९ ॥ एक्कारसुत्तरं हेहिमए सत्तुसरं च मज्झिमए । सयमेगं उपरिमए पंचेव अणुसरविमाणा ॥ १८२ ॥१११० ॥ हेहिमगेविजाणं तेवीसं सागरोवमाई ठिई। इकिकमारुहिज्जा अहहिं सेसेहिं नमियंगी ! ॥ १८३ ॥ ११११ ॥ विजयं च वेजयंत |जयंतमपराजियं च योद्धछ । सबट्ठसिद्धनाम होइ चउण्हं तु मज्झिमयं ॥१८४॥१११२॥ पुत्वेण होइ विजयं दाहिणओ होइ वेजयंतं तु । अवरेणं तु जयंतं अवराइयमुत्तरे पासे ॥ १८५॥१११३ ॥ एएसु विमाणेसु उ तित्तीसं सागरोवमाई ठिई । सबसिद्धनामे अजहन्नुक्कोस तित्तीसा ॥ १८६ ॥ १११४ ॥ हिडिल्ला उवरिल्ला दो दो |जुयलऽद्धचंदसंठाणा। पडिपुण्णचंदसंठाणसंठिया मज्झिमा चउरो ॥ १८७ ॥१११५॥ गेविजाऽऽवलिसरिसा
A CACASSES
प्रैवेयकाणि ॥ १८० ॥ सुदर्शनः अमोघः सुप्रबुद्धो यशोधरः । वक्षाः सुवक्षाः सुमनाः सौमनसः प्रियदर्शनः ॥ १८१ ॥ अधस्तने एकादशोत्तरं शतं सप्तोत्तरं शतं च मध्ये । शतमेकं उपरितने पंचैवानुत्तरविमानानि ॥ १८२ ॥ अधस्तनाधस्तनप्रैवेयकानां त्रयोविं| शतिः सागरोपमाणि स्थितिः । एकैकं वर्धयेत् अष्टसु शेषेषु नमितांगि! ॥ १८३ ॥ विजयं च वैजयंतं जयन्तमपराजितं च बोद्धव्यं ।
सर्वार्थसिद्धनाम भवति चतुर्णा तु मध्यमं ॥ १८४ ।। पूर्वस्या भवति विजयं दक्षिणतो भवति वैजयंतं तु । अपरस्यां तु जयन्तं अपरा| जितमुत्तरे पार्श्वे ॥ १८५ ॥ एतेषु विमानेषु तु त्रयस्त्रिंशत् सागरोपमाणि स्थितिः । सर्वार्थसिद्धनाम्नि अजघन्योत्कृष्टा त्रयस्त्रिंशत्सागरो|पमाणि ॥१८६॥ अधस्तने उपरितने च द्वे द्वे युगले अर्धचन्द्रसंस्थाने । प्रतिपूर्णचन्द्रसंस्थानसंस्थिता मध्यमाश्चत्वारः (कल्पाः.) ॥१८॥
For Personal Private Use
Page #177
--------------------------------------------------------------------------
________________
प्रकीर्णकद गेविजा तिणि तिणि आसन्ना । मयसंठाणाई अणुत्तराई विमाणाई॥१८८॥१११६ ॥ घणदहिप- वेयानुशके ९दे
हाणा सुरभवणा दोसुटुंति कप्पेसुं । तिसु पाउपइहाणा तदुभपसुपरहिया तिमि ॥ १८९॥ १११७॥ तेणी वेन्दस्तवेद परं उवरिमया आगासंतरपइडिया सधे । एस पइहाणविही पहुं लोए विमाणाणं ॥१९० ॥ १११८॥ किण्हा हा प्रतिष्ठान ॥८८॥
नीला काऊ तेऊलेसा य भवणवंतरिया। जोइससोहम्मीसाणं तेउलेसा मुणेयवा ॥ १९१॥ १९१९ ॥ कप्पे लेश्योश्चत्वे सर्णकुमारे माहिंदे चेव यंभलोए य । एएसु पम्हलेसा तेण परं मुक्कलेसा उ ॥ १९९॥ ११२०॥ कणगत्तयरत्ताभा सुरवसभा दोसु हुंति कप्पेसु । तिमु हुंति पम्हगोरा तेण परं सुकिल्ला देवा ॥ १९३ ॥ ११२१ ॥ भवणवइवाणमंतरजोइसिया हुंति सत्तरयणीया। कप्पवईणऽइसुंदरि! सुण उच्चत्तं सुरवराणं ॥१९४॥११२२।। सोहम्मीसाणसुरा उच्चत्ते हुंति सत्तरयणीया। दो दो कप्पा तुल्ला दोसुवि परिहायए रयणी ॥१९५॥११२३॥ प्रैवेयकावलिसदृशानि नैवेयकाणि त्रीणि त्रीणि आसन्नानि । हुडुकसंस्थानानि अनुत्तराणि विमानानि ॥ १८८ ॥ घनोदधिप्रतिष्ठानानि सुरभवनानि द्वयोर्भवन्ति कल्पयोः । त्रिपु वायुप्रतिष्ठानानि तदुभयसुप्रतिष्ठितान्युपरि त्रिपु ॥ १८९ ॥ ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि सर्वाणि । एष प्रतिष्ठानविधिः ऊर्ध्वलोके विमानानां ॥ १९० ॥ कृष्णा नीला कापोती तेजोलेश्या च भवनपतिव्यन्तराणां । ज्योतिष्कसौधर्मेशानानां तेजोलेश्या ज्ञातव्या ॥ १९१ ॥ कल्पे सनत्कुमारे माहेन्द्रे चैव ब्रह्मलोके च । एतेषु पद्मलेश्या ततः परं शुकु
लेश्या तु ॥१९२॥ कनकत्वपक्कामाः सुरवृषभा भवन्ति द्वयोः कल्पयोः। त्रिपु भवन्ति पद्मगौरास्ततः परं शुक्ललेश्याका देवाः ॥१९३॥ ८८॥ ४ भवनपतिष्यन्तरज्योतिष्का भवन्ति सप्तरत्नयः । कल्पपतीनां अतिसुन्दरि ! शृणूशत्वं सुरवराणां ॥ १९४ ॥ सौधर्मेशानसुरा उच्चत्वेन
HOROSC+
For Personal Prese Only
Page #178
--------------------------------------------------------------------------
________________
AURASIKAACHAR
गेविजेसु य देवा रयणीओ दुन्नि हुंति उच्चाओ। रयणी पुण उच्चत्तं अणुत्तरविमाणवासीणं ॥१९६ ॥११२४॥ कप्पाओ कप्पम्मि उ जस्स ठिई सागरोवमभहिया । उस्सेहो तस्स भवे इक्कारसभागपरिहीणो ॥१९७॥ ॥११२५ ॥ जो अ विमाणुस्सेहो पुढवीणं जं च होइ बाहल्लं । दुहंपि तं पमाणं बत्तीसं जोयणसयाई॥१९८॥ ॥११२६ ॥ भवणवइवाणमंतरजोइसिया हुंति कायपवियारा । कप्पवईणवि सुंदरि! चुछ पवियारणविही
उ॥१९९ ॥११२७ । सोहम्मीसाणेसुं सुरवरा टुंति कायपवियारा । सणंकुमारमाहिंदेसु फासपवियारया ४ देवा ॥ २०॥११२८॥ बंभे लंतयकप्पे सुरवरा हुंति रूवपवियारा। महसुक्कसहस्सारे सहपवियारया देवा है॥२०१॥११२९ ॥ आणयपाणयकप्पे आरण तह अचुए सुकप्पम्मि । देवा मणपवियारा तेण परं चूअपवियारा ॥ २०२॥११३० ॥ गोसीसागुरुकेयइपत्तपुन्नागबउलगंधा य । चंपयकुवलयगंधा तगरेलसुगंधगंधा भवन्ति सप्त रस्त्रयः । द्वौ द्वौ कल्पौ तुल्यौ द्वयोरपि परिहीयते रविः ॥ १९५ ॥ अवेयकेषु देवा द्वे द्वे रत्री भवन्त्युच्चाः । रनिः पुनरुच्चत्वं अनुत्तरविमानवासिनां ॥१९६॥ कल्पात् कल्पे तु यस्य स्थितिः सागरोपमेणाधिका । उत्सेधस्तस्य भवेत् एकादशभागपरिहीणः ॥१९७॥ यश्च विमानानामुत्सेधो बाइल्यं यच भवति पृथिव्याः। द्वयोरपि तत्प्रमाणं द्वात्रिंशद्योजनशतानि ॥ १९८॥ भवनपतिव्यन्सरज्योतिष्का
भवन्ति कायप्रविचाराः । कल्पपतीनामपि सुंदर! वक्ष्ये परिचारणाविधि ॥ १९९ ॥ सौधर्मेशानयोः सुरवरा भवन्ति कायप्रवीचाराः। है सनत्कुमारमाहेन्द्रयोः स्पर्शप्रविचारका देवाः ॥२०॥ ब्रह्मदेवलोके लांतके कल्पे सुरवरा भवन्ति रूपप्रवीचाराः । महाशुक्रसहस्राकारयोः सम्यप्रवीचारका देवाः ॥ २०१॥ आनतप्राणतकरूपयोरारणे तथा अच्युते सुकल्पे । देवा मनःप्रवीचाराः ततः परं च्युतप्र
Page #179
--------------------------------------------------------------------------
________________
प्रवीचार:
पुष्पावकीर्णाः
प्रकीर्णकदर
य ॥ २०३ ॥ ११३१॥ एसा णं गंधविही उवमाए वणिया समासेणं । दिट्ठीएवि यतिविहा थिरसुकुमारा शके ९ दे. य फासेणं ॥२०४॥११३२ ॥ तेवीसं च विमाणा चउरासीइं च सयसहस्साई । सत्ताणउई सहस्साई उडे
लोए विमाणाणं ॥ २०५॥ ११३३ ॥ अउणाणउई सहस्सा चउरासीइं च सयसहस्साई। एगूणयं दिवढ सयं| ॥ ८९॥
च पुप्फावकिपणाणं ॥ २०६॥११३४ ॥ सत्तेव सहस्साई सयाई बावत्तराई अढ भवे । आवलियाइ विमाणा सेसा पुप्फावकिण्णाणं ॥ २०७॥११३५ ॥ आवलिआइ विमाणाण अंतरं नियमसो असंखिजं । संखिज्जमसंखिज्जं भणियं पुप्फावकिन्नाणं ॥ २०८॥ ११३६ ॥ आवलियाइ विमाणा वहा तसा तहेव चउरंसा । पुप्फावकिपणया पुण अणेगविहरूवसंठाणा ॥ २०९॥ ११३७॥ वह खु वलयगंपिव तंसा सिंघाडयंपिव विमाणा। चउरंसविमाणा पुण अक्खाडयसंठिया भणिया ॥ २१ ॥११३८ । पढमं वहविमाणं बीयं तंसं | वीचाराः ।। २०२ ॥ गोशीर्षागुरुकेतकीपत्रपुन्नागवकुलगन्धाश्च । चम्पककुवलयगन्धाः तगरैलासुगन्धिगन्धाश्च ॥ २०३ ॥ एष गन्ध[विधिरुपमया वर्णितः समासेन । दृष्ट्याऽपि च त्रि(वि)विधाः स्थिरसुकुमाराश्च स्पर्शेन । २०४॥ त्रयोविंशतिश्च विमानानि चतुरशीतिश्च शतसहस्राणि । सप्तनवतिः सहस्राणि ऊर्ध्वलोके विमानानां ।। २०५॥ एकोननवतिः सहस्राणि चतुरशीतिश्च शतसहस्राणि । एकोनं चार्धद्वयशतं च पुष्पावकीर्णानाम् ॥ २०६ ॥ सप्तैव सहस्राणि द्वासप्ततानि शतानि चाष्ट भवंति । आवलिकासु विमानानि शेषाणि पुष्पा| वकीर्णानि ॥ २०७ ॥ आवलिकायां विमानानामन्तरं नियमेनासंख्येयं (योजनानां )। संख्येयमसंख्येयं भणितं पुष्पावकीर्णानां ॥२०॥ आवलिकायां विमानानि वृत्तानि त्र्यप्राणि चतुरस्राणि तथैव । पुष्पावकीर्णानि पुनरनेकविधरूपसंस्थानानि ॥२०९ ॥ वृत्तानि खलु वल
SARAKASHAN
॥८९॥
Jan Education
For Personal Private Use Only
main
Page #180
--------------------------------------------------------------------------
________________
तहेव चउरंसं । एगंतर चउरंसं पुणोवि वहं पुणो तंसं ॥ २११ ॥ ११३९ ॥ वहं वस्सुवरिं तंसं तंसस्स उप्परिं होइ । चउरंसे चउरंसं उहुं तु विमाणसेढीओ ॥ २१२ ॥। ११४० ॥ उवलंबयरज्जूओ सङ्घविमाणाण हुंति समि याओ । उवरिमचरिमंताओ हिद्विल्लो जाव चरिमंतो ॥ २१३ | ११४१ ॥ पागारपरिक्खित्ता वहविमाणा हवंति सधेवि । चउरंसविमाणाणं चउद्दिसिं वेइया भणिया ॥ २१४ ।। ११४२ ॥ जन्तो वहविमाणं तत्तो तंसस्स वेइया होई । पागारो बोद्धवो अवसेसाणं तु पासाणं ॥ २१५ ॥ ११९४३ ॥ जे पुण वहविमाणा एग दुवारा हवंति सद्देवि । तिन्नि य तंसविमाणे चत्तारि य हुंति चउरंसे ॥ २१६ ॥। ११४४ ॥ सत्व य कोडीओ हवंति यावत्तरं सयसहस्सा । एसो भवणसमासो भोमिजाणं सुरवराणं ॥ २१७ ।। ११४५ ॥ तिरिओववायमिव त्र्यस्राणि शृंगाटकमिव विमानानि । चतुरस्रविमानानि पुनः अक्षाटकसंस्थितानि भणितानि ।। २१० ।। प्रथमं वृत्तं विमानं द्वितीयं त्र्यनं तथैव चतुरस्रं । वृत्तात् एकान्तरेण चतुरस्रं पुनरपि वृत्तं पुनरुयत्रं ॥ २१९ ॥ वृत्तं वृत्तस्योपरि व्यस्रं व्यस्रस्योपरि भवति । चतुरस्रस्य चतुरस्रं ऊर्ध्वं तु विमानश्रेणयः ( एवं ) ॥ २१२ ॥ अवलम्बनरज्जवः सर्वविमानानां भवन्ति समाः । उपरितनचरमान्ताद् याव दुधस्तनश्चरमान्तः ॥ २१३ ॥ प्राकारपरिक्षिप्तानि वृत्तानि विमानानि भवन्ति सर्वाण्यपि । चतुरस्रविमानानां चतसृपु दिक्षु वेदिका भणिता ॥ २१४ ॥ यतो वृत्तविमानं ततख्यस्रस्य वेदिका भवति । प्राकारो बोद्धव्यः- अवशेषयोस्तु पार्श्वयोः ।। २१५ ।। यानि पुनर्वृत्तविमानानि एकद्वाराणि भवन्ति सर्वाण्यपि । त्रीणि च व्यस्रविमाने चत्वारि च भवन्ति चतुरस्रे ॥ २१६ ॥ सप्तैव च कोटयो भवन्ति द्विसप्ततिः शतसहस्राणि । एष भवनसमासो भोमेयकानां सुरवराणां ।। २१७ ।। तिर्यगुपपातिकानां भौमानि नगराणि असंख्येयानि । ततः
For Personal & Private Use Only
Page #181
--------------------------------------------------------------------------
________________
प्रकीर्णकद- इयाणं रम्मा भोम्मनगरा असंखिजा । तत्तो संखिजगुणा जोइसियाणं विमाणा उ ॥ २१८॥११४६ ॥ थोवा वृत्तादीनि शके ९दे-तू विमाणवासी भोमिज्जा वाणमंतरमसंखा । तत्तो संखिज्जगुणा जोइसवासी भवे देवा ॥ २१९ ॥ ११४७॥ अल्पबहुत्वं वेन्दस्तवे पत्तेयविमाणाणं देवीणं छन्भवे सयसहस्सा । सोहम्मे कप्पम्मि उ ईसाणे हुंति चत्तारि ॥ २२० ॥११४८॥
पंचेवणुत्तराई अणुत्तरगईहिं जाई दिहाई । जत्थ अणुत्तरदेवा भोगसुहमणुवमं पत्ता ॥ २२१ ॥ ११४९॥ ॥९ ॥
जत्थ अणुत्तरगंधा तहेव रूवा अणुत्तरा सद्दा। अचित्तपुग्गलाणं रसो अ फासो अ गंधो अ॥२२२॥११५०॥
पप्फोडियकलिकलुसा पप्फोडियकमलरेणुसंकासा । वरकुसुममहुकरा इव सुहमयरं नंदि (दंति) घोति 5॥ २२३ ॥ ११५१॥ वरपउमगन्भगोरा सवे ते एगगम्भवसहीओ। गम्भवसहीविमुक्का सुंदरि! सुक्खं अणु-12
हवंति ॥ २२४ ॥ ११५२ ॥ तेतीसाए सुंदरि! वाससहस्सेहिं होइ पुण्णेण । आहाराऽवहि देवाणऽणुत्तरवि-हू संख्येयगुणानि ज्योतिष्काणां विमानानि ।। २१८ ॥ स्तोका विमानवासिनो भौमेया व्यन्तरा असंख्येयाः । ततः संख्येयगुणा ज्योतिष्कवासिनो भवन्ति देवाः ॥ २१९ ॥ प्रत्येकं वैमानिकानां देवीनां पट् भवन्ति शतसहस्राणि । सौधर्मे कल्पे तु ईशाने भवन्ति चत्वारि शतसहस्राणि ॥ २२० ॥ पंचैवानुत्तराणि अनुत्तरगतिभिर्यानि दृष्टानि । यत्रानुत्तरदेवा भोगसुखमनुपम प्राप्ताः ॥ २२१ ॥ यत्र अनुत्तरगन्धास्तथैव रूपाणि अनुत्तराणि शब्दाश्च । अचित्तपुद्गलानां रसश्च स्पर्शश्च गन्धश्च ।। २२२ ॥ प्रस्फोटितकलिकालुष्याः प्रस्फुटितकमलरेणुसंकाशाः। वरकुसुममधुकरा इव सूक्ष्मतरं नन्दि घोषयन्ति (आस्वादयन्ति)।।२२।।पद्मगर्भगौराः सर्वे ते एकगर्भवसतयः । गर्भवसति- ॥९ ॥ विमुक्ताः सुन्दरि ! सौख्यमनुभवन्ति ।। २२४॥ त्रयस्त्रिंशति पूर्णायां वर्षसहस्राणां सुन्दरि ! पुण्येन । आहारावधिर्देवानां अनुत्तरविमानवा
COMSAMACHAR
For Personal Private Use Only
Page #182
--------------------------------------------------------------------------
________________
माणवासिणं ॥ २२५ ॥११५३ ॥ सोलसहि सहस्सेहिं पंचेहिं सएहिं होइ पुण्णेहिं । आहारो देवाणं मज्झिममाउं धरिताणं ॥ २२६ ॥ ११५४ ॥ दस वाससहस्साई जहन्नमाउं धरंति जे देवा । तेसिपि य आहारो |चउत्थभत्तेण बोद्धवो ॥ २२७ ॥ ११५५ ॥ संवच्छरस्स सुंदरि! मासाणं अद्धपंचमाणं च । उस्सासो देवाणं अणुत्तरविमाणवासीणं ॥ २२८ ॥ ११५६ ॥ अट्ठमेहिं राइदिएहिं अट्ठहि य सुतणु ! मासेहिं । उस्सासो देवाणं मज्झिममाउं धरिताणं ॥ २२९ ॥ ११५७ ॥ सत्तण्डं थोवाणं पुण्णाणं पुण्णइंदुसरिसमुहे ! । ऊसासो ? देवाणं जहन्नमाउं धरिताणं ॥ २३० ॥११५८॥ जइ सागरोवमाई जस्स ठिई तस्स तत्तिएहिं पक्खेहिं ।। ऊसासो देवाणं वाससहस्सेहिं आहारो ॥ २३१ ॥११५९ ॥ आहारो ऊसासो एसो मे वन्निओ समासेणं । सुहुमंतरायनाहि ! (घणाहि) सुंदरि! अचिरेण कालेण ॥ २३२ ॥ ११६० ॥ एएसिं देवाणं ओही उ विसेसिनाम् ।। २२५ ॥ षोडशमिः सहस्रैः पूर्णैः पञ्चभिः शतैर्भवति । आहारो देवानां मध्यममायुर्धरताम् ।। २२६ ॥ दश वर्षसहस्राणि जघन्यमायुर्धरन्ति ये देवाः । तेषामपि चाहारश्चतुर्थभक्तेन बोद्धव्यः ।। २२७ ॥ संवत्सरे अर्धपञ्चसु मासेषु च सुन्दरि! । उच्छ्वासो देवा-18 नामनुत्तरविमानवासिनाम् ॥२२८ ॥ अष्टसु मासेषु सार्धसप्तसु सुतनो! रात्रिन्दिवेषु च । उच्छासो देवानां मध्यममायुर्धरताम् ।।२२९॥ सप्तसु स्तोकेषु पूर्णेषु पूर्णेन्दुसदृशमुखि! । उच्छासो देवानां जघन्यमायुर्धरताम् ॥ २३०॥ यति सागरोपमाणि यस्य स्थितिस्तस्य ततिमिः
पक्षैः । उच्छासो देवानां वर्षसहस्रैराहारः ॥ २३१ ।। आहार उच्छास एष मया वर्णितः समासेन । सूक्ष्मान्तरायनाभे! सुन्दरि! अचि-12 च.स १६|3रेण कालेन ॥ २३२ ॥ एतेषां देवानामवधिस्तु विशेषतस्तु यो यस्य । तं सुन्दरि! वर्णयिष्याम्यहं यथाक्रमं आनुपूर्व्या ॥ २३३ ॥
CALCALCROCADCALCONSCRICK
For Personal Pre Use Only
Page #183
--------------------------------------------------------------------------
________________
प्रकीर्णकद
शके ९ दे वेदस्तवे
॥ ९१ ॥
सओ ए जो जस्स । तं सुंदरि ! वण्णेऽहं अहक्षमं आणुपुवीए ॥ २३३ | ११६१ ॥ सोहम्मीसाण पढमं दुतं १ वैमानिका|च सणकुमारमाहिंदा । तथं च पंभलेतग सुधासहस्सारय चउस्थि ॥ २३४ ॥ ११६२ ॥ आणयपाणयकप्पे देवा नामवधिः पासति पंचमिं पुढषिं । तं चैव आरणचुप ओहियनाणेण पासति ॥ २३५ ॥। ११६३ ॥ छट्ठि हिट्टिममज्झिमगेविया सत्तमिं च उचरिल्ला । संभिन्नलोगमालि पासंति अणुतरा देवा ॥ २३६ ॥ ११६४ ॥ संखिखजोयणा खलु देवाणं अद्धसांगरे कणे । तेन परमसंखिज्जा जहन्नयं पनवीसं तु ॥ २३७ ॥। ११६६ || तेण परमसंखिज्जा | तिरियं दीवा य सागरा चेव । बहुययरं उवरिमया उद्धं तु सकप्पधूभाई ॥ २३८ ॥। ११६६ ॥ नेरइयदेवतित्थंकरा य ओहिस्सबाहिरा हुति । पासंति सबओ खलु सेसा देसेण पाति ॥ २३९ ॥। ११६७ ॥ ओहिन्नाणे विसओ एसो मे वणिओ समासेणं । पाहलं उच्चत्तं विमाणवन्नं पुणो वुच्छं ॥ २४० ॥। ११६८ । सत्तावीसं सौधर्मेशानाः प्रथमां द्वितीयां च सनत्कुमारमाहेन्द्राः । तृतीयां च ब्रह्मलान्तकाः शुक्रससारकाच चतुर्थीम् ॥ २३४ ॥ आनतप्राणतकुल्पयोर्देवाः पश्यन्ति पञ्चमीं पृथ्वीम् । तामेवारणाच्युता अवधिज्ञानेन पश्यन्ति ॥ २३५ ॥ षष्ठीं अधस्तनमध्यमत्रैवेयकाः सप्तमीं | चोपरितनाः । संपूर्णलोकनालिकां पश्यन्यनुत्तरा देवाः ।। २३६ ।। देवानामूनेऽर्धसागरोपमे आयुषि संख्येययोजनानि । ततः परमसंख्येयानि जघन्यतः पचविंशतिं ( पश्यन्ति ) ॥ २३७ ॥ ततः परेऽसंख्येया द्वीपाः सागराचैव तिर्यक् । उपरितना बहुकं ऊर्ध्वं तु स्वकल्पस्तूपान् ।। २३८ ।। नैरयिकदेवतीर्थंकराश्चावधेरवाह्या भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥ २३९ ॥ धिज्ञाने विषय एष मया वर्णितः समासेन । वाहल्यं उच्चत्वं विमानवर्ण पुनर्वक्ष्ये ॥ २४० ॥ सप्तविंशतिर्योजनशतानि पृथ्वीनां तयोः
अव- ४ ।। ९९ ।।
For Personal & Private Use Only
Page #184
--------------------------------------------------------------------------
________________
जोयणसयाई पुढवीण ताण [होइ] बाहल्लं । सोहम्मीसाणेसुं रयणविचित्ता य सा पुढवी ॥ २४१ ॥ ११६९॥ एतत्थ विमाणा बहुविहा पासायपगइवेइयारम्मा। वेरुलियथूभियागा रयणामयदामलंकारा ॥२४२॥ ११७०॥
केइत्थऽसियविमाणा अंजणधाउसरिसा सभावेणं । अद्दयरिट्ठसवण्णा जत्थावासा सुरगणाणं ॥२४३ ॥ ॥११७१ ॥ केइ य हरियविमाणा मेयगधाऊसरिसा सभावेणं । मोरग्गीवसवण्णा जत्थावासा सुरगणाणं ॥ २४४ ॥११७२॥ दीवसिहासरिसवण्णित्व केई जासुमणसूरसरिसवन्ना। हिंगुलुयधाउवण्णा जत्थावासा सुरगणाणं ॥ २४५॥११७३ ॥ कोरिटधाउपण्णित्व केई फुल्लकणियारसरिसवण्णा य । हालिद्दभेयवण्णा जत्थावासा सुरगणाणं ॥ २४६ ॥११७४ ॥ अविउत्तमल्लदामा निम्मलगाया सुगंधनीसासा । सच्चे अवडियवया सयंपभा अणिमिसच्छा य ॥२४७॥ ११७५ ॥ बावत्तरिकलापंडिया उ देवा हवंति सत्वेऽवि । भवसंबाहल्यम् । सौधर्मेशानयोः रत्नविचित्रा च सा पृथ्वी ॥ २४१॥ तत्र विमानानि बहुविधानि प्रासादप्रकृतिवेदिकारम्याणि । वैडूर्यस्तूपिकानि रनमयदामालङ्काराणि ॥ २४२ ॥ कानिचिदत्र कृष्णानि विमानानि अञ्जनधातुसदृशानि स्वभावेन । आर्द्राकरिष्ठसवर्णानि यत्रावासाः सुरगणानाम् ॥ २४३ ॥ कानिचिच्च हरितानि विमानानि मेदकधातुसदृशानि स्वभावेन । मयूरपीवसवर्णानि यत्रावासाः सुरगणानाम् ।। २४४ ॥ दीपशिखासदृशवर्णान्यत्र कानिचित् जपासूरसदृग्वर्णानि । हिंगुलकधातुवर्णानि यत्रावासाः सुरगणानाम् ॥ २४५ ॥ | कोरण्टधातुवर्णान्यत्र कानिचित् विकसितकर्णिकारसदृशवर्णानि । हारिद्रभेदवर्णानि यत्रावासाः सुरगणानाम् ॥ २४६ ॥ अवियुक्तमाल्यदामानो निर्मलगात्राः सुगा धनिःश्वासाः । सर्वेऽवस्थितवयसः स्वयंप्रभा अनिमेषाक्षाश्च ॥२४॥ द्वासप्ततिकलापण्डितास्तु देवा भवन्ति
GROGRAMEANALS
For Personal Private Use Only
Page #185
--------------------------------------------------------------------------
________________
A
वैमानिक
प्रकीर्णकद- कमणे तेर्सि पडिवाओ होइ नायचो ॥ २४८ ॥ ११७६ ॥ कल्लाणफलविवागा सच्छंदविउवियाभरणधारी। शकेदा आभरणबसणरहिया हवंति सामावियसरीरा ॥ २४९ ॥ ११७७ ॥ बत्तुलसरिसवरूवा देवा इकम्मि ठिइ
देवमासावेन्ट विसेसम्मि । पञ्चग्गऽहीणमहिमा ओगाहणवण्णपरिमाणा ॥ २५०॥११७८ ॥ किण्हा नीला लोहिय हालिद्दा
नाचगाहप हालिदादादिवर्णसुकिला विरायंति। पंचसए उषिद्धा पासाया तेसु कप्पेसु ॥ २५१ ॥ ११७९॥ तत्थासणा बहुविहा सय- नम् ॥ ९२॥ |णिज्जा मणिभत्तिसयविचित्सा । विरइयवित्थडभूसा रयणामयदामलंकारा ॥ २५२ ॥ १९८०॥ छच्चीस जोय
णसयाई पुढवीणं ताण होइ बाहलं । सणंकुमारमाहिदे रयणविचित्ता य सा पुढवी ॥ २५३ ॥ १९८१॥ तत्थ य नीला लोहिय हालिद्दा सुकिला विरायंति । छच्च सए उविद्धा पासाया तेसु कप्पेसु॥२५४॥११८२॥ तत्थ विमाणा बहुविहा० (२४२)॥२५५॥११८३॥ पण्णावीसं जोअणसयाई पुढवीण होइ बाहलं । बंभयलंतय| सर्वेऽपि । भवसंक्रमणे तेषां प्रतिपातो भवति ज्ञातव्यः ।। २४८ ॥ कल्याणफलविपाकाः स्वच्छन्दविकुर्विताभरणधारिणः । आभरणवसन
रहिता भवन्ति स्वाभाविकशरीराः ॥ २४९ ।। वृत्तसर्पपरूपा देवा एकस्मिन् स्थितिविशेषे । प्रत्यमा अहीनमहिमावगाहवर्णपरिणामाः |॥ २५० ॥ कृष्णा नीला लोहिता हारिद्राः शुक्लाः विराजन्ते । पंच शतान्युद्विद्धाः प्रासादास्तेषु कल्पेषु ॥ २५१ ॥ तत्रासनानि वहुवि
धानि शयनीयानि मणिभक्तिशतविचित्राणि । विरचितविस्तृतभूपाणि रबमयदामालंकाराणि ।। २५२ ॥ पडिशतिर्योजनशतानि पृथ्वीनां |तयोः भवति बाहल्यम् । सनत्कुमारमाहेन्द्रयोः रत्नविचित्रा च सा पृथ्वी ॥ २५३ ॥ तत्र च नीला लोहिता हारिद्राः शुक्ला विराजन्ते ।
४ ॥९२ ॥ लापट्न शतान्युद्विद्धाः प्रासादाः तेषु कल्पेषु ॥ २५४ ॥ तत्र विमानानि बहुविधानिः ॥ २५५ ॥ पंचविंशतिर्योजनानि पृथ्वीनां भवति |
AAAAAACHA
Jan Educati
o
n
For Personal Private Use Only
Page #186
--------------------------------------------------------------------------
________________
कप्पे रयणविचित्ता य सा पुढवी ॥ २५६ ॥११८४ ।। तत्थ विमाणा बहुविहा० ॥ २७ ॥ ११८५ ॥ लोहिय-18 हालिद्दा पुण सुक्किलवण्णा य ते विरायंति । सत्तसए उबिद्धा पासाया तेसु कप्पेसु ॥ २५८ ॥ ११८६ ॥ चउ|वीसं जोयणसयाई पुढवीण होइ बाहलं । सुक्के य सहस्सारे रयणविचित्ता य सा पुढवी ।। २५९ ॥११८७॥ | तत्थ विमाण बहुविहा०॥ २६० ॥११८८ ॥ हालिदभेयवण्णा सुकिलवण्णा य ते विरायंति । अट्ट य ते उ-18 विद्धा पासाया तेसु कप्पेसुं॥२६१ ॥११८९॥ तत्थासणा बहुविहा०॥२६२॥११९०॥ तेवीसं जोयणसयाई | पुढवीणं [उण] तासिं होइ बाहल्लं । आणयपाणयकप्पे आरणचुए [रयण]विचित्ता उ सा पुढवी ॥२६३ ।। ॥ ११९१ ।। तत्थ विमाणा बहुविहा०॥ २६४ ॥११९२ ॥ संखंकसनिकासा सवे दगरयतुसारसिरिवण्णा। नव य सए उविद्धा पासाया तेसु कप्पेसुं॥२६५ ॥ ११९३ ।। बावीसं जोयणसयाई पुढवीणं तासिं होइ बाहुल्यं । ब्रह्मलान्तककल्पयो रत्नविचित्रा च सा पृथ्वी ।। २५६ ॥ तत्र विमानानि० ।। २५७ ॥ लोहिता हारिद्राः पुनः शुक्लवर्णास्ते विराजन्ते । सप्त शतान्युद्विद्धाः प्रासादास्तेषु कल्पेषु ॥ २५८ ॥ चतुर्विशतिर्योजनशतानि पृथ्ळ्या भवति वाहल्यम् । शुक्रसहस्रारयोः रत्नविचित्रा च सा पृथ्वी ॥ २५९ ॥ तत्र विमानानि बहुविधानि० ॥ २६० ॥ हारिद्रभेदवर्णाः शुक्लवर्णाश्च ते विराजन्ते । अष्टौ च योजनशतान्युद्विद्धाः प्रासादास्तयोः कल्पयोः ।। २६१ ॥ तत्रासनानि बहुविधानि० ॥ २६२ ।। त्रयोविंशतिर्योजनशतानि पृथ्वीनां तासां | पुनर्भवति बाहल्यम् । आनतप्राणतकल्पयोरारणाच्युतयोश्च रत्नविचित्रा तु सा पृथ्वी ।।२६३॥ तत्र विमानानि बहुविधानि० ।। २६४ ॥ शङ्खाङ्कसन्निकाशाः सर्वे दकरजस्तुषारसदृग्वर्णाः । नव च शतान्युद्विद्धाः प्रासादास्तयोः कल्पयोः ॥२६५।। द्वाविंशतिर्योजनशतानि पृथ्वीनां
ANGRESMADARASAROKAR
22-56-06-0-5600-560
Jan Education r
ational
For Personal Private Use Only
Page #187
--------------------------------------------------------------------------
________________
प्रकीर्णकद शके ९. दे वेदस्तवे
॥ ९३ ॥
Jain Education Intemational
नम्
बाहुलं । गेविजविमाणेसु रयणविचित्ता उ सा पुढषी ।। २६६ ।। ११९९४ ॥ तत्थ विमाणा बहुविहा० ॥ २६७ ॥ वैमानिक • ।। ११९५ ।। संखंकसन्निकासा सधे दगरपतुसारसरिषण्णा । दस य सए उधिद्धा पासाया ते विरायंति 8 देवप्रासा॥ २६८ ॥ ११९६ ॥ एगवीस जोपणसयाई पुढवीणं तेसि होइ पाहलं । पंचसु अणुत्तरेसुं रयणविचित्ता यह दादिवर्ण| सा पुढवी ॥ २३९ ॥ ११९७ ॥ तत्थ विमाणा बहुविहा० ॥ २७० ॥ ११९८ ॥ संखंकसन्निकासा सधे दगरयतुसारसरिवण्णा । इक्कारसउधिद्धा पासाया ते विरायंति ।। २७९ ।। ११९९ ॥ तत्थासणा बहुविहा सयणिज्जा मणिभक्तिसयविश्वित्ता । विरइयवित्थंडदूसा य रयणामयदामलंकारा ॥ २७२ ॥ १२०० ॥ सङ्घट्टविमाणस्स उ सकुवरिल्लाउ धूभियंताओ । बारसहिं जोअणेहिं इसिपन्भारा तओ पुढवी ॥ २७३ ॥ १२०१ ॥ निम्मलदगरयवण्णा तुसारगोखीर फेणसरिवण्णा । भणिया उ जिणवरेहिं उत्ताणयछतसंठाणा ॥ २७४ ।। १२०२ ।। तासां भवति बाहल्यम् । मैवेयकविमानेषु रत्नविचित्रा तु सा पृथ्वी ॥ २६६ ॥ तत्र विमानानि बहुविधानि० ॥ २६७ ॥ शङ्खाङ्कसंनि काशाः सर्वे दकरजस्तुषारसदृग्वर्णाः । दश च शतान्युद्विद्धाः प्रासादास्ते विराजन्ते ॥ २६८ ॥ एकविंशतिर्योजनशतानि पृथ्वीनां तासां भवति बाहुल्यम् । पंचस्वनुतरेषु रत्नविचित्रा च सा पृथ्वी ॥ २६९ ॥ तत्र विमानानि बहुविधानि० ॥ २७० ॥ शंखांकसंनिकाशाः सर्वे दकर जस्तुषारसदृग्वर्णाः । एकादश शतान्युद्विद्धाः प्रासादारते विराजन्ते ॥ २७१ ।। तत्रासनानि बहुविधानि शयनीयानि मणिभ - तिशत विचित्राणि । विरचितविस्तृतदूष्याणि रत्नमयदामालंकाराणि च ।। २७२ ।। सर्वार्थसिद्धविमानस्य सर्वोपरितनात् स्तू पिकान्तात् । ततो द्वादशसु योजनेषु ईपत्प्राग्भारा पृथ्वी ॥ २७३ ॥ निर्मलदकरजोवर्णा तुषारगोक्षीरफेनसष्टग्वर्णा । भणिता तु जिनवरैरुत्तानक
॥ ९३ ॥
For Personal & Private Use Only
Page #188
--------------------------------------------------------------------------
________________
पणयालीसं आयामवित्थडा होइ सयसहस्साइं। तं तिउणं सविसेसं परीरओ होइ योद्धयो ॥२७५ ॥१२०॥
एगा जोयणकोडी पायालीसं च सयसहस्साई । तीसं चेव सहस्सा दो असया अउणपन्नासा ॥२७६ ॥ ६॥ १२०४ ॥ खित्सद्धपविच्छिन्ना अट्ठेव य जोयणाणि पाहल्लं । परिहायमाणी चरिमंते मच्छियपत्ताउ तणुय
परी ॥ २७७ ॥ १२०५ ॥ संखंकसन्निकासा नामेण सुदंसणा अमोहा य । अज्जुणसुवण्णयमई उत्ताणयछत्तसंठाणा ॥ २७८ ॥ १२०६ ॥ ईसीपन्भाराए सीआए जोअणंमि लोगंतो । तस्सुवरिमम्मि भाए सोलसमे 7 सिद्धमोगाढे ॥ २७९ ॥ १२०७॥ कहिं पडिहया सिद्धा?, कहिं सिद्धा पइट्टिया? । कहिं बोंदि चइत्ताणं, कत्थ 8 है गंतूण सिज्झई ! ॥२८० ॥१२०८ ॥ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं बोंदि चइत्ताणं,
तत्थ गंतूण सिज्झई ॥ २८१ ॥ १२०९॥ जं संठाणं तु इहं भवं चयंतस्स चरमसमयम्मि । आसी य पएच्छत्रसंस्थाना ॥२७४॥ पंचचत्वारिंशत्सहस्राणि आयामविस्ताराभ्यां भवन्ति । तत्रिगुणानि सविशेषाणि परिरयो भवति योद्धव्यः ।।२७५।। |एका योजनानां कोटी द्वाचत्वारिंशच्च शतसहस्राणि । त्रिंशच्चैव सहस्राणि द्वे च शते एकोनपंचाशत् ।।२७६॥ क्षेत्रार्धकेऽष्ट योजनानि यावत् बाहल्यमष्ट योजनानि । परिहीयमाना चरमान्तेषु मक्षिकापत्रात् तनुतरा ।। २७७ ॥ शंखांकसन्निकाशा नाम्ना सुदर्शना अमोघा च । अर्जुनसुवर्णमयी उत्तानकच्छत्रसंस्थिता ॥ २७८ ॥ ईषत्प्राग्भारायाः सीतापराभिधानायाः योजने लोकान्तः । तस्योपरितनभागे षोडशे सिद्धा अवगाढाः ॥२७९॥ केन सिद्धाः प्रतिहताः क सिद्धाः प्रतिष्ठिताः । क बोन्दिं त्यक्त्वा क गत्वा सिद्ध्यन्ति ? ॥२८०॥ अलोकेन प्रतिहताः सिद्धा लोकाग्रे च प्रतिष्ठिताः । इह बोन्दि त्यक्त्वा तत्र गत्वा सिध्यति ॥ २८१ ।। यत् संस्थानं तु इह भवं त्यजतश्चरमसमये।
CAIGUTAGAISRIISTA
For Personal Private Use Only
Jan Education remational
Page #189
--------------------------------------------------------------------------
________________
GAON
प्रकीर्णकद सघणं तं संठाणं तहिं तस्स ॥ २८२ ॥ १२१० ॥ दीहं वा हस्सं वा जं संठाणं हविन चरमभवे । तत्तो तिभा
सिद्धानां शके ९देगहीणी सिद्धाणोमाहणा भणिया ॥ २८३ ॥ १२११॥ तिनि सया छासट्ठा धणुत्तिभागो अ होइ बोयो ।
| स्थानाववेन्दस्तवे एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया ॥ २८४ ॥ १२१२॥ चत्तारि य रयणीओ रयणी तिभागृणिया
गाहादि हाय बोद्धया । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ॥ २८५ ॥ १२१३ ॥ इका य होइ रयणी अटेव ॥९४॥13॥
य अंगुलाई साहीया । एसा खलु सिद्धाणं जहण्णओगाहणा भणिया ॥ २८६ ॥१२१४ ॥ ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा । संठाणमणित्यंत्थं जरामरणविप्पमुकाणं ॥ २८७ ॥ १२१५ ॥ जत्थ य एगी सिद्धो तत्थ अणंता भवक्खयविमुक्का । अनुन्नसमोगाढा पुट्ठा सधे अलोगते ॥ २८८ ॥ १२१६ ॥ असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागारमणागारं लक्षणमेयं तु सिद्धाणं ॥ २८ ॥ १२१७ ॥ आसीच प्रदेशघनं तत् संस्थानं तत्र तस्य ॥२८२।। दीर्घ वा हवं वा यत् प्रमाणं भवेत् चरमभवे । ततस्विभागहीना सिद्धानामवगाहना | भणिता ।।२८३॥ त्रीणि शतानि षट्षष्टिर्धनुषस्तृतीयो भागश्च भवति बोद्धव्यः । एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता ॥२८४॥
चतस्रो रत्नयो रनिनिमागोना च बोद्धव्या । एषा खलु सिद्धानां मध्यमाऽवगाहना भणिता ।। २८५ ॥ एका च भवति रनिरष्टावे-IN ४ वांगुलानि साधिकानि । एषा खलु सिद्धानां जघन्यिकाऽवगाहना भणिता ।। २८६ ॥ अवगाहनायां सिद्धा भवत्रिभागेन भवन्ति परि-||
हीनाः । संस्थानमनित्वंस्थं जरामरणविप्रमुक्तानाम् ॥ २८७ ॥ यत्रैकः सिद्धस्तत्रानन्ता भवक्षयविप्रमुक्ताः । अन्योऽन्यसमवगाढाः ॥९४॥ स्पृष्टाः सर्वेऽलोकान्ते ॥ २८८ ।। अशरीरा जीवघना उपयुक्ता दर्शने च ज्ञाने च । साकारत्वमनाकारत्वं च लक्षणमेतत्तु सिद्धानाम् |
ROCROSKCONGRECK
For Personal Private Use Only
Page #190
--------------------------------------------------------------------------
________________
फुसह अणते सिद्धे सवपएसेहिं णियमसो सिद्धो । तेवि असंखिजगुणा देसपएसेहिं जे पुट्ठा ॥२९०॥१२१८॥ केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे। पासंति सवओ खलु केवलदिट्टीअणंताहिं ॥ २९१ ॥ १२१९ ॥ नाणंमि दंसणम्मि य इत्तो एगयरम्मि उवउत्ता । सबस्स केवलिस्सा जुगवं दो नत्थि उवओगा ।। २९२ ।। ॥ १२२० ।। सुरगणसुहं समत्तं सबद्वापिंडियं अणंतगुणं । नवि पावइ मुत्तिसुहं णंताहिं वग्गवग्गूहिं ॥ २९३ ॥ १२२१ ॥ नवि अस्थि माणुसाणं तं सुक्खं नविय सचदेवाणं । जं सिद्धाणं सुक्खं अवाबाहं उवगयाणं ॥ २९४ ॥ १२२२ ॥ सिद्धस्स महो रासी सघद्धापिंडिओ जइ हविजा । णंतगुणवग्गुभइओ सबागासे |न माइज्जा ॥ २९५ ॥१२२३ ॥ जह नाम कोइ मिच्छो नयरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं उवमाए तहिं असंतीए ॥ २९६ ॥ १२२४ ॥ इअ सिद्धाणं सुक्खं अणोवमं नत्थि तस्स ओवम्म । किचि वि
।। २८९ ॥ स्पृशति अनन्तान सिद्धान् सर्वप्रदेशैनियमतः सिद्धः । ये देशप्रदेशैः स्पृष्टास्तेऽप्यसंख्येयगुणाः ।। २९० ॥ केवलज्ञानोपदूयुक्ता जानन्ति सर्वपदार्थगुणभावान् । पश्यन्ति सर्वतः खलु केवलदृष्टिमिरनन्ताभिः ।। २९१ ॥ ज्ञाने दर्शने चानयोरेकतरस्मिन् उप
युक्ताः । सर्वस्य केवलिनो युगपद् द्वौ न स्त उपयोगी ।। २९२ ।। सुरगणसुखं समस्तं सर्वाद्धापिंडितं अनन्तगुणं । नैव प्राप्नोति मुक्ति-| सुखं अनन्तैर्वर्गवर्गः ॥ २९३ ।। नैवास्ति मनुष्याणां तत् सौख्यं नैव च सर्वदेवानां । यत् सिद्धानां सौख्यमव्यायाधत्वमुपगतानाम् | | सिद्धस्य सुखराशिः सर्वाद्धापिण्डितो यदि भवेत् । अनन्तगुणवर्गभक्तः सर्वाकाशे न मायात् ।। २९५ ॥ यथा नाम कश्चिन्म्लेच्छो | नगरगुणान् बहुविधान विजानानः । न शक्नोति परिकथयितुं तत्रासत्यामुपमायाम् ।। २९६ ॥ इति सिद्धानां सौख्यमनुपमं नास्ति
*OSAASASAYSAYANG
KARANG
Jan Education
in
For Personal & Private Use Only
Page #191
--------------------------------------------------------------------------
________________
सिद्धानां सौख्यम्
प्रकीर्णकदा
1 सेसेणित्तो सारिक्समिणं सुणह घुच्छं ॥२९७॥ १२२५ ॥ जह सवकामगुणियं पुरिसो भोनूण भोयणं कोई। ९६९हाइहाविमुको अच्छिज्ज जहा अमियतित्तो ॥ २९८॥१२२६ ॥ इय सबकालतित्ता अउलं निवाणमुवगया|
स्तवादा सिद्धा । सासयमधाबाहं चिटुंति मुही मुहं पत्ता ॥ २९९ ॥१२२७ ॥ सिद्धत्ति य बुद्धत्ति य पारगयत्ति य ॥ १५॥ परंपरगयत्ति । उम्मुफकम्मकषया अजरा अमरा असंगा य ॥ ३००॥ १२२८ ॥ निच्छिन्नसबदुक्खा जाइज
रामरणबंधणविमुक्का । सासयमबापाहं अणुहवंति सुहं सया कालं ॥३०१॥ १२२९ ॥ सुरगणइडिसमग्गा सच
द्वापिंडियं अणंतगुणा । नवि पाव जिणइहिं तेहिंवि वग्गवग्रहिं ॥ ३०२॥ १२३० ॥ भवणवइवाणमंतरPIजोइसवासी विमाणवासी य । सविडीपरियरिया अरहते वंदया हुंति ॥ ३० ॥१२३१ ॥ भवणवइयाणम-|
तरजोइसवासी विमाणवासी य । इसिवालियमयमहिया करिति महिमं जिणवराणं ॥ ३०४ ॥ १२३२॥ तस्यौपम्यं । किंचिद्विशेषेणातः सादृश्यमिदं शृणुत वक्ष्ये ॥ २९७ ॥ यथा सर्वकामगुणितं भोजनं भुक्त्वा कश्चित् पुरुषः । तृषा क्षुधा |विमुक्त आसीत यथाऽमृततृप्तः ॥ २९८ ॥ इति (एवं) सर्वकालतृप्ताः अतुल्यं निर्वाणमुपगताः सिद्धाः । शाश्वतमव्याबाधं सुखिनः
सुखं प्राप्तास्तिष्ठन्ति ।। २९९ ।। सिद्ध इति च बुद्ध इति च पारगत इति च परंपरागत इति । उन्मुक्तकर्म कवचा अजरा अमरा असंदिगाश्च ॥ ३०॥ व्युच्छिन्नसर्वदुःखा जातिजरामरणबन्धनविमुक्ताः। शाश्वतमव्याबाधत्वमनुभवन्ति सदाकालम् ॥ ३०१॥ सुरग
गर्द्धिः समग्रा सर्वाद्धापिंडिता अनन्तगुणा । नैव प्राप्नोति जिनद्धि अनन्तैर्वर्गवगैरपि ॥ ३०२ ॥ भवनपतयो व्यन्तरा ज्योतिष्कवासिनो विमानवासिनश्च । सर्वर्द्धिपरिवृता जिनानां वंदका भवन्ति (वन्दनाय यांति)॥ ३०३ ॥ भवनपतयो व्यन्तरा ज्योतिष्कवासिनो विमा
॥ ९५॥
For Personal Prese
Page #192
--------------------------------------------------------------------------
________________
४ इसिवालियरस भई सुरवस्थयकारयस्स वीरस्सजेहिं सयाधुवंतासवे इंदा पवरकित्ती॥३०५॥१२३३॥ इसिवा०
तेसि सुरासुरगुरू सिद्धा सिद्धिं उवणमंतु ॥ ३०६ ॥१२३४॥ भोमेजवणयराणं जोइसियाणं विमाणवासीणं । देवनिकायाणं (णंदउ) थवो सहस्सं [समत्तो] अपरिसेसो॥३०७॥१२३५॥ देविंदत्ययपदण्णं सस्मत्तं ॥९॥
अथ मरणसमाधिः ॥१०॥ ६ तिहुयणसरीरिवंदं सप्प (संघ) वयणरयणमंगलं नमिउं । समणस्स उत्तमढे मरणविहीसंगहं वुच्छं॥१॥ है॥१२३६ ॥ सुणह सुयसारनिहसं ससमयपरसमयवायनिम्मायं । सीसो समणगुणहूं परिपुच्छइ वायगं कंचि
॥२॥ १२३७ ॥ अभिजाइसत्तविकमसुयसीलविमुत्तिखंतिगुणकलियं । आयारविणयमद्दवविजाचरणागरनवासिनश्च । ऋषिपालितमतमहिताः कुर्वन्ति महिमानं जिनेन्द्राणाम् ॥ ३०४ ॥ ऋषिपालिताय भद्रं वीरस्य सुरवरस्तवकारकाय । येन सदा स्तुतिकारकाः सर्वे इन्द्राः परिकीर्तिताः (प्रवरकीर्तिताः) ॥ ३०५ ।। ऋषिपालिताय भद्रं वीरस्य सुरवरस्य स्तवकारकाय ।13 तेषां सुरासुराणां गुरवः सिद्धाः सिद्धिमुपनयन्तु ॥३०६।। भौमेयव्यन्तराणां ज्योतिष्काणां विमानवासिनां । देवनिकायानां स्तवः [सहसा]] अपरिशेषः समाप्तः ॥ ३०७ ॥ इति देवेन्द्रस्तवः॥
अथ मरणसमाधिः॥ त्रिभुवनशरीरिवन्द्यं सत्प्रवचनरचनामंगलं नत्वा । श्रमणस्योत्तमार्थाय मरणविधिसंग्रहं वक्ष्ये ॥ १॥ शृणुत हा श्रुतसारनिकषं स्वसमयपरसमयवादनिष्णातं । श्रमणगुणाढ्यं कंचित् वाचकं शिष्यः परिपृच्छति ।।२।। अमिजातिसत्त्वविक्रमश्रुतशीलविमु
AACAR
सव
Jan Education r
ational
For Personal Private Use Only
Page #193
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणसमाही
मुदारं ॥३॥१२३८॥ कित्तीगुणगम्भहरं जसखाणिं तवनिहिं सुयसमिद्धं । सीलगुणनाणदंसणचरित्सरय-शिष्यप्रश्नः णागरं धीरं ॥४॥ १२३९ ॥ तिविहं तिकरणसुद्धं मयरहियं दुविहठाण पुणरत्तं (बई)। विणएण कमवि-६ सुद्धं चउस्सिरं वारसावतं ॥५॥१२४० । दुओणयं अहाजायं एवं काऊण तस्स किइकम्मं । भत्तीइ भरियहियओ हरिसवसुभिन्नरोमंचो ॥६॥ १२४१॥ उवएसहेउकुसलं तं पधयणरयणसिरिघरं भणइ । इच्छामि जाणिजे मरणसमाहिं समासेपं ॥७॥१२४२ ॥ अन्भुज्जुयं विहारं इच्छं जिणदेसियं विउपसत्थं । नाउं महापुरिसदेसियं तु अन्भुजुयं मरणं ॥८॥१२४३ ॥ तुभित्थ सामि! सुअजलहिपारगा समणसंघनिजवया । तुझं खु पायमूले सामन्नं उजमिस्सामि ॥९॥१२४४ ॥ सो भरियमहुरजलहरगंभीरसरो
॥१६॥
तिक्षान्तिगुणकलितं । आचारविनयमार्दवविद्याचरणाकरमुदारं ॥ ३ ॥ कीर्तिगुणगर्भधरं यशःखानि तपोनिधि श्रुतसमिद्धं । शीलगुणज्ञानदर्शनचारित्ररत्नाकरं धीरं ॥ ४॥ त्रिविधत्रिकरणशुद्धं मदरहितं द्विविधे स्थाने पुना रक्तं ( रुष्टं) । विनयेन क्रमविशुद्ध चतुश्शिरो द्वादशावर्त ॥ ५॥ द्व्यवनतं यथाजातं एतादृशं कृतिकर्म तस्य कृत्वा । भक्त्या भृतहृदयो हर्षवशोद्भिनरोमाञ्चः॥६॥ उपदेशहेतुकुशलं तं प्रवचनरत्नश्रीगृहिकं भणति । इच्छामि ज्ञातुं समासेन मरणसमाधिं ॥ ७ ॥ अभ्युद्यतं विहारमिच्छामि जिनदेशितं विद्वत्प्रशस्तं । ज्ञातुं महापुरुषदेशितं अभ्युद्यतं मरणं (इच्छामि ) ॥ ८॥ यूयमत्र स्वामिनः श्रुतजलधिपारगाः श्रमणसंघनिर्यामकाः । युष्माकमेव | पादमूले श्रामण्यमुद्यापयिष्यामि ( ० मुद्यस्यामि)॥९॥ स भृतजलधरमधुरगंभीरस्वरो निषण्णो भणति । शृणु इदानीं धर्मवत्सला
l॥९६ ॥
1
Jan Education
10
For Personal Private Use Only
Page #194
--------------------------------------------------------------------------
________________
च. स. १७
Jain Education Intemationa
निसन्नओ भणइ । सुण दाणि धम्मवच्छल ! मरणसमाहिं समासेणं ।। १० ।। १२४५ || सुण जह पच्छिमकाले पच्छिमतित्थयरदेसियमुयारं । पच्छा निच्छियपत्थं उविंति अन्भुज्यं मरणं ॥ ११ ॥। १२४६ ॥ पचलाई स काऊणालोयणं च सुविसुद्धं । दंसणनाणचरिते निस्सल्लो बिहर चिरकालं ।। १२ ।। १२४७ ॥ आउछेयसमती तिमिच्छिए जह विसारओ विज्जो । रोआयंकागहिओ सो निरुयं आउरं कुणइ ।। १३ ।। १२४८ ॥ एवं पवयण सुयसारपारगो सो चरित्तसुद्धीए । पायच्छित्तविहिनू तं अणगारं विसोहेइ ॥। १४ ।। १२४९ ।। भण य तिविहा भणिया सुविहिय! आराहणा जिनिंदेहिं । सम्मत्तम्मि य पढमा नाणचरितेहिं दो अण्णा ।। १५ ।। १२५० ॥ सद्दहगा पत्तियगा रोयगा जे य वीरवयणस्स । सम्मत्तमणुसरंता दंसणआराहगा हुंति ।। १६ ।। १२६९ ॥ संसारसमावण्णे य छविहे मुक्खमस्सिए चेव । एए दुन्निहे जीवे आणाए सदद्दे निचं
मरणसमाधिं समासेन ॥ १० ॥ शृणु यथा पश्चिमकाले पश्चिमतीर्थकरदेशितमुदारम् । पश्चात् निश्चयपथ्यं उपयान्त्यभ्युद्यतं मरणं (तथा वक्ष्ये ) || ११ || प्रत्रज्यादि सर्वं कृत्वाऽऽलोचनां च सुविशुद्धां । दर्शनज्ञानचारित्रेषु निश्शल्यो विहर चिरकालम् ।। १२ ।। समाप्तायुर्वेदचिकित्सायां विशारदश्च यथा वैद्यः । रोगातकागृहीतः स नीरुजमातुरं करोति ॥ १३ ॥ एवं प्रवचनश्रुतसारपारगः स चारित्रशुद्ध्या । प्रायश्चित्तविधिज्ञस्तमनगारं विशोधयति ||१४|| भणति च त्रिविधा भणिता सुविहित ! आराधना जिनेन्द्रः । सम्यक्त्वे च प्रथमा ज्ञानचारित्रयोद्वे अन्ये ||१५|| श्रदधानाः प्रत्यायका रोचका ये च वीरवचनस्य । सम्यक्त्वमनुसरन्तो दर्शने आराधका भवन्ति ||१६|| संसारस
For Personal & Private Use Only
Page #195
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणस
माही
१७॥१२५२॥ धम्माधम्मागासं च पुउगले जीवमथिकायं च । आणाइ सद्दहंता सम्मत्ताराहगा भणियाआराधनाः ॥१८॥१२५३ ॥ अरहंतसिद्धचेइयगुरूसु सुयधम्मसाहुबग्गे य । आयरियउवज्झाए पचयणे सवसंघे य
॥ १९॥१२५४ ॥ एएसु भत्तिजुत्ता पूर्यता अहरहं अणण्णमणा । सम्मत्तमणुसरिन्ता परित्तसंसारिया हुंति H॥ २० ॥१२५५ ॥ सुविहिय ! इमं पइण्णं असद्दहंतेहिं गजीवेहिं । पालमरणाणि तीए मयाई काले अणं
ताई ॥ २१ ॥ १२५६ ॥ एगं पंडियमरणं मरिऊण पुणो यहणि मरणाणि । न मरंति अप्पमत्ता चरित्तमाराहियं जेहिं ॥ २२॥ १२९७ ॥ दुविहम्मि अहक्खाए सुसंवुडा पुवसंगओमुक्का । जे उ चयंति सरीरं पंडियमरणं मयं तेहिं ॥ २३ ॥ १२५८ ॥ एयं पंडियमरणं जे धीरा उवगया उवाएणं । तस्स उवाए उ इमा परिक
॥ ९७॥
मापन्नांश्च पडिधान मोक्षमाश्रितांश्चैव । एतान् द्विविधान् जीवान् आज्ञया श्रद्दधाति नित्यम् ॥ १७ ॥ धर्माधर्माकाशान् च पुद्गलान् जीवास्तिकार्य च । आज्ञया श्रद्दधानाः सम्यक्त्वाराधका भणिताः ॥ १८ ॥ अर्हत्सिद्धचैत्यगुरुपु श्रुतधर्मे साधुवर्गे च । आचार्य उपाध्याये प्रवचने सर्वसंधे च ॥ १९ ॥ एतेषु भक्तियुक्ताः(तान )पूजयन्तः अहरहः अनन्यमनसः । सम्यक्त्वमनुसरन्तः परित्तसंसारिका भवन्ति
॥ २० ॥ सुविहित ! इमां प्रतिज्ञा (इदं प्रकीर्णक) अश्रद्दधानैरनेकजीवैः । बालमरणानि अतीते मृतानि कालेऽनन्तानि ।। २१ । एक GIपंडितमरणं मृत्वा पुनर्वहूनि मरणानि । न म्रियते अप्रमत्ताः चारित्रमाराद्धं यैः ॥ २२ ॥ द्विविधे यथाख्याते सुसंवृताः पूर्वसंगोन्मुक्ताः ।।
ये तु यजन्ति शरीरं पंडितमरणं मृतं तैः ॥२३॥ एतत् पंडितमरणं ये धीरा' उपगता उपायेन । तस्योपाये इमं तु परिकर्मविधिं तु योज
8
॥९७ ॥
For Personal & Private Use Only
Page #196
--------------------------------------------------------------------------
________________
म्मविही उ जुंजीया ॥ २४ ॥ १२५९ ॥ जे कुम्म (केस) संखताडणमारुअजिअगगणपंकयतरूणं । सरिकप्पा सुयकप्पियआहारविहारचिट्ठागा ॥ २५ ॥ १२६०॥ निचं तिदंडविरया तिगुत्तिगुत्ता तिसल्लनिसल्ला। तिविहेण अप्पमत्ता जगजीवदयावरा समणा ॥ २६ ॥१२६१ ॥ पंचमहवयसुत्थिय संपुण्णचरित्त सीलसंजुत्ता। तह तह मया महेसी हवंति आराहगा संमणा ॥२७॥१२६२॥ इकं अप्पाणं जाणिऊण काऊण।
अत्तहिययं च । तो नाणदंसणचरित्ततवमुट्ठिया मुणी हुंति ॥ २८ ॥ १२६३ ॥ परिणामजोगसुद्धा दोसु र +दो दो निरासयं पत्ता । इहलोए परलोए जीवियमरणासए चेव ॥ २९ ॥ १२६४ ॥ संसारबंधणाणि य राग
दोसनियलाणि छित्तूणं । सम्मइंसणमुनिसियसुतिक्खधिइमंडलग्गेणं ॥ ३० ॥ १२६५ ॥ दुप्पणिहिए य पि-IN | येत् ॥ २४ ॥ ये कूर्म (ठेशमुक्ताः ) शंख (वन्निरुपलेपाः) ताडन (सहाः) मारुतं ( वदप्रतिबद्धाः) जीव ( यदप्रतिहतगतयः ) ग-15 गन( यन्निरालम्याः) पंकज(बत्त्यक्तकामभोगाः) तरु( वदानणीयाः) एभिः । सहगाचाराः श्रुतकल्पिताहारविहारचेष्टाकाः ॥२५॥ नित्यं त्रिदण्डविरताः त्रिगुप्तिगुप्तास्त्रिशल्यनिश्शल्याः । त्रिविधेनाप्रमत्ता जगजीवदयापराः श्रमणाः ॥२६।। पंचमहाव्रतमुस्थिताः संपूर्णचारित्रा:शीलसंयुक्ताः । तथा तथा मृता महर्पयो भवन्त्याराधकाः श्रमणाः ॥ २७ ॥ एकमात्मानं ज्ञात्वा कृत्वा चात्महितदं च । ततो ज्ञानदर्शनचारित्रतपःसुस्थिता मुनयो भवन्ति ।। २८॥ शुद्धपरिणामयोगाः द्वयोश्च (कामभोगयोः) द्वे स्पर्शनरसने द्वे चक्षुःश्रोत्रे दान्ते निराश्रयं च | घाणं कृतं । इहलोके च परलोके च जीविते मरणे च (याः) आशंसाः (मीतयश्च ताः त्यक्ताः) ॥२९।। संसारबन्धनानि च रागद्वेपनिगडान् छित्त्वा सम्यग्दर्शनसुनिशितसुतीक्ष्णधृतिमंडलाप्रेण ॥३०॥ दुष्प्रणिधींश्च पिधाय त्रीन त्रिभ्य एवं गौरवेभ्यो विमुक्ताः । कार्य मनो।
SARKARX
For Personal Private Use Only
Page #197
--------------------------------------------------------------------------
________________
आराधकस्वरूपम्
माही
पइण्णय-1 हिऊण तिन्नि तिहिं चेव रवविमुका। कायं मणं च वायं मणवयसा कायसा चेव ॥ ३१॥ १२६३ ॥ तव- दसए १० परसुणा य छित्तूण तिणि उजुखंतिविहियनिसिएणं । दुग्गइमग्गा नरिएण मणवयसाकायए दंडे ॥ ३२॥ मरणस-६॥१२६७॥ तं नाऊण कसाए चउरो पंचहि य पंच हन्तुणं । पंचासचे उदिपणे पंचहि य महत्वयगुणेहिं ॥३३॥
॥ १२६८॥ छज्जीवनिकाए रक्खिऊण छलदोसवजिया जइणो। तिगलेसापरिहीणा पच्छिमलेसातिगजुआ
य॥ ३४ ॥१२६९ ॥ एक्कगद्गतिगचउपणसत्तट्टगनवदसगठाणेसुं। असुहेसु विप्पहीणा सुभेसु सय संठिया । ॥९८॥
Kजे उ ॥ ३५ ॥ १२७० ॥ वेयणवेयावचे इरियट्टाए य संजमट्ठाए । तह पाणवत्तियाए छटुं पुण धम्मचिंताए F॥३६॥ १२७१ ॥ छसु ठाणेसु इमेसु य अण्णयरे कारणे समुप्पण्णे । कडजोगी आहारं करंति जयणानि-5 |मित्तं तु ॥ ३७॥ १२७२ ॥ जोएसु किलायंती सरीरसंकप्पचेट्टमचयंता । अविकप्पऽवजभीरू उविंति अन्भुवाचं च मनोवचनकायगुप्तिभिरेव निरन्ध्यात् ।। ३१ ।। तपःपरशुना च छित्त्वा त्रीन् दुर्गतिमार्गान् ऋजुक्षान्तिविहिततैक्ष्ण्येन । पौरुपेण मनोवचःकायान् दण्डान् ॥ ३२ ॥ तत् ज्ञात्वा कपायांश्चतुरः पंचमिश्च पंच हत्वा । पंचाश्रवानुदीर्णान पंचभिश्च महावतगुणैः ॥ ३३ ॥ | पड्जीवनिकायान् रक्षयित्वा दोपपटवर्जिता यतयः । त्रिकलेश्यापरिहीणाः पश्चिमलेश्यात्रिकयुताश्च ।। ३४ ॥ एकद्वित्रिचतु:पंचसप्ताष्टनवदशस्थानेभ्यः अशुभेभ्यो विप्रहीणाः शुभेषु च सदा संस्थिता ये तु ॥ ३५ ॥ वेदनोपशमाय वैयावृत्याय र्यार्थाय च संयमार्थाय । तथा प्राणप्रत्ययाय पठं पुनर्धर्मचिन्तायै ।। ३६ ।। पदसु कारणेप्वेषु चान्यतरस्मिन् कारणे समुत्पन्ने । कृतयोगिन आहारं कुर्वन्ति | | यतनानिमित्तं तु ॥ ३७ ॥ योगेषु काम्यत्सु शरीरसंकल्पचेष्टामशक्नुवन्तः । अविकल्पा अवद्यमीरव उपयान्त्यभ्युद्यतं मरणं ॥ ३८॥
॥९८॥
Page #198
--------------------------------------------------------------------------
________________
जयं मरणं ॥ ३८॥ १२७३ ॥ आयंके उवसग्गे तितिक्खयाबंभचेरगुत्तीसु । पाणिदयातवहे सरीरपरिहार बुच्छेओ॥३९॥ १२७४ । पडिमासु सीहनिक्कीलियासु घोरे अभिग्गहाईसु । छच्चिय अम्भितरए बज्झे य तवे समणुरत्ता ॥४०॥ १२७५ ।। अविकलसीलायारा पडिवन्ना जे उ उत्तम अह । पुबिल्लाण इमाण य भणिया आराहणा चेव ॥४१॥ १२७६ ।। जह पुबडुअगमणो करणविहीणोऽवि सागरे पोओ । तीरासन्नं पावइ रहिओऽवि अवल्लगाईहिं ॥ ४२ ॥ १२७७ ॥ तह सुकरणो महेसी तिकरण आराहओ धुवं होइ । अरु लहइ उत्तमट्टं तं अइलाभत्तणं जाण ॥ ४३ ॥१२७८ ॥ एस समासो भणिओ परिणामवसेण सुविहियजणस्स । इत्तो जह करणिजं पंडियमरणं तहा सुणह ॥ ४४ ॥१२७९ ॥ फासेहिंति चरित्तं सवं सुहसीलयं पजहिऊणं । घोरं परीसहच अहियासिंतो घिइबलेणं ॥४५॥ १२८०॥ सद्दे रूवे गंधे रसे य फासे य निग्घिआतंक उपसर्गः तितिक्षाब्रह्मचर्यगुप्तिषु । प्राणिदयाहेतोः तपोहेतोः शरीरपरिहाराय व्युच्छेदः ॥३९॥ प्रतिमासु च सिंहनिःक्रीडितादिपु घोरा-14 | मिमहादिषु । पदमु चैवाभ्यन्तरेषु बाह्येषु च (द्वादशधा) तपसि समनुरक्ताः ॥४०॥ अविकलशीलाचाराः प्रतिपन्ना ये तूत्तममर्थम् । पूर्वेपामेषां च भणिता आराधनैव ॥ ४१ ॥ यथा पूर्वमुद्रूतगमनः करणविहीनोऽपि सागरे पोतः । तीरासन्नं प्राप्नोति रहितोऽप्यवल्लकादिभिः ॥४२॥ तथा सुकरणो महर्षिः त्रिकरण आराधको ध्रुवं भवति । असौ लभते उत्तममर्थ तद् अति लाभवत्त्वं जानीहि ॥४३॥ एप समासो भणितः परिणामवशेन सुविहितजनस्य । इतो यथा करणीयं पंडितमरणं तथा शृणुत ॥४४॥ स्प्रक्ष्यति चारित्रं सर्व सुखशीलत्वं ग्रहाय ।। | घोरां परिषहचमूमध्यासीनो धृतिबलेन ॥४५॥ शब्द रूपे गन्धे रसे च स्पर्शे च निघृणतया धृत्या । सर्वान् कपायान निहन्तुं सदा परमो,
Oy
For Ponal Prva
Jan Education
www.jamelibrary.org
and
Page #199
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणस
माही
॥९९॥
CANCLACESAKACANCE
णधिईए । सवेसु कसाएमु य निहंतु परमो सया होहि ॥ ४६॥१२८१॥ चइऊण कसाए इंदिए य सचे य Iआराधकागारवे हेतुं । तो मलियरागदोसो करेह आराहणासुद्धिं ॥४७॥ १२८२॥ दसणनाणचरित्ते पञ्चज्जाईसु नाराधक जो य अड्यारो । तं सवं आलोयहि निरवसेसं पणिहियप्पा ॥४८॥ १२८३ ॥ जह कंटएण विद्धो सवंगे वेय- स्वरूपम् णदिओ होइ । तह चेव उद्वियंमि उ निसल्लो निवओ होइ ॥ ४९ ॥ १२८४ ॥ एवमणुद्धियदोसो माइलो तेण दुक्खिओ होइ । सो चेव चत्तदोसो सुविसुद्धो निवओ होइ ॥५०॥ १२८५ ॥रागहोसाभिहया ससलमरणं मरंति जे मूढा। ते दुक्खसल्लवहुला भमंति संसारकतारे ॥५१॥ १२८६॥ जे पुण तिगारवजढा निस्सल्ला दंसणे चरित्ते य । विहरंति मुक्कसंगा खवंति ते सबदुक्खाई॥५२॥१२८७ ॥ सुचिरमवि संकि-| लिटुं विहरितं झाणसंवरविहीणं । नाणी संवरजुत्तो जिणइ अहोरत्तमित्तेणं ॥५३ ॥ १२८८ ॥ जं निजरेइ8 | भव ॥ ४६ ॥ त्यक्त्वा कपायान् इन्द्रियाणि च सर्वाणि च गौरवाणि ह्त्वा । ततो मर्दितरागद्वेपः कुरुष्वाराधनाशुद्धि ।। ४७॥ दर्श-16 | नज्ञानचारित्रेषु प्रत्रज्यादिपु यश्चातिचारः । तं सर्व आलोचय निरवशेष प्रणिहितात्मा ॥ ४८ ॥ यथा कण्टकेन विद्धः सर्वेष्वंगेपु वेदना| ऽदितो भवति । तथैव उद्धृते निइशल्यो निर्वृतो (निर्वातः) भवति ॥४९॥ एवमनुद्धृतदोषो मायावी तेन दुःखितो भवति । स एव त्यक्तदोपः
सुविशुद्धो निर्वृतो (निर्वातः) भवति ॥५०॥ रागद्वेपाभिहताः सशल्यं मरणं म्रियन्ते ये मूढाः । ते दुःखिनो बहुशल्या भ्राम्यन्ति संसारकान्तारे ।।। ५१ ॥ ये पुनस्त्रिगौरवरहिता निश्शल्या दर्शने चारित्रे च । विहरन्ति मुक्तसंगाः क्षपयन्ति तानि सर्वदुःखानि ।। ५२ ॥ सुचिरमपि ॥९९ ॥ संक्लिष्टं विद्दनं ध्यानसंवरविहीनं । ज्ञानी संवरयुक्तो जयति अहोरात्रमात्रेण ॥५३॥ यद् निर्जरयति कर्म असंवृतः सुबहुनाऽपि कालेन ।
SAMASSANSAROKAR
www.janelibrary.org
For Personal Private Use Only
Page #200
--------------------------------------------------------------------------
________________
SANGALOCACANCCOCCACK
कम्मं असंवुडो सुबहुणाऽवि कालेणं । तं संवुडो तिगुत्तो खवेइ ऊसासमित्तेणं ॥५४॥ १२८९ ॥ सुबहुस्सु
यावि संता जे मूढा सीलसंजमगुणेहिं । न करंति भावसुद्धिं ते दुक्खनिभेलणा हुंति ॥५५॥ १२९० ॥ जे| ६ पुण सुयसंपन्ना चरित्तदोसेहिं नोवलिप्पंति । ते सुविसुद्धचरित्ता करंति दुवखक्खयं साहू ॥५६॥१२९१॥3 | पुबमकारियजोगो समाहिकामोऽवि मरणकालम्मि । न भवइ परीसहसहो विसयसुहपराइओ जीवो॥५७॥ ॥ १२९२ ॥ तं एवं जाणतो महंतरं लाहगं सुविहिए । दसणचरित्तसुद्धीइ निस्सल्लो विहर तं धीर!॥८॥ ॥ १२९३ ॥ इत्थ पुण भावणाओ पंच इमा हुंति संकिलिट्ठाओ। आराहिंत सुविहिया जा निचं वजणिजाओ ॥ ५९॥ १२९४ ॥ कंदप्पा देवकिविस अभिओगा आसुरी य संमोहा । एयाउ संकिलिट्टा असंकिलिट्टा हवइ छट्ठा ॥ ६०॥ १२९५ ॥ कंदप्प कोकुयाइय दवसीलो निचहासणकहाओ। विम्हावितो उ परं2 तन् संवृतत्रिगुप्तः क्षपयत्युच्वासमात्रेण ॥ ५४ ।। सुबहुचता अपि सन्तो ये मूढाः शीलसंयमगुणेषु । न कुर्वन्ति भावशुद्धिं ते दुःखभा-15 गिनो (गृहाणि) भवन्ति ॥५५॥ ये पुनः श्रुतसंपन्नाश्चारित्रदोषैर्नोपलप्यन्ते । ते सुविशुद्धचारित्राः कुर्वन्ति दुःखक्षयं साधवः ।। ५६॥ पूर्व|मकृतयोगः समाधातुकामोऽपि मरणकाले । न भवति परीपहसहो विषयसुखपराजितो जीवः ।। ५७ ॥ तदेवं जानानो महत्तर लाभं | | सुविहितेषु । दर्शनचारित्रशुद्धया निश्शल्यो विहर त्वं धीर! ।। ५८ ॥ अत्र पुनर्भावनाः पञ्चेमा भवन्ति संष्ठिष्टाः । आराधकः सुविहिताः! या नित्यं वर्जनीयाः ॥ ५९॥ कान्दी देवकिल्बिषी आभियोगी आसुरी च समिोही । एताः संकृिष्टा असंकिष्टा भवति पष्टी ।। ६० ।। कन्दर्पचेष्टावान कोकुचिकः द्रवशीलो नित्यहासनकथाकश्च । विस्मापयन् परं तु कान्दी भावनां करोति ।। ६१ ॥
M.
Jan Education
For Personal Private Use Only
Page #201
--------------------------------------------------------------------------
________________
संकिपमा ववर्जनम्
पइण्णयदसए १० मरणसमाही
॥१०॥
कंदप्पं भावणं कुणइ ॥ ६१ ॥ १२९६ ॥ नाणस्स केवलीणं धम्मायरियस्स संघसाह्नणं । माई अवण्णवाई| किविसियं भावणं कुणइ ।। ६२॥ १२९७ ॥ मंताभिओगं कोउग भूईकम्मं च जो जणे कुणइ । सायरसइड्डिहेउं अभिओगं भावणं कुणइ ॥ ६३ ॥ १२९८ ॥ अणुबद्धरोसवुग्गहसंपत्त तहा निमित्तपडिसेवी । एएहिं कारणेहिं आसुरियं भावणं कुणइ ॥ ६४ ॥ १२९९ ॥ उम्मग्गदेसणा नाण(मग्ग)दसणा मग्गविप्पणासो अ। मोहेण मोहयंतसि भावणं जाण सम्मोहं ॥६५॥ १३०० ॥ एयाउ पंच वजिय इणमो छट्ठीइ विहर तं धीर। पंचसमिओ तिगुत्तो निस्संगो सवसंगेहिं ॥ ६६ ॥१३०१॥ एयाए भावणाए विहर विसुद्धाइ दीहकालम्मि । काऊण अंत सुद्धिं दंसणनाणे चरित्ते य ॥ ६७ ॥१३०२॥ पंचविहं जे सुद्धिं पंचविहविवेगसंजुयमकाउं । इह उवणमंति मरणं ते उ समाहिं न पाविति ॥ ६८॥ १३०३ ॥ पंचविहं जे सुद्धि पत्ता निखिज्ञानस्य केवलिनां धर्माचार्यस्य संघस्य साधूनां च । मायी अवर्णवादी किस्विषिकी भावनां करोति ॥६२।। मंत्राभियोगौ कौतुकं भूतिकर्म च यो जनेषु करोति । सातरसचिहेतोराभियोगी भावनां करोति ॥६३॥ अनुबद्धरोपब्युद्बहसंप्राप्तास्तथा निमित्तप्रतिसेविनः । एतैः (एव) कारणैरासुरी भावनां करोति ॥६४॥ उन्मार्गदेशना ज्ञान(मार्ग)दूषणं मार्गविप्रणाशश्च (तान् कुर्वति)। मोहेन च मोहयति भावनां जानीहि संमोहीम् | ॥६५।। एताः पंच बर्जयित्वा अनया पष्टथा विहर त्वं धीर! । पञ्चसमितस्त्रिगुप्तो निस्संग: सर्वसंगैः॥६६॥ एतया भावनया विशुद्धया दीर्घकालं विहर । कृत्वा अन्त्ये शुद्धिं दर्शनज्ञानचारित्रेषु च ।। ६७ ॥ पंचविधां ये शुद्धिं पंचविधविवेकसंयुतामकृत्वा । इहोपगच्छन्ति | मरणं ते समाधि न प्राप्नुवन्ति ।। ६८ ॥ पंचविधां ये शुद्धि प्राप्ता निखिलेषु निश्चयमतिकाः। पञ्चविधं च विवेकं ते एव समाधि परं
CAKACACANCAKACANCAKACC
॥१००
Page #202
--------------------------------------------------------------------------
________________
लेण निच्छियमईया | पंचविहं च विवेगं ते हु समाहिं परं पत्ता ।। ६९ ।। १३०४ ।। लहिणं संसारे सुदुलहं कहवि माणुसं जम्मं । न लहंति मरणदुलहं जीवा धम्मं जिणक्वायं ।। ७० ।। १३०५ ॥ किच्छाहि पाविय म्मिवि सामण्णे कम्मसत्तिओसन्ना । सीयंति सायदुलहा पंकोसन्नो जहा नागो ॥ ७१ ॥। १३०६ ॥ जह कागणीइ हेडं मणिरयणाणं तु हारए कोडिं । तह सिद्धसुहपरुक्खा अबुहा सजति कामेसुं ।। ७२ ।। १३०७ ।। चोरो रक्खसपहओ अत्थत्थी हणइ पंधियं मूढो । इय लिंगी मुहरक्खसपहओ बिसयाउरो धम्मं ॥ ७३ ॥ ॥१३०८ ॥ तेसुवि अलद्धपसरा अवियण्हा दुक्खिया गयमईया । समुविति मरणकाले पगामभयभैरवं नरयं ॥ ७४ ॥। १३०९ ॥ धम्मो न कओ साहू न जेमिओ न य नियंसियं सहं । इहि परं परासुत्ति य नेव य पत्ताई सुक्खाई ॥ ७५ ॥ १३१० ॥ साहूणं नोवकयं परलोयच्छेय संजमोन कओ । दुहओऽवि तओ विह
प्राप्ताः ।। ६९ ।। लब्ध्वा संसारे सुदुर्लभं कथमपि मानुषं जन्म । न लभंते मरणे दुर्लभं जीवा धर्मं जिनाख्यातं ।। ७० ।। कप्रैः प्राप्तेऽपि श्रामण्ये कर्मशक्त्यवसन्नाः । सीदन्ति दुर्लभसाताः पंकावसन्नो यथा नाग: ।। ७१ ।। यथा काकिण्या हेतोर्मणिरन्नानां तु हारयेत् कोटीं । तथा परोक्षसिद्धसौख्याः सज्यन्तेऽबुधाः कामेषु ।। ७२ ।। चौरो राक्षसप्रहतोऽर्थार्थी पांच मूढो हन्ति । इति लिंगी सुखराक्षसप्र हतो विषयातुरो धर्म || ७३ ॥ तेष्वपि अलब्धप्रसराः अवितृष्णा दुःखिता गतमतिकाः । समुपयान्ति मरणकाला ( परं ) प्रकामभय भैरवं नरकं ॥ ७४ ॥ धर्मो न कृतः साधुर्न जिमितः न च ऋक्ष्णं निवसितं । इदानीं परं परासुरिति च नैव च प्राप्तानि सौख्यानि ॥ ७५ ॥ साधुभ्यो
For Personal & Private Use Only
Page #203
--------------------------------------------------------------------------
________________
ति
पइण्णयदसए १० मरणसमाही
परिकर्मणा आलोचनादीनि द्वाराणि
ॐॐॐॐ450%
लो अह जम्मो धम्मरुकखाणं ॥७॥ १:११॥ दिक्खं मइले :णा मोहमहावत्तसागराभिहया । तस्स अपडिक्कमंता मरंति ते बालनरणाई ।। ७७ ॥ १३१२॥ इय अवि गोहपउत्ता मोहं मोचूण गुरुसगासम्मि आलोइय निस्सल्ला मरि आगहगा तेऽथि ।। ७८ ॥ १३१॥ विसेसो भण्णइ छलणा अवि नाम हुन्ज जिणकप्पो । किं पुण इयरमुणीणं तेन विही देसिओ इणमो ७९ ॥ १३१४ ॥ अप्पविहीणा जाहे धीरा सुयसारझरियपरमत्था । ते आयरिय विदिन्नं उविति अन्भुज मरणं ॥ ८०॥ १३१५॥ आलोयणाइ १|| संलहणाइ २ खमणाइ ३ काट ४ उस्मरगे। उग्गासे संधारे निसग्ग ८ वेरग्ग ९ मुक्खाए १०॥८॥ । १३१६॥ झाणविसेसो ११ लेसा १२ सम्मत्तं १: पायगमण १४ चेव । चउदसओ एस विही पढमो मरणंमि नायवो ॥ ८२ ॥ १:१७॥ विणओवयार माणस्स भंणा पूयणा गुरुजणस्स । तित्थ्यराण य |नोपकृतं परलोकन्छेकः संयमश्च न कृतः । द्विवनोऽपि ततो विफलगिदं जन्म धर्मरूक्षाणां ॥ ७६॥ दीना मलिनयन्तो| मोहमहावर्तसागरानिहताः । तस्माइप्रतिक्रान्दलो नियन्ने ते दालमरणानि ॥७॥ एवमपि मोहमयुक्ता मोहं मुक्त्वा गुरुसकाशे । आलोच्य निश्शल्या मर्तु (प्रत्यलाः ) आराधान्तेऽपि । ७८ ! अन विशेषो मण्यते छलनमपि नाम भवेन् जिनकल्पे । किं पुनरितरमुनीनां ? तेन विधिदर्शितोऽयम् ।। ७९ ॥ यदः (योगा) रमविहीनाम्नदा धीराः स्मृतथुनसागरपरमार्थाः । ते आचार्यविदत्तं मरणमभयुद्यतमुपयान्ति ।। ८० ।। आलोचना संलेखन क्षामता काल उत्सर्गः । अयमशः संस्तारकः निसर्गों वैराग्यं मोक्षः ।। ८१ ॥ ध्यान-1 विशेषो लेश्या सम्यक्त्वं पादपोपगमनं चैव : चनुक एप विधिः प्रथम गारणे ज्ञातव्यः ।। ८२ ।। विनय उपचारो मानस्य भंगः।
॥१०१॥
Page #204
--------------------------------------------------------------------------
________________
आणा सुयधम्माऽऽराहणाऽकिरिया ।। ८३ ।। १३१८ || छत्तीमाठाणेसु य जे पवयणसारझरियपरमत्था । तेसिं पासे सोही पन्नत्ता धीरपुरिमेहिं ॥ ८४ ॥ १३१९ ॥ यकायक १२ बारसगं तह अकष्प १३ गिहिभाणं १४ । पलियंक १५ गिहिनिसिज्ञा १६ ससोभ १७ पलिजण सिणणं १८ ॥ ८५ ।। १३२० ।। आयारवं च १ उवधारवं च २ ववहारविद्दिविद्दिन्नृय । उद्दीलगाय धीरा परूवणाए विहिष्णू या ३ ।। ८६ ।। १३२१ ।। तह य अवायविहिन्नू ४ निजवगा ५ जिणमयम्मि गहियत्था । अपरिस्साई ७य तहा विस्मासरहस्स निच्छिड्डा ८ ॥ ८७ ॥ १३२२ ।। पढमं अट्ठारमगं अह य ठाणाणि एव भणियाणि । इत्तो दस ठाणाणि य जेसु उवद्वावणा भणिया ॥ ८८ ॥ १३२३ || अणवट्टतिगं पारंचिगं च निगमेय छहि गिट्टीभृया ३ । जाणंनि जे उ एए सुअरयणकरंडगा सूरी ।। ८९ ।। १३२४ ॥ सम्म हंसणचत्तं जे य वियागंति आगमविहिन 9 | जाणंति चरि पूजना गुरुजनस्य । तीर्थकराणां च आज्ञा वक्रिया ॥ ८३ ॥ पत्रिंशति स्थानेषु च ये स्मृतप्रवचनसारपरमार्थाः । तेषां पार्श्वे शुद्धिः प्रज्ञता धीरपुरुषैः ॥ ८४ ॥ व्रतपापा तथा अकल्यं गृहिभाजनं । पल्यंको गृहिनिया शोभत्वं परिमार्जनं स्नानं ।। ८५ ।। आचारवन्तः उपधारणावन्तञ्च व्यवहारविधिविधिज्ञान । अपनीङका धीराः प्ररूपणाया विधिज्ञान ॥ ८६ ॥ तथा चापायविधिज्ञा नियमका जिनमते गृहीतायाः । अपरिभाविन तथा विश्वासरहस्यनिविछद्राः ॥ ८७ ॥ प्रथममप्राशके अष्ट च स्थानानि एवं भणिनि । इतो दश स्थानानि च येषूपस्थापना भणिता ।। ८८ ।। अनवस्थाप्यत्रिकं पाराचिकत्रिकं चैतानि पतिर्गृहीभूताः । जानन्ति ये त्वेतान् श्रुतरनकरण्डकाः सूरयः ।। ८९ ।। व्यक्तसम्यग्दर्शनान् याँश्च विजानन्ति आगमविधिज्ञाः । जानन्ति चारि
For Personal & Private Use Only
Page #205
--------------------------------------------------------------------------
________________
सरिगुणाः
पइण्णयदसए १० मरणस
ताओ अनिग्गयं अपरिसेसाओ ८॥९० ॥१३२५ ॥ जो आरंभे वइ चिअत्तकिचो अणणुतावीय सोगो दय भवे दसमो १० जेसूबट्टावणा भणिया ॥ ९१ ॥ १३२६॥ एएसु विहिविहण्णू छत्तीसाठाणएसु जे सूरी। ते
पवयणसुहकेऊ छत्तीसगुणत्ति नायवो ॥१२॥ १३२७ ॥ तेसिं मेरुमहोयहिमेयणिससिसूरसरिसकप्पाणं । माही पायमूले य विसोही करणिज्जा सुविहियजणेणं ॥ ९३॥१३२८॥ काइयवाइयमाणसियसेवणं दुप्पओगसंभूयं ।
जो अइयारो कोई तं आलोए अगृहितो॥९४ ॥ १३२९ ॥ अमुगंमि इउ काले अमुगत्थे अमुगगामभावेणं । ॥१०२॥
जं जह निसेवियं खलु जेण य सवं तहाऽऽलोए ॥ ९५ ॥ १३३० ॥ मिच्छादसणसल्लं मायासल्लं नियाणसल्लं च । तं संखेवा दुविहं दवे भावे य बोद्धधं ॥ ९६ ॥ १३३१ ॥ वि(ति)विहं तु भावसल्लं दंसणनाणे चरित्तजोगे य । सचित्ताचित्तेऽविय मीसए यावि दमि ॥ ९७ ॥ १३३२ ॥ सुहुमंपि भावसलं अणुद्धरित्ता उ जो वात् निर्गतं चापरिशेषात् ॥ ९० ॥ य आरंभे वर्त्तते त्यक्तकार्योऽननुतापी च । शोक(भोग)श्च भवेदशमो येपूपस्थापना भणिता ।। ९१ ॥ | एतेषु विधिविधानज्ञाः पट्विंशति स्थानेषु ये सूरयः । ते प्रवचनशुभकेतवः पत्रिंशद्गुणा इति ज्ञातव्याः ।। ९२ ॥ तेषां मेरुमहोदधिमेदिनीशशिसूर्यसदृकल्पानां । पादमूले च विशोधिः करणीयः सुविहितजनेन ।। ९३ ॥ कायिकवाचिकमानसिकसेवनं दुष्प्रयोगसंभूतं ।। (तद्रूपो) योऽतिचारः कश्चित् तमालोचयेद् अगृहयन् ।। ९४ । अतः अमुकस्मिन् काले अमुकार्थे अमुक ग्रामभावेन । यद्यथा निपे
वितं येन च सर्व तथैवालोचयेत् ॥ ९५ ॥ मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं च । तन् (शल्यं ) संक्षेपात् द्विविधं द्रव्ये भावे | दाच बोद्धव्यं ॥९६॥ वि(त्रिविधं तु भावशल्यं दर्शने ज्ञाने चारित्रयोगे च । सचित्ताचित्तयोरपि च मिश्रे चापि द्रव्ये ।। ९७ ॥ सूक्ष्ममपि
॥१०२॥
Jan Education
For Personal Private Use Only
in
Page #206
--------------------------------------------------------------------------
________________
कुणइ कालं । लज्जाय गारवेण य नहु सो आराहओ भणिओ॥९८ ॥ १३३३ ॥ तिविहंपि भावसल्लं समुदरित्ता उ जो कुणइ कालं । पञ्चज्जाई सम्मं स होइ आराहओ मरणे ॥ ९९ ॥ १३३४ ॥ तम्हा सुत्तरमूलं अविकूलमविदुयं अणुविग्गो । निम्मोहियमणिगूढं सम्म आलोअए सवं ॥ १००॥ १३३५ ॥ जह बालो जंपतो कज्जमकज्जं च उज्जु भणइ । तं तह आलोएन्जा मायामयविप्पमुक्को य ॥१०१॥ १३३६ ।। कयपावो. ऽवि मणूसो आलोइय निंदिर गुरुसगासे । होइ अइरेगलहुओ ओहरियभरोध भारवहो ॥ १०२॥ १३३७ ।। लज्जाइ गारवेण य जे नालोयंति गुरुसगासम्मि । धंतंपि सुयसमिद्धा न हु ते आराहगा हुंति ॥१०॥१३३८।। |जह सुकुसलोऽवि विज्जो अन्नस्स कहेइ अत्तणो वाहिं । तं तह आलोयचं सुद्रुवि ववहारकुसलेणं ॥१०४ ॥ ॥ १३३९ ॥ जं पुचं तं पुवं जहाणुपुत्विं जहम सबं । आलोइज सुविहिओ कमकालविहिं अभिदंतो भावशल्यमनुदृत्य तु यः कुर्यात् कालं । लज्जया गौरवेण च नैव स आराधको भणितः ।। ९८ ॥ त्रिविधमपि भावशल्यं समुद्धृत्य तु यः करोति कालं । प्रव्रज्यादौ सम्यक् स भवति आराधको मरणे ॥ ९९ ॥ तस्मात् सोत्तरमूलं अविकूलं अविद्रुतमनुद्विग्नः । निमोहितं अनिगूहितं सम्यक् आलोचयेत् सर्व ।। १०० ॥ यथा बालो जल्पन कार्यमकार्य च ऋजुकं भणति । तत् तथा आलोचयेत् मायामद| विप्रमुक्तश्च ॥ १०१ ॥ कृतपापोऽपि मनुष्य आलोच्य निन्दवित्वा गुरुसकाशे । उत्तारितभर इव भारवाहो भवत्यतिरेकलघुतरः ॥१०२॥
लज्जया गौरवेण च ये नालोचयंति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव ते आराधका भवन्ति ।। १०३ ।। यथा सुकुशलोऽपि वैद्यः च. स. १८131अन्यस्मै कथयति आत्मनो व्याधि । तत् तथाऽऽलोचयितव्यं मुष्ठपि व्यवहारकुशलेन ॥१०४।। यत पूर्व तन पूर्व यथानुपूर्षि यथाक्रमं सर्व ।
SAMACHARSAAT
Jan Education
www.jamelibrary.org
For Permonal Private Use Only
main
Page #207
--------------------------------------------------------------------------
________________
पइण्णय
दसए १०
मरणस
माही
॥ १०३ ॥
Jain Education Intemati
॥१०५॥१३४०॥ अन्तंपरजोगेहि य एवं समुवट्ठिए पओगेहिं । अमुगेहि य अमुगेहि य अमुयगसंठाणकरणेहिं ॥ १०६ ॥ १३४१ ॥ वण्णेहि य गंधेहि य सद्दफरिसरसरूवगंधेहिं । (सद्देहि य रसफरिसठाणेहिं) पडि सेवणा कया पज्जवेहिं कया जेहि य जहिं च ॥ १०७॥१३४२॥ जो जोगओ अपरिणामओ अ दंसणचरित्त अइयारो । छट्टाण बाहिरो वा छट्टाणभंतरो वावि ॥ १०८ ॥ १३४३|| तं उज्जुभावपरिणउ रागं दोसं च पयणु काकणं । तिविहेण उद्धरिला गुरुपामूले अगूहिंतो ॥ १०९ ॥ १३४४ ॥ नवि तं सत्थं च विसं च दुप्पउत्तु कुणइ वेयालो । जंतंव दुष्पउत्तं सप्पुव पमाइणो कुद्धो ॥ ११० ॥ १३४५ ॥ जं कुणइ भावसलं अणुद्धियं उत्तमट्टकालम्मि | दुल्लहबोहीयत्तं अनंतसंसारियत्तं च ॥ १११ ॥ १३४६ || तो उद्धरंति गारवर हिया मूलं पुणभ वलयाणं । मिच्छादंसणसलं मायासलं नियाणं च ॥ ११२ ॥ १३४७ ॥ रागेण व दोसेण व भएण हासेण आलोचयेत् सुविहितः क्रमकालविधीन् अभिन्दानः ॥ १०५ || आत्मपरयोगाभ्यां चैवं प्रयोगः समुपस्थिते । अमुकैरमुकैश्च अमुकैः संस्थानकरणैः ।। १०६ ।। वर्णैश्च गन्धैश्च शब्दस्पर्शरसरूपगन्धैः शब्दैश्च रसस्पर्शस्थानैः) । प्रतिसेवना कृता या पर्यवैः कृता यैर्यत्र च ॥१०७॥ यो योगतोऽपरिणामतश्च दर्शनचारित्रातिचारः । पदस्थान्या वाह्यो वा षट्स्थान्या अभ्यन्तरो वापि ॥ १०८ ॥ तदृजुभावपरिणतो रागं द्वेषं च प्रतनुकौ कृत्वा । त्रिविधेनोद्धरेत् गुरुपादमूले अगूहयन् ॥ १०९ ॥ नैव तत् शस्त्रं च विपं च दुष्प्रयुक्तो वा करोति वैतालः । यत्रं वा दुष्प्रयुक्तं सर्पो वा प्रमादिनः क्रुद्धः ॥ ११० ॥ यत् करोति भावशल्यमनुद्धृतमुत्तमार्थकाले । दुर्लभवोधिकत्वं अनन्तसंसारिकत्वं च ॥ १११ ॥ तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदानं च ॥ ११२ ॥ रागेण वा द्वेषेण वा
For Personal & Private Use Only
शल्योद्धारः
॥ १०३ ॥
Page #208
--------------------------------------------------------------------------
________________
तह पमाएणं । रोगेणायंकेण व वत्तीइ पराभिओगेणं ॥ ११३ ॥ १३४८ ॥ गिहिविज्जापडिएण व सपक्खप रधम्मिओवसग्गेणं । तिरियंजोणिगएण व दिवमणूसोवसग्गेणं ॥ ११४ ॥ १३४९ ॥ उवहीर व नियडीह व तह सावयपेल्लिएण व परेणं । अप्पाण भएण कर्यं परस्स छंदाणुवत्तीए ॥। ११५ ।। १३५० ॥ सहसक्कारमणाभोगओ अ जं पवयणाहिगारेणं । सन्निकरणे विसोही पुण्णागारो य पण्णत्ता ॥ ११६ ॥ १३५१ ॥ उज्जुअमालोइत्ता इत्तो अकरणपरिणाम जोगपरिसुद्धो । सो पयणुइ पइकम्मं सुग्गइमग्गं अभिमुइ ॥ ११७ ॥ ॥ १३५२ ॥ उवहीनियडिपट्टो सोहिं जो कुणइ सोगईकामो । माई पलिकुचतो करेइ बुंदुछियं मूढो ॥ ११८ ॥ ।। १३५३ || आलोयणाइदोसे दस दोग्गइवंधणे परिहरंतो । तम्हा आलोइजा मायं मुत्तूण निस्सेसं ॥ ११९ ॥ ॥ १३५४ ॥ जे में जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । ते तह आलोएमी उबडिओ सबभावेणं ॥ १२० ॥ भयेन हास्येन तथा प्रमादेन । रोगेणातंकेन वा वृत्त्या पराभियोगेन । ११३ ।। गृहिविद्यापतितेन वा स्वपक्षपरधार्मिकोपसर्गेन । तिर्यग्योनिसंबंधिना वा दिव्यमनुष्योपसर्गेन ॥ ११४ ॥ उपधिना वा निकृत्या वा तथा श्वापदप्रेरितेन वा परेण । आत्मनो भयेन कृतं परस्य छन्दोऽनुवृत्त्या ।। ११५ ॥ सहसाकारात् अनाभोगतश्च यञ्च प्रवचनाधिकारेण । संज्ञीकरणं विशुद्धिः पूर्णाकारश्च प्रज्ञप्ताः (पर्यायाः ) ।। ११६ ।। ऋज्वालाच्य इतोऽकरणपरिणामयोगपरिशुद्धः । स प्रतनुकरोति प्रकृतिकर्म सुगतिमार्गमभिमुखयति ।। ११७ ।। उपधिनिकतिप्रविष्टः शुद्धिं यः करोति सुगतिकामः । मायी परिकुंचयन् करोति विन्दुद्धितं मूढः ॥ ११८ ॥ आलोचनाया दोषान् दश दुर्गतिबन्धनान् परिहरन् । तस्मादालोचयेत् मायां मुक्त्वा निश्शेपम् ॥ ११९ ॥ यान् मे जानन्ति जिना अपराधान् येषु येषु स्थानेषु । तांस्तथा
For Personal & Private Use Only
Page #209
--------------------------------------------------------------------------
________________
ज्ञानाद्यु
डण्णय-18॥१३०५ ॥ एवं एवद्वियस्सवि आलोएवं विसुद्धभावस्स । जं किंचिवि विस्सरियं सहसकारेण वा चकाट।
आलोचदसए १० ॥ १२१ ॥ १३५६ ॥ आराहओ तहवि सो गारवपरिकुंचणामयविहणो । जिणदेसियस्स धीरो सहहगो मुत्ति-18 नादोषादि मरणस
मग्गस्स ॥ १२२॥ १३५७ ॥ आकंपण १ अणुमाणण २ जंदिढे ३ वायरं ४ च सुहुमं ५ च । छन्नं ६ सद्दाउलगं माही
७ बहुजण ८ अवत्त ९ तस्सेवी ॥ १२३ ।। १३५८ ॥ आलोयणाइ दोसे दस दुग्गइवट्ठणा पमुत्तूणं । आलोइज्ज द्यमश्च
सुविहिओ गारवमायामयविहणो ।। १२४ ॥ १३५९ ॥ तो परियागं च बलं आगम कालं च कालकरणं च । ॥१०४॥
पुरिसं जीरं च तहा खित्तं पडिसेवणविहिं च ॥१२५ ॥ १३६०॥ जोग्गं पायच्छित्तं तस्स य दाऊण बिति आयरिया। दसणनाणचरित्ते तवे य कुणमप्पमायंति ॥ १२६ ॥ १३६१ ॥ अणसणमूणोयरिया वित्तिच्छेओ रसस्स परिचाओ । कायस्स परिकिलेसो छट्ठो संलीणया चेव ॥ १२७ ॥१३६२॥ विणए वेयावच्चे पायच्छित्ते ऽऽलोचयामि उपस्थितः सर्वभावेन ॥ १२० ॥ एवमुपस्थितस्यापि आलोचयितुं विशुद्धभावस्य । यत्किञ्चिदपि विस्मृतं सहसाकारेण वा | विमृष्टं ॥ १२१ ॥ आराधकस्तथापि स गौरवपरिकुंचनामदविहीनः । जिनदेशितस्य धीरः श्रद्धायको मुक्तिमार्गस्य ॥ १२२ ॥ आकंपनमनुमाननं यदृष्टं बादरं च सूक्ष्मं च । छन्नं शब्दाकुलं बहुजनं अव्यक्तं तत्सेवि ॥ १२३ ॥ आलोचनाया दोपान दश दुर्गतिवर्धनान् | प्रमुच्य । आलोचयेत् सुविहितो गौरवमायामदविहीनः ।। १२४ ।। ततः पर्यायं च बलं चागमं कालं च कालकरणं च । पुरुष जीतं च तथा क्षेत्र प्रतिसेवनाविधिं च (ज्ञात्वा) ॥१२५॥ योग्य प्रायश्चित्तं तस्मै दत्त्वा युवते आचार्याः । दर्शनज्ञानचारित्रेषु तपसि च कुरुष्वाप्र- १९४॥ मादमिति ॥ १२६ ॥ अनशनमवमौदर्य वृत्तिच्छेदो रसस्य परित्यागः। कायस्य परिलेशः पष्टी संलीनता चैव ॥ १२७ ॥ विनयो वैया
COM
For Pooral Private Use Only
Jan Education
i
n
Page #210
--------------------------------------------------------------------------
________________
|विवेग सज्झाए । अभितरं तवविहिं छ8 झाणं वियाणाहि ॥ १२८ ॥१३६३|| बारसविहम्मिवि तवे अभितरबाहिरे कुसलदिटे । नवि अस्थि नवि य होही सज्झायसमं तवोकम्मं ॥ १२९ ॥ १३६४ ॥ जे पयणुभत्तपाणा सुयहेऊ ते तवस्सिणो समए । जो अ तवो सुयहीणो बाहिरयो सो छुहाहारो ॥ १३० ॥१३६५ ॥ छदृढमदसमदुवालसेहिं अबहुसुयस्स जा सोही । तत्तो बहुतरगुणिया हविज जिमियस्स नाणिस्स ॥ १३१ ॥ १३६६ ॥ कल्लं कलंपि वरं आहारो परिमिओ अ पंतो अ । न य खमणो पारणए बहु बहुत्तरो बहुविहो होइ ॥ १३२ ॥ १३६७ ॥ एगाहेण तवस्सी हविज नत्थित्य संसओ कोइ । एगाहेण सुयहरो न होइ धंतपि तूरमाणो ।। १३३ ।। १३६८ ॥ सो नाम अणसणतवो जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी जेण य जोगा न हायंति ॥ १३४ ॥ १३६९ ॥ जं अन्नाणी कम्म खवेइ बहुआहिं वासकोडीहिं । तं नाणी
वृत्त्यं प्रायश्चित्तं विवेकः स्वाध्यायः । अभ्यन्तरं तपोविधि षष्ठं ध्यानं विजानीहि ॥ १२८ ।। द्वादशविधेऽपि तपसि साभ्यन्तरवाह्ये कुशकालदृष्टे । नैवास्ति नापि च भविष्यति खाध्यायसमं तपःकर्म ॥ १२९ ।। ये प्रतनुभक्तपानाः श्रुतहेतोस्ते तपस्विनः समये । यथ तपः।।
श्रुतहीनं बाह्यः स क्षुदाहारः ॥ १३० ।। षष्ठाष्टमदशमद्वादशरबहुश्रुतस्य या शुद्धिः । ततो बहुतरगुणिता भवेत् जिमितस्य ज्ञानिनः X॥१३१।। कल्ये कल्येऽपि वर आहारः परिमितश्च प्रान्तश्च । न च क्षपणस्य पारणके बहुः बहुतरो बहुविधो भवति ।।१३२।। एकेनाहा
तपस्वी भवेत् नास्त्यत्र संशयः कश्चित् । एकेनाहा श्रुतधरो न भवति बाढमपि त्वरमाणः ।। १३३ ॥ तन्नाम अनशनतपो येन मनोऽमंदागलं न चिन्तयति । येन नेन्द्रियहानिर्येन च योगा न हीयन्ते ।। १३४ ॥ यदज्ञानी कर्म क्षपयति बहुकाभिर्वपकोटीभिः । नन ज्ञानी
AMMARRORM
Page #211
--------------------------------------------------------------------------
________________
हिमा
पइण्णय-18| तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥१३५ ॥१३७० ॥ नाणे आउत्ताणं नाणीणं नाणजोगजुत्ताणं । को निजरं ज्ञानमदसए १० तुलिज्जा चरणे य परक्कमंताणं? ॥ १३६ ॥ १३७१ ॥ नाणेण वज्जणिज्नं वजिजइ किजई य करणिज्जं । नाणी टू मरणस- *जाणइ करणं कजमकज्नं च वज्जेउं ॥ १३७॥१३७२॥ नाणसहियं चरितं नाणं संपायर्ग गुणसयाणं । एस माही जिणाणं आणा नत्थि चरित्तं विणा णाणं ॥१३८॥१३७३ ।। नाणं सुसिक्खियत्वं नरेण लडूण दुल्लहं बोहिं । ॥१०५॥18
जो इच्छइ नाउं जे जीवस्स विसोहणामग्गं ॥ १३९ ॥ १३७४ ॥ नाणेण सवभावा णज्जंती सबजीवलोअंमि । तम्हा नाणं कुसलेण सिक्खियवं पयत्तेणं ॥ १४० ॥ १३७५॥ न हु सक्का नासेउं नाणं अरहंतभासियं| लोए । ते धन्ना ते पुरिसा नाणी य चरित्तजुत्ता य ॥१४१ ॥१३७६ ॥ बंधं मुक्खं गइरागयं च जीवाण |जीवलोयम्मि । जाणंति सुयसमिद्धा जिणसासणचेइयविहिण्णू ॥ १४२ ॥ १३७७ ॥ भई सुबहुसुयाणं सव| त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ।। १३५ ॥ ज्ञाने आयुक्तानां ज्ञानिनां ज्ञानयोगयुक्तानां । को निर्जरां तोलयेत् चरणे च पराक्रममाणानां ॥ १३६ ॥ ज्ञानेन वर्जनीयं वय॑ते क्रियते च करणीयं । ज्ञानी जानाति करणं कार्यमकार्य च वर्जयितुम् ॥ १३७ ॥ ज्ञानसहितं चारित्रं ज्ञानं संपादकं गुणशतानां । एपा जिनानामाज्ञा नास्ति चारित्रं विना ज्ञानं ।। १३८ ॥ ज्ञानं सुशिक्षयितव्यं नरेण लब्ध्वा सुदुर्लभं बोधिं । य इच्छति ज्ञातुं जीवस्य विशोधनामार्गम् ।। १३९ ॥ ज्ञानेन सर्वभावा ज्ञायन्ते सर्वजीवलोके । तस्मात् ज्ञानं कुशलेन शिक्षयितव्यं प्रयत्नेन ॥ १४०॥ नैव शक्यं नाशयितुं लोकेऽईद्भाषितं ज्ञानं । ते धन्यास्ते पुरुषा ज्ञानिनश्च चारित्रयुक्ताश्च ॥ १४१॥
का॥१०५॥ बन्धं मोक्षं गतिमागतिं च जीवानां जीवलोके । जानन्ति श्रुतसमृद्धा जिनशासनचैत्यविधिज्ञाः ।। १४२ ॥ भद्रं बहुश्रुतेभ्यः सर्वपदार्थेषु
JanEducation trimmational
For Personal Private Use Only
Page #212
--------------------------------------------------------------------------
________________
RACKERALCASSADOctorate
पयत्थेसु पुच्छणिज्जाणं । नाणेण जोऽवयारे सिद्धिपि गएसु सिद्धेसु ।। १४३ ॥ १३७८॥ किं इत्तो लट्टयरं अच्छेरययं व सुंदरतरं वा? । चंदमिव सबलोगा बहुस्सुयमुहं पलोयंति ॥ १४४ ॥ १३७९ ॥ चंदाउ नीइ जुण्हा बहुस्सुयमुहाओ नीइ जिणवयणं । जं सोऊण सुविहिया तरंति संसारकंतारं ॥ १४५ ।। १३८० ॥ चउदसपुवधराणं ओहीनाणीण केवलीणं च । लोगुत्तमपुरिसाणं तेसिं नाणं अभिन्नाणं ॥ १४६॥ १३८१ ॥ नाणेण विणा करणं न होइ नाणंपिकरणहीणं तु । नाणेण य करणेण य दोहि वि दुक्खक्खयं होई ॥१४७॥१३८२।। दढमूलमहाणंमिवि वरमेगोऽवि सुयसीलसंपण्णो । मा हु सुयसीलविगला काहिसि माणं पवयणम्मि, ॥ १४८ ॥ १३८३ ॥ तम्हा सुयम्मि जोगो कायचो होइ अप्पमत्तेणं । जेणऽप्पाण परंपि य दुक्खसमुद्दाओ तारेइ ॥ १४९ ॥ १३८४ ॥ परमत्थम्मि सुदिट्टे अविणढेसु तवसंजमगुणेसु । लन्भइ गई विसुद्धा सरीरसारे प्रच्छनीयेभ्यः । ज्ञानेन येऽवतारयति सिद्धिमपि गतान् सिद्धान् ॥ १४३ ।। किमितो लष्टतरमाश्चर्यकारकं वा सुन्दरतरं वा ? | चन्द्रमिव सर्वलोका बहुश्रुतमुखं प्रलोकन्ते ॥ १४४ ॥ चन्द्रात् निर्गच्छति ज्योत्स्ना बहुश्रुतमुखात् निर्गच्छति जिनवचनं । यत् श्रुत्वा सुविहितास्तरन्ति संसारकान्तारं ॥ १४५ ॥ चतुर्दशपूर्वधराणां अवधिज्ञानिनां केवलिनां च । लोकोत्तमपुरुषाणां तेषां ज्ञानमभिज्ञानम् ।। १४६ ॥ ज्ञानेन विना करणं न भवति ज्ञानमपि करणहीनं तु । ज्ञानेन च करणेन च द्वाभ्यामपि दुःखक्षयो भवति ॥ १४७ ।। दृढमूलमहाजने|ऽपि एकोऽपि श्रुतशीलसंपन्नो वरं । श्रुतशीलविकलान् मा मानं प्रवचने कार्षीः ॥ १४८ ।। तस्मात् श्रुते योगः कर्त्तव्यो भवत्यप्रमत्तेन । येनात्मानं परमपि च दुःखसमुद्रात् तारयति ।। १४९ ।। परमार्थे सुदृष्टे अविनष्टेपु तपःसंयमगुणेषु । लभ्यते गतिर्विशुद्धा शरीरसारे
Jan Education
matina
For Personal Private Use Only
Page #213
--------------------------------------------------------------------------
________________
पइण्णय
दसए १:
मरणस
माही
॥ १०६ ॥
त्रयोरुद्यमः
विट्टम्मि ॥ १५० ॥ १३८५ ॥ अविरहिया जस्स मई पंचहिं समिईहिं तिहिवि गुत्तीहिं । न य कुणइ राग- * ज्ञानचारिदोसे तस्स चरितं हवइ सुद्धं ।। १५१ ।। १३८६ ।। उक्कोसचरित्तोऽवि य परिवडई मिच्छभावणं कुणइ । किं पुण सम्मद्दिट्ठी सरागधम्मंमि वहंतो ? ।। १५२ ।। १३८७ ॥ तम्हा घत्तह दोस्रुवि काउं जे उज्जमं पयत्तेणं । सम्मत्तम्मि चरित्ते करणम्मि अ मा पमाह । १५३ ।। १३८८ ॥ जाव य सुई न नासइ जाव य जोगा न ते पराहीणा । सद्रा व जा न हायइ इंद्रियजोगा अपरिहीणा ॥ १५४ ॥ १३८९ ॥ जाव य खेमसुभिक्वं आयरिया जाव अत्थि निज्जवगा । इड्डीगारवरहिया नाणचरणदंसणंमि रया ।। १५५ ।। १३९० ॥ ताव खमं काउं जे सरीरनिक्वणं विउपसत्थं । समग्रपडागाहरणं सुविहियहं नियमजुत्तं ।। १५६ ।। १३९९ ।। हंदि अणिच्चा सद्धा सुई य जोगा य इंदियाई च । तम्हा एवं नाउं विहरह तवसंजमुजुत्ता ॥ १५७ ॥। १३९२ ।। ताविनष्टे ॥ १५० ॥ अविरहितं पञ्चसु समितिषु तिसृष्वपि गुप्तिषु यस्य मतिः । न च करोति रागद्वेषौ चारित्रं तस्य भवति शुद्धं ।। १५१ ।। उत्कृष्टचारित्रोऽपि च परिपतति मिध्यात्वभावनां (यदि ) करोति । किं पुनः सम्यग्दृष्टिः सरागधर्मे वर्त्तमानः ? ।। १५२ ।। तस्माद् यतस्व द्वयोरपि कर्त्तुं उद्यमं प्रयत्नेन । सम्यक्त्वे चारित्रे, करणे च मा प्रमादिष्ट ।। १५३ ।। यावच श्रुतिर्न नश्यति यावच्च योगा न तव परा धीनाः । श्रद्धा च यावन्न हीयते इन्द्रिययोगाश्चापरिहीणाः ॥ १५४ ॥ यावच्च क्षेमसुभिक्षे यावच्चाचार्याः सन्ति निर्यामकाः । ऋद्धिगौरवरहिता ज्ञानचरणदर्शनेषु रताः ।। १५५ ।। तावन् क्षमं कर्तुं शरीरनिक्षेपणं विद्वत्प्रशस्तं । समयपताकाहरणं सुविहितेष्टं नियमयुक्तम् ॥ १०६ ॥ ।। १५६ ॥ हन्त अनित्या श्रद्धा श्रुतिश्च योगाश्चेन्द्रियाणि च । तस्मादेतत् ज्ञात्वा विहरत तपःसंयमोयुक्ताः ॥ १५७ ॥ तद् एतन्
For Personal & Private Use Only
Page #214
--------------------------------------------------------------------------
________________
Jain Education Intemati
एयं नाऊणं ओवायं नाणदंसणचरिते । धीरपुरिसाणुचिन्नं करिंति सोहिं सुसमिडा ।। १५८ ।। १३९३ । अम्भितरबाहिरियं अह ते काऊण अप्पणो सोहिं । निविण तिविहकरणं निविहे काले विभाषा ॥ १५९ ॥ ।। १३९४ || परिणामजोगसुद्धा उवहिवियेगं च गणविसग्गं य । अज्जाइयवस्स्यवज्जणं च विगई विवेगं च | ।। १६० ।। १३९५ ॥ उग्गम उपायणएसणाविसुद्धिं च परिहरणसुद्धिं । सन्निहिसंनिचयंमि य तववेयावच्चकरणे य ।। १६१ ।। १३९६ ॥ एवं करंतु सोहिं नवसारय मलिल नहयलसभावा । कमकालदवपज्जव अत्तपरजो गकरणे य ।। १६२ ।। १३९७ ॥ तो ते कम सोहीया पच्छिते फासिए जहाथामं । पुष्फावकिन्नयम्मि य तवम्मि जुत्ता महासत्ता ॥ १६३ ।। १३९८ ।। तो इंद्रियपरिक्रम्मं करिंति विसयसुहनिग्गहसमत्था | जयणाइ अप्पमत्ता रागद्दोसे पयणुयंता ।। १६४ ।। १३९९ ॥ पुचमकारियजोगा समाहिकामावि मरणकालम्मि । न भवंति ज्ञात्वा औपयिकं ज्ञानदर्शन चारित्रेषु । वीरपुरुषानुचीर्णी शुद्धिं कुर्वन्ति श्रुतसमृद्धाः || १५८ ।। अभ्यन्तरां बाह्यां चाथ ते कृत्वाऽऽत्मनः शुद्धिं । त्रिविधेन त्रिविधकरणेन त्रिविधे काले विकटभावात् ।। १५९ ।। शुद्धपरिणामयोगाः उपधिविवेकं च गणविसर्गे च । आर्याया उपा श्रयवर्जनं च विकृतिविवेकं च ।। १६० ।। उद्गमोत्पादद्वैपणाविशुद्धिं च परिहरणशुद्धिं । सन्निधिसन्निचये च तपोवैयावृत्त्यकरणे च ।। १६१ ॥ एवं कुर्वन्तु शुद्धिं नवशारदसलिलनभस्तलस्वभावाः । क्रमकालद्रव्यपर्यायात्मपरयोगकरणेषु च ।। १६२ ।। ततस्ते कृतशुद्विकाः प्रायश्चित्तानि पृष्ट्वा यथास्थाम । पुष्पावकीर्णके च तपसि युक्ताः महासत्त्वाः ॥ १६३ ॥ तत इन्द्रियपरिकर्म कुर्वन्ति विषयसुखनिग्रहसमर्थाः । यतनायामप्रमत्ताः रागद्वेषौ प्रतनूकुन्तिः ॥ १६४ ॥ पूर्वमकृतपरिकर्मयोगाः समाधिकामा अपि मरणकाले । न भवन्ति
For Personal & Private Use Only
Page #215
--------------------------------------------------------------------------
________________
दसए १० मरणसमाही
॥१०॥
है| परीसहसहा विसयसुहपमोइया अप्पा ॥ १६५ ॥ १४०० ॥ इंदियमुहसाउलओ घोरपरीसहपराइयपरज्झोपरिकर्मण
अकयपरिकम्म कीवो मुज्झइ आराहणाकाले ॥ १६६ ॥१४०१॥ बाहंति इंदियाइं पुट्विं दुन्नियमियप्पयाराई आवश्यता अकयपरिकम्मकीवं मरणे सुअसंपउत्तंपि ॥ १६७॥ १४०२॥ आगममयप्पभाविय इंदियमुहलोलुयापइदृस्स । जइवि मरणे समाही हज न सा होइ बहुयाणं ॥ १६८ ॥ १४०३ ॥ असमत्तसुओऽवि मुणी पुचिं सुकयपरिकम्मपरिहत्थो। संजमनियमपइन्नं सुहमत्तहिओ समण्णेइ ॥ १६९॥ १४०४ ॥ न चयंति किंचि काउं पुविं सुकयपरिकम्मजोगस्स । खोहं परीसहचमू धिईबलपराइया मरणे ॥ १७० ॥ १४०५ ॥ तो तेऽवि पुचचरणा जयणाए जोगसंगहविहीहिं । तो ते करिति दसणचरित्तसइ भावणाहेउं ॥१७१ ॥१४०६ ॥ जा* पुवभाविया किर होइ सुई चरणदसणे बहुहा । सा होइ बीयभूया कयपरिकम्मस्स मरणम्मि ॥१७२॥१४०७॥ परीपहसहाः विषयसुखप्रमो(नो)दितात्मानः॥१६५।। इन्द्रियसुखसाताकुलो घोरपरीपहपराजितः अपराद्धः(परायत्तः) । अकृतपरिकर्मा क्लीवो 8 मुह्यति आराधनाकाले ॥१६६।। वाधन्ते इन्द्रियाणि पूर्व दुर्नियमितप्रचाराणि । अकृतपरिकर्माणं वीर्य मरणे स्व(श्रुत)प्रसंयुक्तमपि ॥१६॥ आगममयाभावितस्य इन्द्रियमुखलोलताप्रतिष्ठस्य । यद्यपि मरणे समाधिर्भवेन न सा भवति बहुकानां ॥ १६८ ॥ असमानश्रुतोऽपि मुनिः पूर्व सुकृतपरिकर्मनिपुणः । संयमनियमप्रतिज्ञां सुखमात्महितः समन्वेति ॥ १६९ ॥ न शक्नोति किंचित् कर्नु पूर्व सुकृतपरिकर्मयोगस्य । क्षोभं परीषहचमूः धृतिवलपराजिता मरणे ॥ १७० ॥ ततस्तेऽपि पूर्वचरणा(भवन्ति)यतनया योगसंग्रहविधिभिः । ततस्तेऽपि भाव- २०७॥ नाहेतोर्दर्शनचारित्रस्मृतिं कुर्वन्ति ॥ १७१ ॥ या पूर्व भाविता किल भवति श्रुतिश्वरणे दर्शने च बहुधा । सा भवति वीजभूता कृतपरिक
A
JanEducation trimmational
For Personal Private Use Only
Page #216
--------------------------------------------------------------------------
________________
तं फासेहि चरित्तं तुमंपि सुहसीलयं पमुत्तूणं । सत्वं परीसहच{ अहियासंतो धिइबलेणं ॥ १७३ ॥ १४०८ ॥ दास रूवे गंधे रसे य फासे य सुविहियजणेहिं । सवेसु कसाएसु अ निग्गह परमो सया होहि ॥ १७४ ।।
॥ १४०९ ॥ सत्वे रसे पणीए निजूहेऊण पंतलक्खेहिं । अन्नयरेणुवहाणेण संलिहे अप्पगं कमसो ॥ १७५ ॥ 31॥ १४१० ॥ संलेहणा य दुविहा अभितरिया य बाहिरा चेव । अभितरिय कसाए बाहिरिया होइ य सरीरे हा॥१७६ ॥ १४११ ॥ उग्गमउप्पायणएसणाविसुद्धेण अण्णपाणणं । मियविरसलुक्खलहेण दुब्बलं कुणसु
अप्पागं ॥ १७७ ॥ १४१२ ॥ उल्लीणोल्लीणेहि य अहव न एगंतवद्धमाणेहिं । संलिह सरीरमेयं आहारविहिं | पयणुयंतो ॥ १७८ ॥१४१३ ॥ तत्तो अणुपुवेणाहारं उवहिं सुओवएसेणं । विविहतवोकम्मेहि य इंदिय
विक्कीलियाईहिं ॥ १७९ ॥ १४१४ ॥ तिविहाहिं एसणाहि य विविहेहि अभिग्गहेहिं उग्गेहिं । संजममविराकर्मणो मरणे ॥ १७२ ॥ तत् स्पृश चारित्रं त्वमपि सुखशीलतां प्रमुच्य । सर्वा परीपहचमूमध्यासीनो धृतिबलेन ।। १७३ ।। शब्द रूपे
गन्धे रसे च स्पर्श च सुविहितजनेपु (जनैः) । सर्वेषु कषायेपु च निग्रहपरमः सदा भव ।। १७४ ।। सर्वान् रसान् प्रणीतान् नि!ह्य प्रान्तरूः । अन्यतरेणोपधानेन संलिखेदात्मानं क्रमशः ॥ १७५ ।। संलेखना च द्विविधा अभ्यन्तरा च बाह्या चैव । अभ्यन्तरा कपाये बाह्या भवति च शरीरे ।। १७६ ॥ उद्गमोत्पादनैषणाविशुद्धेन अन्नपानेन । मितविरसातिरूक्षेण दुर्बलं कुरुष्वात्मानम् ।। १७७ ॥ हीय|मानहीयमानैश्वाथवा न एकान्तवर्धमानैः । संलिख शरीरमिदं आहारविधि प्रतनूकुर्वन् ।। १७८ ।। ततोऽनुपूर्व्याऽऽहारं उपधि श्रुतोपदेशेन । विविधतपःकर्मभिश्च इन्द्रियविक्रीडितादिभिः ॥ १७९ ॥ त्रिविधामिरेषणाभिश्च विविधैरभिप्रहरुप्रैः । संयममविराधयन् यथा
Jan Education r
ational
For Personal Private Use Only
Page #217
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणस
संलेखना विधिः
माही
॥१०८॥
हिंतो जहापलं संलिह सरीरं ॥ १८॥ १४१५॥ विविहाहि व पडिमाहि य बलवीरियजई य संपहोइ सुहंताओवि न पाहिती जहकमं संलिहंतम्मि ॥ १८१ ॥ १४१६ ॥ छम्मासिया जहन्ना उकोसा यारिसेव वरिसाई । आयंपिलं महेसी तत्थ य उक्कोसयं चिंति ॥ १८२ ॥ १४१७ ॥ छहमदसमदुवालसेहिं भत्तेहिं| चित्तकठेहिं । मियलहुकं आहारं करेहि आयंबिलं विहिणा ॥ १८३ ॥ १४१८ ॥ परिवहिओवहाणो पहामविरावियवियडपासुलिकडीओ। संलिहियतणुसरीरो अज्झप्परओ मुणी निचं ॥ १८४ ॥१४१९ ॥ एवं सरीरसंलेहणाविहिं बहुविहंपि फासिंतो । अज्झवसाणविसुद्धिं ग्वणंपि तो मा पमाइत्था ॥ १८५ ॥ १४२० ॥ अजझवसाणविसुद्धीविवज्जिया जे तवं विगिट्टमवि । कुवंति चाललेसा न होइ सा केवला सुद्धी ॥ १८६॥ ॥ १४२१ ।। एवं सरागसंलेहणाविहिं जइ जई समायरइ । अज्झप्पसंजुयमई सो पावइ केवलं सुद्धिं ॥१८७॥ बलं संलिख शरीरं ।। १८० ॥ विविधाभिश्च प्रतिमाभिर्वा बलवीर्य यदि संप्रभवति सुखाय । ता अपि न बाधन्ते यथाक्रमं संलिख्यमाने ॥ १८१ ।। षण्मासाञ्जघन्या उत्कृष्टा द्वादशैव वर्षाणि । आचाम्लं तत्र च महर्पिरुत्कृष्टं बुवते ।। १८२ ॥ पष्ठाष्टमदशमद्वादशेभ्यो भक्ते-11 भ्यश्चित्रकप्टेभ्यः । मिर्त लघु आहारं कुरुप्वाचामाम्लं विधिना ।। १८३ ॥ परिवर्धितोपधानः भग्नस्नायुविकट पांशुलिकटीकः । संलिखिततनुशरीरः अध्यात्मरतो मुनिनित्यं ॥ १८४ ।। एवं शरीरसंलेखनाविधि बहुविधमपि स्पृशन् । अध्यवसानविशुद्धिं (प्रति) क्षणमपि तनो मा[4] प्रमादीः ॥ १८५ ॥ अध्यवसायविशुद्धिविवर्जिता ये तपो विकृष्टमपि । कुर्वन्ति बाललेश्या न भवति सा संपूर्णा शुद्धिः ॥ १८६ ॥ एनं सरागसंलेखनाविधिं यदि यतिः समाचरति । अध्यात्ममतिसंयुतः स प्राप्नोति केवला शुद्धिं ॥ १८७ ॥ निखिलः स्पर्शयितव्यः
॥१०८
Educat
on
For Personal SP
Une Oy
Page #218
--------------------------------------------------------------------------
________________
च. स. १९
।। १४२२ ।। निखिला फासेयवा सरीरसंलेहणाविही एसा । इतो कसायजोगा अज्झप्पविहिं परम वृच्छं ।। १८८ ।। १४२३ ।। कोहं खमाइ माणं मद्दवया अज्जवेण मायं च । संतोसेण व लोहं निज्जिण चत्तारिवि कसाए || १८९ ।। १४२४ | कोहस्स व माणस्स व मायालोभेसु वा न एएसिं । वच्चई वसं खर्णपि हु दुग्ग इगवणकराणं ॥ १९० ॥। १४२५ ॥ एवं तु कसायरिंग संतोसेणं तु विज्झयो । रागद्दोसपवत्तिं वज्जेमाणस विज्झाइ ॥ १९९ ॥ १४२६ ॥ जाति केइ ठाणा उदीरगा हुंति हु कसायाणं । ते उ सया वज्र्ज्जतो विमुत्तसंगो मुणी विहरे ।। १२२ ।। १४२७ ॥ संतोवसंतधिइमं परीसहविहिं व समहियासंतो । निस्संगपाइ सुविहिप संलिह मोहे कसाए य ॥ १९३ ॥ १४२८ ॥ इट्ठाणिट्टेसु सया सदफरिसरसख्वगंधेहिं । सुहदुक्ख निविसेसो जियसंगपरीसहो विहरे ॥ १९४ ॥ १४२९ ॥ समिईसु पंचसमिओ. जिणाहि तं पंच इंदिए सुट्ट शरीरसंलेखनाविधिरेषः । अतः कपाय ( जय ) योग्यमध्यात्मविधिं परमं वक्ष्ये ।। १८८ ।। क्रोधं क्षमया मानं मार्दवेन आर्जवेन मायां च संतोषेण च लोभं निर्जय चतुरोऽपि कपायान् ।। १८९१ । क्रोधस्य च मानव च मायालोभयोश्च नैतेषां । व्रजति वशं क्षणमपि दुर्गतिगति( प्राप्ति) वर्धनकराणाम् ॥ १५० ॥ एवं तु कषायाभिः संतोषेण तु विध्यापयितव्यः । रागद्वेषप्रवृत्तिं वर्जयतो विध्याति ।। १९१ ॥ यावन्ति कानिचित् स्थानानि उदीरकाणि भवन्ति कषायाणां । तानि सदा वर्जयन् विमुक्तसंगो मुनिर्विहरेत् । १९२ ।। शान्त उपशान्त धृतिमान परीषविधिं समध्यासयन् । निस्संगतया सुविहित ! संलिख कपायान् मोहं च ।। १९३ ॥ इष्टानिष्टेषु सदा शब्दस्पर्श रसरूपगन्धेषु सुखदुःखनिर्विशेषो जितसंगपरीपहो विहरेः ॥ १९४ समितिषु पंचसु समितो जय त्वं पंचेन्द्रियाणि सुष्ठु । त्रिभिगौरव रहितो भवति
॥
For Personal & Private Use Only
Page #219
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणसमाही
॥१०९॥
HOCOLLACY
तिहिं गारवेहिं रहिओ होह तिगुत्तो य दंडेहिं ॥ १९५ ॥ १४३०॥ सन्नासु आसवेसु अ अट्टे रुद्दे अतं विसु- कषायरागद्वप्पा । रागहोसपवंचे निजिणिउं सवणोजुत्तो ॥ १९६ ॥ १४३१ ॥ को दुक्खं पाविजा? कस्स य सुक्खेहि | द्वेषनिग्रहः विम्हओ हुज्जा? । को व न लभिज मुक्खं ? रागहोसा जइ न हुजा ॥ १९७ ॥ १४३२ ॥ नवि तं कुणइ अमित्तो सुद्द विय विराहिओ समत्थोवि । जं दोवि अनिग्गहिया करंति रागो य दोसोय ॥१९८॥१४३३॥ तं मुयह रागदोसे सेयं चिंतेह अप्पणो निचं । ज तेहिं इच्छह गुणं तं वुक्कह बहुतरं पच्छा ॥१९९ ॥१४३४ ॥ इहलोए आयासं अयसं च करिंति गुणविणासं च । पसर्वति य परलोए सारीरमणोगए दुक्खे ॥ २००॥ ॥१४३५ ॥ घिद्धी अहो अकजं जं जाणंतोऽवि रागदोसेहिं । फलमउलं कडुयरसं तं चेव निसेवए जीवो ॥ २०१॥१४३६ ॥ तं जइ इच्छसि गंतुं तीरं भवसायरस्स घोरस्स । तो तवसंजमभंडं सुविहिय ! गिण्हाहि त्रिगुप्तश्च दण्डेषु ।। १९५ ।। संज्ञासु आश्रवेषु च आर्ते रौद्रे च त्वं विशुद्धात्मन् ! । रागद्वेषप्रपंचान् निर्जेतुं सत्रण ! उद्युक्तो (भव) ॥ १९६ ॥ को दुःखं प्राप्नुवीत ? कस्य वा सौख्यैर्विस्मयो भवेत् । को वा न लभेत मोक्षं ? रागद्वेषौ यदि न स्याताम् ॥ १९७ ॥ नैव तत् करोति अमित्रं सुष्टुपि बिराद्धः सनथोऽपि । यद् द्वावपि अनिगृहीतौ कुरुतो रागश्च द्वेषश्च ।। १९८ ॥ तत् मुञ्चत रागद्वेषौ | श्रेयः चिन्तयत आत्मनो नित्यम् । यं ताभ्यामिच्छत गुणं तस्माद्वहुतरं पश्चात् लभध्वं ।। १९९ ।। इह लोके आयासं अयशश्च कुरुतो, | गुणविनाशं च । प्रमुवाते च परलोके च शारीरमनोगतानि दुःखानि ।। २०० ।। धिग् धिग् अहो अकार्य यत् जानानोऽपि रागद्वेपा
॥१०९ भ्याम् । फलमतुलं कटुकरसं तावेव निपेवते जीवः ॥ २०१॥ तद् यदीच्छसि गन्तुं तीरं भवसागरस्य घोरस्य । तर्हि तपःसंयमभाण्डं
Page #220
--------------------------------------------------------------------------
________________
तुरंतो ॥ २०२ ॥ १४३७ ॥ बहुभयकरदोसाणं सम्मत्तचरितगुणविणासाणं । न हु वसमागंतचं रागद्दोसाण पावाणं ॥ २०३ ॥ १४३८ ॥ जं न लहह सम्मत्तं लद्भूणचि जं न एइ वेरग्गं । विसयसुहेसु य रज्जह सो दो| सो रागदोसाणं ॥ २०४ ॥ १४३९ ॥ भवसयसहस्सदुलहे जाइजरामरणसागरुत्तारे । जिणवयणम्मि गुणागर ! खणमवि मा काहिसि मायं ॥ २०५ ॥ १४४० ॥ दद्वेहिं पज्ज्रवेहि य ममत्तसंगेहिं सुदुवि जियप्पा | निष्पणय पेमरागो जइ सम्मं नेइ मुक्खत्थं ॥ २०६ ॥। १४४१ ॥ एवं कयसंलेहं अभितरवाहिरम्मि संलेहे । संसारमुक्खबुद्धी अनियाणो दाणि विहराहि ॥ २०७ ॥। १४४२ ॥ एवं कहिय समाही तहविह संवेगकरणगंभीरो । आउरपचक्खाणं पुणरवि सीहावलोएणं ।। २०८ || १४४३ ॥ न हु सा पुणरुत्तविही जा संवेगं करेइ भण्णंती । आउरपचक्खाणे तेण कहा जोइया भुजो ॥ २०९ ॥। १४४४ ॥ एस करेमि पणामं तित्थयराणं सुविहिन ! गृहाण त्वरमाण: ।। २०२ ।। बहुभयङ्करदोषयोः सम्यक्त्वचारित्रगुणविनाशकयोः । न वशमागन्तव्यं रागद्वेपयोः पापयोः ॥ २०३ ॥ यन्न लभते सम्यक्त्वं लब्धाऽपि यत् नैति वैराग्यम् । विषयसुखेषु च रज्यति स दोषो रागद्वेषयोः ।। २०४ || भवशतसहस्रदुर्लभे जातिजरः मरणसागरोत्तारे | जिनवचने गुणाकर ! क्षणमपि मा कार्षीः प्रमादम् ॥ २०५ ॥ द्रव्यैः पर्यायैश्च ममत्वसंगैश्च सुष्टुप जितात्मा स्यात् । निष्प्रणयप्रेमरागो यदि सम्यग् प्राप्नोति मोक्षार्थम् ॥ २०६ ॥ एवमभ्यन्तरबाह्यसंलेखनया कृतसंलेखनः । संसारमोक्षबुद्धिरनिदान इदानीं विहर || २०७|| एवं कथितसमाधिकस्तथाविध संवेगकरणगंसीरः । आतुरप्रत्याख्यानं पुंनरपि सिंहावलोकेन ( करोति ) || २०८ || नैव स विधिः पुनरुक्तः (स्याद्) यः संवेगं भण्यमानः करोति । आतुरप्रत्याख्याने तेन कथा योजिता भूयः ॥ २०९ ॥ एप करोमि
For Personal & Private Use Only
Page #221
--------------------------------------------------------------------------
________________
अणुत्तरगईणं । सन्वेसि च जिणाणं सिद्धाणं संजयाणं च ॥ २१० ॥१४४५ ॥ ज किंचिवि दुचरियं तमहं पइण्णय
.
प्रमादत्यादसए १०
निंदामि सबभावणं । सामाइयं च तिविहं तिविहेण करेमऽणागारं ।। २११ ॥ १४४६ ॥ अभितरं च तहगः उपध्यामरणसबाहिरं च उवहीं सरीर साहारं । मणवयणकायतिकरणसुद्धोऽहं मित्ति पकरेमि ॥ २१२ ॥१४४७ ॥ बंधपओ-18
दित्यागः माही हरिसं रइमरई दीणयं भयं सोगं । रागद्दोस विसायं उस्सुगभावं च पयहामि ॥ २१३ ॥१४४८ ॥ रागेण द्र
आत्माव दोसेण व अहवा अकयन्नुथा पडिनिवेसेणं । जो मे किंचिवि भणिओ तमहं तिविहेण खामेमि ।। २१४॥ ॥११०॥
लंबनं 10॥१४४९ ॥ सवेसु य दवेसु य उवडिओ एस निम्ममत्ताए। आलंबणं च आया दंसणनाणे चरित्ते य॥२१॥
॥१४५० ॥ आया पच्चखाणे आया मे संजमे तवे जोगो। जिणवयणविहिविलग्गो अवसेसविहिं तु दंसेहि ||॥ २१६ ॥ १४५१॥ मूलगुण उत्तरगुणा जे मे नाराहिया पमाएणं । ते सवे निंदामि पडिक्कमे आगमिस्साणं प्रणामं तीर्थकरेभ्यः अनुत्तरगतिभ्यः । सर्वेभ्यश्च जिनेभ्यः सिद्धेभ्यः संयतेभ्यश्च ॥ २१ ॥ यकिंचिदपि दुश्चरितं तदहं निन्दामि | सर्वभावेन । सामायिकं च त्रिविधं त्रिविधेन करोम्यनाकारं ॥ २११ ॥ अभ्यन्तरं च तथा बाह्यं च उपधिं शरीरं साहारं (व्युत्सृज्य)।। मनोवचनकायैः त्रिकरणशुद्धोऽहं प्रकरोमि (मैत्री ) इति ॥२१२॥ बन्धं प्रद्वेषं हर्प रतिमरति दीनतां भयं शोकं । रागद्वेषौ विपादं उत्सुक-IN भावं च प्रजहामि ।। २१३ ।। रागेण वा द्वेपेण वा अथवा अकृतज्ञतया प्रतिनिवेशेन यो मया किश्चिदपि भणितः तमहं त्रिविधेन क्षम-17 यामि ।। २१४ ॥ सर्वेषु च द्रव्ये पु च निर्ममत्वाय एष उपस्थितः (मम)। आलम्वनं चात्मा दर्शनज्ञाने चारित्रं च ॥ २१५ ॥ आत्मा ॥११०॥ प्रत्याख्यानं आत्मा मे संयमस्तपः योगः । जिनवचनदिधिविलग्नः अवशेषविधि तु दर्शय ।। २१६ ।। मूलगुणा उत्तरगुणा ये मया नारा
RAGIRIRECAMERICA
Jan Education remation
For Personal Private Use Only
Page #222
--------------------------------------------------------------------------
________________
॥ २१७ ॥१४५२॥ एगो सयंकडाइं आया मे नाणदंसणवलक्खो । संजोगलक्खणा खलु सेसा मे बाहिरा भावा ॥ २१८ ॥ १४५३ ॥ पत्ताणि दुहसयाई संजोगस्सा(वसा)णुएण जीवेणं । तम्हा अंणतदुक्खं चयामि |संजोगसंबंधं ॥ २१९ ॥१४५४ ॥ अस्संजममण्णाणं मिच्छत्तं सबओ ममत्तं च । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥ २२० ॥१४५५ ॥ परिजाणे मिच्छत्तं सचं अस्संजमं अकिरियं च । सत्वं चेव ममत्तं चयामि सवं च खामेमि ॥ २२१ ॥ १४५६ ॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । ते तह आलोएमि | उवडिओ सबभावेणं ॥ २२२ ॥ १४५७॥ उप्पन्ना उप्पन्ना माया अणुमग्गओ निहंतवा । आलोयणनिंदणगरिहणाहिं न पुणोत्ति या बिइयं ॥ २२३ ॥ १४५८ ॥ जह बालो जंपतो कजमकजं च उज्जयं भणइ । तं तह 8
ACACAKACRACKMAN
द्धाः प्रमादेन । तान् सर्वान् निन्दामि प्रतिक्राम्यामि आगमिष्यद्भ्यः ॥ २१७ ॥ एकः स्वयं कृतानि (भुङ्के) आत्मा मे ज्ञानदर्शन|वलक्षः । संयोगलक्षणाः खलु शेषा पासा भावाः ॥ २१८ ।। प्राप्तानि दुःखशतानि संयोगवशानुगेन जीवेन । तस्मादनन्तदुःखं त्यजामि|
संयोगसम्बन्धं ।। २१९ ।। असंयममज्ञानं मिथ्यात्वं सर्वेषु जीवेषु अजीवेषु च ममत्वं तन्निन्दामि तच गहें ॥ २२० ॥ परिजानामि मिथ्यात्वं सर्वमसंयममक्रियां च । सर्वमेव ममत्त्वं त्यजामि सर्वच क्षमयामि ।। २२१ ॥ यान् मम जानन्ति जिना अपराधान् येषु २ | स्थानेषु ताँस्तथाऽऽलोचयामि उपस्थितः सर्वभावेन ॥ २२२ ॥ उत्पन्ना स्त्पन्ना माया अनुमार्गतो निहन्तव्या । आलोचननिन्दनागर्हाभिः न पुनरिति च द्वितीयम् ।। २२३ ॥ यथा बालो जल्पन् कार्यमकार्य च ऋजुकं भणति । तत्तथा आलोचयितव्यं मायां
Page #223
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणसमाही
-
॥१११॥
C+
SCANCAKACIDCOCAKRA
आलोयवं मायं मुत्तूण निस्सेसं ॥ २२४॥१४५९॥ सुबहुंपि भावसल्लं आलोएऊण गुरुसगासम्मि । निस्सल्लो| ममत्वादि संथारं उवेइ आराहओ होइ ॥ २२५॥१४६०॥ अप्पपि भावसल्लं जे णालोयंति गुरुसगासम्मि । धंतंपि त्यागः सुयसमिद्धा न हु ते आराहगा हुंति ॥२२६॥१४६१॥ नवि तं विसंच सत्थं च दुप्पउत्तो व कुणइ वेयालो। भावशजंतं व दुप्पउत्तं सप्पो व पमायओ कुविओ ॥ २२७ ॥ १४६२॥ जं कुणइ भावसलं अणुद्धियं उत्तमट्टका- W ल्यो द्धारः लम्मि । दुल्लहबोहीयत्तं अणंतसंसारियत्तं च ॥ २२८ ॥ १४६३ ॥ तो उद्धरंति गारवरहिया मूलं पुणन्भवलयाणं । मिच्छादसणसल्लं मायासल्लं नियाणं च ॥ २२९॥१४६४॥ कयपावोऽवि मणूसो आलोइय निदिय गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव भारवहो ॥ २३० ॥ १४६५ ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह अणुचरियचं अणवत्थपसंगभीएणं ॥ २३१॥१४६६॥ दसदोसविप्पमुकं तम्हा मुक्त्वा निःशेषाम् ।। २२४ ॥ सुबह्वपि भावशल्यमालोच्य गुरुसकाशे । निःशल्यः संस्तारकमुपैति (यः सः) आराधको भवति ॥२२५॥ अल्पमपि भावशल्यं ये नालोचयंति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव त आराधका भवन्ति ॥ २२६ ।। नैव तत् विषं च शस्त्रं च दुष्प्रयुक्तो वा करोति वैतालः । यत्रं वा दुष्प्रयुक्तं सो वा प्रमादतः कुपितः ।। २२७ ॥ यत्करोति भावशल्यं अनुद्धृतं उत्तमार्थकाले । दुर्लभबोधिकत्वं अनन्तसंसारिकत्वं च ।। २२८ ॥ तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदान |च ॥ २२९ ॥ कृतपापोऽपि मनुष्यः गुरुसकाशे आलोच्य निन्दयित्वा । भवत्यतिरेकलघुः उत्तारितभर इव भारवाट् ॥ २३०॥ ॥११॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरवः उपदिशन्ति । तत्तथा अनुचरितव्यं अनवस्थाप्रसङ्गभीतेन ।। २३१ ॥ दशदोषविषमुक्कं तस्मात्
+
+
CA
COMC459
JanEducation inimational
For P
onal Private Use Only
Page #224
--------------------------------------------------------------------------
________________
सत्वं अमग्ग(गृह)माणेणं । जं किंचि कयमकजं आलोए तं जहावत्तं ॥२३२॥ १४६७ ॥ सर्व पाणारंभ पच्चक्खामित्ति अलियवयणं च । सवं अदिन्नदाणं अब्बंभपरिग्गहं चेव ॥ २३३ ॥ १४६८॥ सवं च असणपाणं चउविहं जा य बाधिरा उपही। अभितरं च उवहिं जावजीवं वोसिरामि ॥ २३४ ॥ १४६९ ।। कतारे दुभिक्खे आयंके वा महया समुप्पन्ने । जं पालियं न भग्गं तं जाणसु पालणासुद्धं ॥ २३५॥ १४७० ॥ रागेण व दोसेण व परिणामेण व न दृसियं जं तु । तं खलु पञ्चक्खाणं भावविसुदं मुणेयचं ॥२३६॥१४७१।। पीयं थणअच्छीरं सागरसलिलाउ बहुयरं हुज्जा। संसारे संसरंतो माऊणं अन्नमन्नाणं ॥२३७॥१४७२॥ नत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । संसारे संसरंतो जत्थ न जाओ मओ वाऽवि ॥२३८॥१४७३॥ चुलसीई किर लोए जोणीणं पमुह सयसहस्साई । इक्किमि य इत्तो अणंतखुत्तो समुप्पन्नो ॥ २३९ ॥ सर्वमगूहुयता। यत्किचिदपि अकार्य कृतं तद्यथावृत्तमालोचयेत् ।। २३२ ॥ सर्व प्राणारम्भं प्रत्याख्यामीति चालीकवचनं च । सर्वमदत्तादानमब्रह्म परिप्रहं चैव १। २३३ ॥ सर्व च अशनपानं चतुर्विधः यश्च बाह्योपधिः (त)। अब्भ्यन्तरं च उपधिं यावज्जीवं व्युत्मजामि ॥ २३४ ॥ कान्तारे दुर्भिक्षे आतके वा महति समुत्पन्ने । यत्पालितं न भग्नं तत् (प्रत्याख्यानं) जानीहि पालनाशुद्धम् ॥२३५।। रागेण वा द्वेषेण वा परिणामेन वा न दूषितं यत्तु । तत्खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम् ।। २३६ ॥ पीतं स्तनक्षीरं सागरसलिलाद् । बहुतरं भवेत् । संसारे संसरता मातृणां अन्यान्यासाम् ॥ २३७॥ नास्ति किल स प्रदेशो लोके वालाग्रकोटीमात्रोऽपि । संसारे संसरन गायत्र न जातो मृतो वाऽपि ॥२३८।। चतुरशीतिः किल लोके योनिप्रमुखाणि शतसहस्राणि । एकैकस्मिंश्रेतोऽनन्तकृत्वः समुत्पन्नः ॥२३॥
For Personal Private Use Only
Page #225
--------------------------------------------------------------------------
________________
पडण्णयदसए १० मरणस
प्रत्याख्यानं भवभावना पंडितमरणं
माही
॥११२॥
COCCALCORRC
॥१४७४ ॥ उडमहे तिरियम्मि य मयाणि बालमरणाणिऽणताणि । तो ताणि संभरंतो पंडियमरणं मरीहामि ॥ २४० ॥१४७५ ॥ माया मित्ति पिया मे भाया भजत्ति पुत्त धूया य । एयाणिऽचिंतयंतो पंडियमरणं मरीहामि ॥ २४१॥१४७६ ।। मायापिइबंधूहिं संसारत्थेहिं पूरिओ लोगो । बहुजोणिनिवासीहिं न य ते ताणं च सरणं च ॥ २४२॥ १४७७ ॥ इको जायइ मरद इको अणुहवइ दुक्कयविवागं । इको अणुसरइ जीओ जरमरणचउग्गईगुविलं ॥२४३ ॥ १४७८॥ उच्वेवणयं जम्मणमरणं नरएसु वेयणाओ य। एयाणि संभरंतो पंडियमरणं मरीहामि ॥ २४४ ॥ १४७९ ॥ इकं पंडियमरणं छिंदइ जाईसयाणि बहुयाणि । तं मरणं मरियवं जेण मओ सुम्मओ (मुक्कओ) होइ ॥ २४५ ॥१४८० ॥ कइया णु तं सुमरणं पंडियमरणं जिणेहि |पण्णत्तं । सुद्धो उद्वियसल्लो पाओवगमं मरीहामि ॥ २४६ ॥१४८१ ॥ संसारचक्कवाले सत्वेऽवि य पुग्गला ऊर्द्धमधस्तिरश्चि च मृतानि बालमरणानि अनन्तानि । ततस्तानि स्मरन् पण्डितमरणं मरिष्ये ॥ २४० ॥ माता मे इति पिता मे भ्राता भार्या इति पुत्रो दुहिता च । एतानि अचिन्तयन् पण्डितमरणं मरिष्ये ॥ २४१ ।। मातापितृबन्धुभिः संसारस्थैः पूरितो लोकः । बहुयोनिनिवासिभिर्न च ते त्राणं च शरणं च ॥ २४२ ॥ एको जायते म्रियते एकोऽनुभवति दुष्कृतविपाकं । एकोऽनुसरति | |जीवो जरामरणचतुर्गतिगुपिलं (भवम् ) ॥ २४३ ॥ उद्वेजकं जन्ममरणं नरकेपु वेदनाश्च । एताः स्मरन् पण्डितमरणं मरिष्ये ॥२४४।। एक पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । तेन मरणेन मर्त्तव्यं येन मृतः सुमृतः (मुक्तः ) भवति ॥ २४५ ॥ कदा तत् सुमरणं पण्डितमरणं जिनैः प्रज्ञप्तम् । शुद्ध उद्धृतशल्यः पादपोपगतो मरिष्ये ।। २४६ ॥ संसारचक्रवाले सर्वेऽपि च पुद्गला मया बहुशः ।
ACADAIN
॥११२॥
Jan Education
i
For Personal Private Use Only
n
Page #226
--------------------------------------------------------------------------
________________
मए पहुसो। आहारिया य परिणामिया य न य तेसु तित्तोऽहं ॥ २४७ ॥ १४८२॥ आहारनिमित्तेणं मच्छा. वचंतिऽणुत्तरं नरयं । सचित्ताहारविहिं तेण उ मणसाऽवि निच्छामि ॥ २४८॥१४८३ ॥ तणकट्टेण व अग्गी लवणसमुद्दो नईसहस्सहिं । न इमो जीवो सक्को तिप्पे कामभोगेहि ।। २४९॥१४८४ ॥ लवणयमुहसामाणो दप्पूरो धणरओ अपरिमिजो । न हुसको तिप्पेउं जीवो संसारियमुहेहिं ।। २००॥ १४८५ ॥ कप्पतरुसंभ-18 वेसु य देवुत्तरकुरुवंसपमूएसुं। परिभोगेण न तित्तो न य नरविजाहरसुरेसुं ॥ २५१ ॥ १४८६॥ देविंदचकवहित्तणाई रजाई उत्तमा भोगा । पत्ता अणंतखुत्तो न यऽहं तित्तिं गओ तेहिं ॥ २५२॥ १४८७ ॥ पय-14 क्खीरुच्छुरसेसु य साऊसु महोदहीसु बहुसोवि । उववतो न य तण्हा छिन्ना ते सीयलजलेहिं ॥ २५३ ॥ ॥ १४८८ ॥ तिविहेणवि सुहमउलं जम्हा कामर इविसयसुक्खाणं । बहुसोऽवि समणुभूयं न य तुह तण्हा| आहारिताश्च परिणामिताश्च न च तैस्तृप्तोऽहं ॥ २४७ ।। आहारनिमित्तेन मत्स्या ब्रजन्ति अनुत्तरं नरकं । सचित्ताऽऽहारविधिं तेन तु| मनसापि नेच्छामि ॥ २४८ ॥ तृणकाष्ठेरग्निरिव नदीसहस्रैः लवणसमुद्र इव । नायं जीवः शक्यः तर्पयितुं कामभोगैः ।। २४९ ॥ लवणमुखसमानः दुष्पूरः धनरयोऽपरिमेयः । नैव शक्यः तर्पयितुं जीवः सांसारिकसुखैः ॥ २५० ॥ कल्पतरुसम्भवैः देवकुरुत्तरकुरुप्रसूतैः । परिभोगैर्न तृप्तः न च नरविद्याधरसुरभवजैः ।। २५१ ।। देवेन्द्रचक्रवर्तित्वानि राज्यानि 'उत्तमा भोगाः । प्राप्ता अनन्तकृत्वः न चाहं तृप्तिगतस्तैः ।। २५२ ।। पक्षीरेक्षुरसेषु च स्वादुपु महोदधिषु बहुशोऽपि । उत्पन्नो न च तृष्णा छिन्ना तव शीतलजलैः ॥ २५३ ॥ त्रिविधेनापि सुखमतुलं यस्मात् कामरतिविषयसौख्यैः । बहुशोऽपि समनुभूतं न च तव तृष्णा परिच्छिन्ना ॥ २५४ ।।
For morals Private Use Only
Jan Education n
ation
Page #227
--------------------------------------------------------------------------
________________
पइणणाय- दसए १० मरणसमाही
तृप्तेरभावः महाव्रतरक्षा
परिच्छिण्णा ॥ २५४ ॥ १४८९ ॥ जा काइ पत्थणाओ कया मए रागदोसवसएणं । पडिबंधेण यहविहा तं निंदे तं च गरिहामि ॥ २५५ ॥ १४९० ॥ तूण मोहजालं छित्तूण य अट्टकम्मसंकलियं । जम्मणमरणऽरह [भिन्नूण भवा णु मुचिहिसि ॥ २५६ ॥१४९१ ॥ पंच य महत्वयाई तिविहं तिविहेण आरुहेऊणं । मणवयणकायगुत्तो सजो मरणं पडिच्छिज्जा (लहिज्जा)॥२५७ ॥ १४९२ ॥ कोहं माणं मायं लोहं पिजं तहेव दोसं च । चइऊण अप्पमत्तो रक्खामि महबए पंच ॥ २२८॥१४९३ ॥ कलहं अभक्खाणं पेसुन्नपि य परस्स परिवायं । परिवजितो गुत्तो रक्खामि महबए पंच ॥ २५९ ॥ १४९४ ॥ किण्हा नीला काऊ लेसं झाणाणि | अप्पसत्याणि । परिवर्जितो गुत्तो रक्खामि महत्वए पंच ॥ २६०॥१४९५ ।। तेऊ पम्हं सुफ लेसा झाणाणि सुप्पसत्थाणि । उवसंपन्नो जुत्तो रक्खामि महत्वए पंच ॥ २६१ ॥ १४९६ ॥ पंचिंदियसंवरणं पंचेव निलंभि
॥११३॥
या काचित् प्रार्थना कृता मया रागद्वेषवशगेन प्रतिबन्धेन बहुविधा तां निन्दे तां च गहें ।। २५५ ॥ हत्त्वा मोहजालं छित्त्वा चाष्टकर्मशृङ्खलां। जन्ममरणारहट्टं भित्त्वा भवाद् मुच्यसे ।। २५६ ।। पश्न च महात्रतानि त्रिविधं त्रिविघेनारोह्य । मनोवचनकायगुप्तः सद्यो मरणं प्रतीप्सेत् ।। २५७।। क्रोधं मानं मायां लोभं प्रेम तथैव द्वेपं च । त्यक्त्वा अप्रमत्तः रक्षामि महात्रतानि पञ्च ॥२८॥ कलह अभ्याख्यानं पैशून्यमपि च परस्य परिवादं । परिवर्जयन् गुप्तः रक्षामि महात्रतानि पञ्च ।। २५९ ।। कृष्णां नीलां कापोती लेश्यां ध्याने अप्रशस्ते । परि०॥ २६० ॥ तैजसी पद्मां शुक्लां लेइयां ध्याने सुप्रशस्ते उपसम्पन्नो युक्तः ।। २६१ ॥ पञ्चेन्द्रियसंवरणं पञ्चैव निरुद्धव काम
॥११३॥
CAM
Jan Educati
o
n
For Personal Private Use Only
Page #228
--------------------------------------------------------------------------
________________
Jain Education Internation
ऊण कामगुणे । अच्चासायणविरओ रक्खामि महवए पंच || २६२ ।। १४९७ ॥ सत्तभयविप्पक्को चत्तारि निरंभिऊण य कसाए । अट्टमयट्टाणजडो रक्खामि महतए पंच ॥ २६३ ॥। १४९८ || मणसा माणसच्चविक चायासचेण करणसच्चेण । तिविहेण अप्पमत्तो रक्खामि महवए पंच ॥ २६४ ॥। १४९९ ॥ एवं तिदंडविरओ निकरणसुद्धो तिमलनिस्सल्लो । तिविहेण अप्पमत्तो रक्खामि महबए पंच ।। २६५ ।। १५०० ॥ सम्मत्तं समिइओ गुत्तीओ भावणाओं नाणं च । उवसंपन्नो जुत्तो रक्खामि महत्र पंच ।। २६६ ।। १५०१ ॥ संगं परिजाणामि सल्लंपि य उद्धरामि तिविहेणं । गुत्तीओ समिईओ मज्झ ताणं च सरणं च ।। २६७ ।। १५०२ ।। जह खुहियचक्कवाले पोयं रयणभरियं समुद्दम्मि । निजामया घरिंनी कबर (कर)णा बुद्धिसंपण्णा ॥ २६८ ॥ ।। १५०३ ॥ तवपोअं गुणभरियं परीसहुम्मीहि धणियमाइवं । तह आराहिंति विऊ उचएमऽवलंबगा
गुणान् । अत्याशातनाविरतः ० ॥ २६२ ॥ सप्तभयविप्रमुक्तः चतुरो निरुद्ध्य च कपायान् । त्यक्ताष्टमदस्थान: ० ॥ २६३ ॥ मनसा मनः सत्यवित् वाचासत्येन करणसत्येन ( युक्तः ) त्रिविधेनाप्यप्रमत्तः ० ॥ २६४ ॥ एवं त्रिदण्डविरतः त्रिकरणशुद्धः त्रिशल्यनिःशल्य | त्रिविधेनाप्रमत्तः ॥ २६५ ॥ सम्यक्त्वं समिती: गुप्तीः भावना ज्ञानं च । उपसम्पन्नो युक्तः ॥ २६६ ॥ सङ्गं परिजानामि शल्यमपि चोद्धरामि त्रिविधेन । गुप्तयः समितयः मम त्राणं शरणं च ।। २६७ ॥ यथा क्षुभितचक्रवाले समुद्रे रत्नभृतं पोतं । निर्यामका धारयन्ति कृतरचना : ( करणाः ) बुद्धिसम्पन्नाः ॥ २६८ ॥ तपः पोतं गुणभृतं परीपहोर्मिभिः वाढमाविष्टम् ( धारयित्वा ) ।
For Personal & Private Use Only
Page #229
--------------------------------------------------------------------------
________________
X
पइण्णयदसए १० मरणसमाही
उत्तमार्थ सिद्धिः परिकर्म
॥११४॥
ACCOCALCASSACROCOM
माधीरा ॥ २६॥१५०४ ॥ जइ ताव ते सुपुरिसा आयारोवियभरा निरवयक्खा। गिरिकुहरकंदरगया साहति
य अप्पणो अहूं ॥ २७० ॥ १५०५ ॥ जइ ताव सावयाकुलगिरिकंदरविसमंदुग्गमग्गेसु । धिइधणियबद्धकच्छा साहंति य उत्तम अहूँ ॥ २७१ ॥१५०६॥ किं पुण अणगारसहायगेण वेरग्गसंगहबलेणं । परलोएण ण सका। संसारमहोदहि तरिउं? ॥ २७२ ॥ १५०७॥ जिणवयणमप्पमेयं महुरं कन्नामयं सुणताणं । सका ह साहमज्झा साहेउं अप्पणो अहं ॥ २७३ ॥१५०८॥ धीरपुरिसपण्णत्तं सप्पुरिसनिसेवियं परमघोरं । धन्ना सिलातलगया साहिंती अप्पणो अटुं ॥ २७४ ॥ १५०९ ॥ बाहेइ इंदियाई पुचमकारियपइट्ठचारिस्स। अकयपरिकम्म कीवं मरणेसु अ संपउत्तंमि ॥ २७५ ॥ १५१०॥ पुचमकारियजोगो समाहिकामोऽवि मरणकालम्मि । न भवइ परीसहसहो विसयसुहपराइओ जीवो ॥ २७६ ॥ १५११॥ पुचिं कारियजोगो समाहिकामो य मर| उपदेशावलम्बका धीराः विदः तथाऽऽराधयन्ति ॥ २६९ ॥ यदि तावत्ते सुपुरुषा आत्मारोपितभाराः निरपेक्षा गिरिकुहरकन्दरागताः | साधयन्ति चात्मनोऽर्थम् ।। २७० ॥ यदि तावद् श्वापदाकुलगिरिकन्दराविषमदुर्गमार्गेषु । वाढं धृतिबद्धकच्छाः उत्तमार्थ साधयन्ति ॥२७१।। किं पुनरनगारसहायकेन वैराग्यसङ्ग्रहवलेनापरलोकेन न शक्यः संसारमहोदधिस्तरीतुम् ? ।। २७२ ।। जिनवचनमप्रमेयं मधुरं कर्णामृतं शृण्वता साधुमध्ये आत्मनोऽर्थः साधयितुं ?, शक्य एव ॥२७३।। धीरपुरुषप्रज्ञप्तं सत्पुरुषनिसेवितं परमघोरं। आत्मनोऽयं धन्याः शीलातलगताः साधयन्ति ।। २७५ ॥ बाधयन्ति इन्द्रियाणि पूर्व अकारितप्रतिष्टाचारितस्य अकृतपरिकाणं कीवं मरणे सम्प्रयुक्ते ॥ २७५ ॥ पूर्वमकृतयोगः समाधिकामोऽपि मरणकाले । न भवति परीषहसहः विषयसुखपराजितो जीवः ॥ २७६ ॥ पूर्व कृतयोगः
SACROCRACANCY
॥११४॥
Jan Education in
For Personal Private Use Only
Page #230
--------------------------------------------------------------------------
________________
1णकालम्मि । होइ उ परीसहसहो विसयसुहनिवारिओ जीवो ॥ २७७ ॥ १५१२ ॥ पुट्विं कारियजोगो अनि-21
|याणो ईहिऊण सुहभावो । ताहे मलियकसाओ सज्जो मरणं पडिच्छिज्जा ॥ २७८ ॥ १५१३ ॥ पावाणं पावाणं कम्माणं अप्पणो सकम्माणं । सक्का पलाइ जे तवेण सम्म पउत्तेणं ॥२७९ ॥१५१४ ॥ इकं पंडियमरणं पडिवजइ सुपुरिसो असंभंतो। खिप्पं सो मरणाणं काहिद अंतं अणंताणं ॥ २८० ।। १५१५ ॥ किं तं पंडियमरणं? काणि व आलंबणाणि भणियाणि? । एयाई नाऊणं किं आयरिया पसंसंति? ॥२८१ ॥१५१६ ॥ अणसणपाउ बगमणं आलंबण झाण भावणाओ अ । एयाई नाऊणं पंडियमरणं पसंसंति ॥ २८२ ॥१५१७॥ इंदियसुहसाउलओ घोरपरीसहपराइयपरज्झो। अकयपरिकम्म कीवो मुज्झइ आराहणाकाले ॥२८॥१५१८॥ लज्जाइ गारवेणं बहुसुयमएण वावि दुचरियं । जे न कहिंति गुरूणं न हु ते आराहगा हुंति ॥२८४॥१५१९॥ समाधिकामश्च मरणकाले । भवति तु परीषहसहः निवारितविषयसुखः जीवः ॥ २७७ ।। पूर्व कृतयोगः अनिदानः शुभभावान् ईहयित्वा । तदा मर्दितकपायः सद्यो मरणं प्रतीप्सेत् ।। २७८ ॥ पापानामपि पापेभ्यः कर्मभ्यः आत्मना स्वकृतेभ्यः । शक्यः पलायितुं तपसा सम्यक् प्रयुक्तेन ॥२८५।। एक पण्डितमरणं प्रतिपद्यते सुपुरुष: असंभ्रान्तः । क्षिप्रं सः अनन्तानां मरणानामन्तं करोति ॥२८॥ | किं तत् पण्डितमरणं कानि वाऽऽलम्बनानि भणितानि । एतानि ज्ञात्वा किं आचार्याः प्रशंसन्ति ।। २८१ ।। अनशनं पादोपगमनं (मरणे)
आलम्बनानि ध्याने भावनाश्च एतानि ज्ञात्वा पण्डितमरणं प्रशंसन्ति ।। २८२ ।। इन्द्रियसुखसाताकुलः घोरपरीषहपराजितः पराच.स.२० यचः । अकृतपरिका कीबः मुह्यति आराधनाकाले ।। २८३ ।। लज्जया गौरवेण बहुश्रुतमदेन वा पारितमपि । ये न कथयन्ति
Jan Education
matina
For Personal Private Use Only
Page #231
--------------------------------------------------------------------------
________________
पहाणथदसए १० मरणसमाही
सुज्झइ दुफरकारी जाणइ मग्गंति पावए किति । विणिगृहितो निंदं तम्हा आलोयणा सेया ॥२८॥१५२०॥
अग्गिम्मि य उदयम्मि य पाणेसु य पाणषीयहरिएसुं । होइ मओ संथारो पडिवजह जो(जई) असंभंतो P॥२८६ ॥ १५२१ ॥ नवि कारणं तणमओ संधारो नवि य फासुया भूमी। अप्पा खलु संथारो होइ विसुद्धो
मरंतस्स ॥ २८७ ॥ १५२२ ॥ जिणवयणमणुगया मे होउ मई झाणजोगमल्लीणा। जह तम्मि देसकाले अमूढहै सनो चए देहं ॥ २८८ ॥ १५२३ ॥ जाहे होइ पमत्तो जिणवयणरहिओ अणायत्तो । ताहे इंदियचोरा करेंति
तवसंजमविलोमं ॥ २८९ ॥ १५२४ ॥ जिणवयणमणुगयमई जवेलं होइ संवरपविट्ठो। अग्गी व वायसहिओ समूलडालं डहइ कम्मं ॥ २९० ॥ १५२५ ॥ जह डहइ वायसहिओ अग्गी हरिएवि रुक्खसंघाए। तह पुरि
अभ्युचतं | मरण संस्तारका | जिनवचनमहिमा
॥११५॥
गुरुभ्यः नैव तयाराधका भवन्ति ॥२८४॥ शुद्ध्यति दुष्करकारी जानाति मार्गमिति प्राप्नोति कीर्तिम् । विनिगृहयन् निन्दा तस्मादालोचना श्रेयसी ॥ २८५ ॥ अमौ च उदके च प्राणेषु च प्राणवीजहरितेषु । भवति मृतस्य संस्तारकः प्रतिपद्यते यदि असंभ्रान्तः ॥ २८६ ॥ नैव कारणं तृणमयः संस्तारकः नापि च प्रासुका भूमिः । आत्मा खलु संस्तारको भवति विशुद्धो म्रियमाणस्य ।। २८७ ॥ जिनवचनानुगता ध्यानयोगाश्रिता मम मतिर्भवतु । यथा तस्मिन्नवसरेऽमूढसंज्ञो देहं त्यजेयम् ।। २८८ ॥ यदा भवति प्रमत्तः जिमवचनरहितः परायत्तः । तदा इन्द्रियचौराः कुर्वन्ति तपःसंयमप्रातिकूल्यम् ॥ २८९ ॥ जिनवचनानुगतमतिः यस्यां बेलायां भषति संवरप्रविष्टः । वातसहितः अनिरिव समूलडालं कर्म दहति ॥ २९० ॥ यथा वातसहितोऽग्निः हरितानपि वृक्षसखातान् । दहति तथा पुरुषकारसहितो ज्ञानी |
A...
AIN॥११५॥
Page #232
--------------------------------------------------------------------------
________________
AAAAAAKAAS
सकारसहिओ नाणी कम्मं खयं नेइ ॥ २९॥१५२६ ॥ जह अग्गिमि व पषले खडपूलिय खिप्पमेव झामेइ । तह नाणीवि सकम्म खवेइ ऊसासमित्तेणं ॥ २९२ ॥ १५२७ ॥ न हु मरणम्मि उवग्गे सको बारसविहो| सुयक्खंधो । सो अणुचिंतेउं धंतपि समत्थचित्तेणं ॥२९३ ॥ १५२८ ॥ इक्कम्मिवि जंमि पए संवेगं कुणइ8 वीयरागमए । वच्चइ नरो अविग्धं तं मरणं तेण मरितछ ॥ २९४ ॥ १५२९ ॥ इकम्मिवि जम्मि पए संवेग कुणइ वीयरागमए । सो तेण मोहजालं छिंदइ अझप्पओगेणं ॥ २९५ ॥ १५३० ॥ जेण विरागो जायइ तं तं सपायरेण करणिज्जं । मुच्चइ हु ससंवेगी अणंतओ होइ असंवेगी॥ २९६ ॥ १५३१ ॥ धम्मं जिणपण्णसं सम्मत्तमिणं सद्दहामि तिविहेणं । तसवायरभूयहियं पंथं निवाणमग्गस्स ॥१॥ (प्रत्यंतरेऽधिका) समणोऽहंति य पढमं यीयं सवत्थ संजओमित्ति । सत्वं च वोसिरामी जिणेहिं जं जं पडिक्कुटुं ॥ २९७ ॥ १५३२ ॥ मणसावि कर्म क्षयं नैति ॥ २९१ ॥ यथा प्रबलोऽग्निः तृणपुलिकान् क्षिप्रमेव ध्यायति । तथा ज्ञान्यपि उच्छासमात्रेण स्वकर्म क्षपयति ॥२९२॥ नैव मरणे समीपगे शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ॥ २९३ ।। एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमार्गे। ब्रजति च नरोऽविघ्नं तन्मरणं तेन मर्त्तव्यम् ॥ २९४ ।। एकस्मिन् । सः तेन मोहजालं छिनत्ति अध्यात्मयोगेन ॥ २९५ ॥ येन विरागो जायते तत् तत् सर्वादरेण कर्त्तव्यम् । मुच्यते एव ससंवेगः असंवेगोऽनन्तको भवति ।। २९६ ।। धर्मे जिनप्रज्ञप्तं इदं सम्यक्त्वं च अधामि त्रिविधेन । त्रसबादरभूतहितं पन्थानं निर्वाणमार्गस्य (१ प्र०) भमणोऽहमिति च प्रथम द्वितीयं सर्वत्र |संयतोऽस्मीति । सर्वच व्युत्सृजामि जिनैः यद् यद् प्रतिकुष्टम् ॥ २९७ ॥ मनसाप्यचिन्तनीयं सर्व भाषयाऽभाषणीयं च । कायेन
For P
onal Private Use Only
Jan Education
in
Page #233
--------------------------------------------------------------------------
________________
पइण्णय
दसए १०
मरणस
माही
॥ ११६ ॥
अतिणिज्जं सवं भासाह अभासणिज्जं च । कारण य अकरणिज्जं वोसिरि तिविहेण सावज्जं ॥ २९८ ॥। १५३३।। अस्संजमवोसिरणं उवहिविवेगो तहा उवसमी अ । पडिरूवजोगविरिओ खंतो मुत्तो विवेगो य ॥ २९९ ॥ १५३४ ॥ एयं पञ्चक्खाणं आउरजणं आवईसु भावेणं । अन्नतरं पडिवन्नो जंपतो पावइ समाहिं ॥ ३०० ॥। १५३५ ॥ मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । तेसिं सरणोवगओ सावज्यं वोसिरामिति ॥ ३०१ ॥ १५३६ ॥ ( इति सिरिमरणविभत्तिसुए संलेहणासुयं सम्मत्तं ||२|| अथ आराहणासुधं लिख्यते इति प्रत्यन्तरेऽधिकं ॥ ) सिद्धे उयसंपन्नो अरिहंते केवली य भावेण । इतो एगतरेणवि पण आराहओ होइ ।। ३०२ ।। १५३७ ।। ॐ समुहन्नवेयणो पुण समणो हिययम्मि किं निवेसिज्जा ? | आलंबणं च काई काऊण मुणी दुहं सहइ ? || ३०३ || ॥ १५३८ ॥ नरए अणुत्तरेसु अ अणुत्तरा वेयणाओ पताओ । वहनेण पमाए ताओवि अनंतसो पत्ता
चाकरणीयं व्युत्सृजामि त्रिविधेन सावयम् ।। २९८ || असंयमव्युत्सर्जनं उपधिविवेकश्च तथा उपशमश्च । प्रतिरूपयोगवीर्यवान् क्षान्तो मुको विविक्तश्च ।। २९९ ॥ एतत् प्रत्याख्यानं आतुरजनः आपत्सु भावेनान्यतरत्प्रतिपन्नः ( इदं ) जल्पन् प्राप्नोति समाधिम् ।। ३०० || मम मङ्गलमन्तः सिद्धाः साधवः श्रुतं च धर्मश्च । तेषां शरणोपगतः सावयं व्युत्सृजामीति ।। ३०१ ॥ सिद्धानु पसंपन्नः अर्हतः केवलिनश्च भावेन । एपामेकतरेणापि पदेनाराधको भवति ॥ ३०२ ॥ समुदीर्णवेदनः पुनः श्रमणो हृदये किं निवेशयेत् ? । आलंबनानि च कानि कृत्वा मुनिर्दुःखं सहते ? || ३०३ ॥ नरकेषु अनुत्तरेषु च अनुत्तरा वेदनाः प्राप्ताः प्रमादे
For Personal & Private Use Only
संवेगपदं प्रत्याख्यानं
॥ ११६ ॥
www.jamelibrary.org
Page #234
--------------------------------------------------------------------------
________________
॥३०४ ॥ १५३९ ॥ एयं सयं कयं मे रिणं व कम्मं पुरा असायं तु । तमहं एस धुणामी मणम्मि सत्सं निवे-| सिज्जा ॥ ३०५ ॥१५४०॥ नाणाविहदुक्खेहि य समुइन्नेहि उ सम्म सहणिज्जं । न य जीवो उ अजीवो कयपुबो वेयणाईहिं ॥ ३०६ ॥ १५४१ ॥ अन्भुजय विहारं इत्थं जिणदेसियं विउपसत्यं । नाउं महापुरिससेवियं जं अब्भुजयं मरणं ॥ ३०७ ॥ १५४२ ॥ जह पच्छिमम्मि काले पच्छिमतित्थयरदेसियमुयारं । पच्छानिच्छयपत्थं उवेइ अन्भुजयं मरणं ॥ ३०८ ॥१५४३ ॥ छत्तीसमद्वियाहि य कडजोगी (जोग) संगहबलेणं । उजमिऊणं बारसविहेण तवनियमठाणेणं ॥ ३०९ ॥ १५४४ ॥ संसाररंगमसे घिइवलसन्नद्धबद्धकच्छाओ। हंतूण मोहमल्लं हाहि आराहणपडागं ॥ ३१ ॥ १५४५ ॥ पोराणयं च कम्मं खवेइ अन्नन्नबंधणायाइं (पं)।
वर्तमानेन पुनस्ता अनंतशः प्राप्तव्याः ।। ३०४॥ एतत् स्वयंकृतं मया ऋणमिव कर्म पुरा असातं तु । तदहं एष धुनामि (एवं) मसि सत्त्वं निवेशयेत् ॥ ३०५ ॥ नानाविधेषु दुःखेषु समुदीर्णेपु सम्यक सहनीयम् । नैव जीवस्त्वजीवः कृतपूर्वो वेदनादिभिः ॥ ३०६ ॥ अभ्युद्यतं विहारं एवं जिनदेशितं विद्वत्प्रशस्तम् । ज्ञात्वा महापुरुषसेवितं यत् (तद् शेय) अभ्युद्यतं मरणं ।। ३०७ ॥ यथा पभिमे | काले पश्चिमतीर्थकरदेशितमुपकारं पश्चात् निश्चयपथ्यं उपेति अभ्युद्यतं मरणम् (तथा कुरु) ।। ३०८ ॥ षट्त्रिंशता आर्त जनकैः ( उध्यपरीपहोपसर्गः) कृतयोगी योगसंग्रहवलेन । उद्यम्य द्वादशविधेन तपोनियमस्थानेन ।। ३०९ ।। संसाररंगमध्ये धृतिवलसनषिद्धकक्षाकः । हत्वा मोहमलं हराराधनापताकाम् ॥ ३१० ।। पुराणं च कर्म अपयति अन्यान्यवन्धनायातम् । कर्मकल्मषवल्ली छिनत्ति संखारक
For Personal Private Use Only
Page #235
--------------------------------------------------------------------------
________________
दसए १०
मरणस
माही
पइण्णय-कम्मकलंकलवलिं छिंदइ संथारमारूढो || ३११ ।। १५४६ ॥ धीरपुरिसेहिं कहियं सप्पुरिसनिसेवियं परमं५ घोरं । उत्तिष्णोमि तु रंग हरामि आराहणपडागं ॥ ३१२ । १५४७ ॥ घीर ! पडागाहरणं करेहि जह तंसि देसकालम्मि । सुप्तत्थमणुगुणितो घिइनिञ्चलबद्धकच्छाओ ॥ ३१३ ।। १५४८ ॥ चत्तारि कसाए तिम्नि गारवे पंच इंदियग्गामे । जिणिउं परीसहसहे (०सहेऽविय) हराहि आराहणपडागं ॥ ३९४ ॥। १५४९ ॥ न य मणसा चिंतिला जीवामि चिरं मरामि व लहुंति । जइ इच्छसि तरिचं जे संसारमहो अहिमपारं ।। ३१५ ।। ।। १५५० ॥ जह इच्छसि नीसरिडं सवेसिं चेव पावकम्माणं । जिणवयणनाणदंसणचरित भावुज्जुओ जग्ग ।। ३१६ ।। १५५१ ॥ दंसणनाणचरिते तवे य आराहणा चउक्खंधा । सा चेव होइ तिविहा उक्कोसा मज्झिमजहण्णा ॥ ३१७ ॥ १५५२ ॥ आराहेऊण विऊ उक्कोसाराहणं चउक्खंधं । कम्मरयविष्यमुको तेणेव भवेण
॥ ११७ ॥
Jain Education Internationa
पताका
हरणं
मारूढः || ३२१ ॥ धीरपुरुषैः कथितं सत्पुरुषनिषेवितं परमघोरम् । उत्तीर्णोऽस्मि रङ्गं हराम्याराधनापताकाम् || ३१२ ॥ धीर ! पताकाहरणं कुरु ( एवं ) यथा तस्मिन् देशकाले । सूत्रार्थमनुगुणयन् धृतिनिश्चलबद्धकक्षाकः ||३१३ ॥ चतुरः कषायान् त्रीणि गौरवाणि पंचेन्द्रियप्रामान्। जित्वा परीषहानपि च हराराधनापताकाम् ॥ ३९४ ॥ न च मनसा चिन्तयेत् जीवामि चिरं म्रिये वा लघु इति । यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ ३१५ ॥ यदीच्छसि निस्तरीतुं सर्वेभ्यश्चैव पापकर्मभ्यः । जिनवचनज्ञानदर्शनचारित्रभावोद्यतो जागृहि ॥ ११७ ॥ ।। ३१६ ।। दर्शने ज्ञाने चारित्रे तपसि चाराधना चतुःस्कन्धा । सैव भवति त्रिविधा उत्कृष्टा मध्यमा जघन्या ॥ ३१७ ॥ आराध्य
For Personal & Private Use Only
www.jinelibrary.org
Page #236
--------------------------------------------------------------------------
________________
|सिजिसज्जा ॥ ३१८ ॥ १५५३ ॥ आराहेऊण विऊ मज्झिमआराहणं चउक्खधं । उकोसेण य चउरो भवे || गंतूण सिज्झिज्जा ॥ ३१९ ॥ १५५४ ॥ आराहेऊण विऊ जहन्नमाराहणं चउक्खधं । सत्सह भवग्गहणे परिणामेऊण सिज्झिज्जा ॥ ३२० ॥१५५५ ॥ धीरेणवि मरियवं काउरिसेणवि अवस्स मरियवं । तम्हा अवस्समरणे वरं खुधीरसणे मरि ॥ ३२१ ॥१५५६ ॥ एयं पच्चक्खाणं अणुपालेऊण सुविहिओ सम्मं । बेमाणिओ व देवो हविज अहवावि सिज्झिज्जा ॥ ३२२॥ १५५७ ॥ एसो सवियारकओ उवक्कमो उत्तमढकालम्मि । इत्तो उ पुणो वुच्छं जो उ कमो होइ अवियारे ॥ ३२३ ॥ १५५८ ॥ साहू कयसंलेहो विजियपरीसहकसा-12 |यसंताणो । निजवए मग्गिजा सुयरयणस(र)हस्सनिम्माए ॥ ३२४ ॥ १५५९॥ पंचसमिए तिगुस्से अणिस्सिए:
AARAKALAS
विद्वान् उत्कृष्टामाराधनां चतुःस्कन्धाम् । कर्मरजोविप्रमुक्तस्तेनैव भवेन सिध्येत् ॥ ३१८ ।। आराध्य विद्वान् मध्यमामाराधना चतुःस्कन्धाम् । उत्कर्षेण च चतुरो भवांस्तु गत्वा सिध्येत् ।। ३१९ ॥ आराध्य विद्वान् जघन्यामाराधनां चतुःस्कन्धाम् । सप्ताष्टौ भवग्रहणानि परिणमय्य सिध्येत् ॥ ३२०॥ धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यमर्त्तव्यं । तस्मादवश्यमरणे वरं खलु धीरत्वेन मर्तुम् ॥ ३२१ ॥ एतत् प्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो भवेत् अथवापि सिध्येत् ॥ ३२२ ॥ एष सविचारकृत उपक्रम सत्मार्थकाले । इतस्तु पुनर्वक्ष्ये यस्तु क्रमो भवत्यविचारः ॥ ३२३ ॥ साधुः कृतसंलेखनो विजितपरीषहकपायसंतानः । निर्यामकान मार्गयेत् भुतरखरहस्यनिष्णातान् ॥ ३२४ ।। पञ्चसमितांत्रिगुप्तान अनिश्रितान् रागद्वेषमदरहितान् । कृतयोगिनः कालज्ञान ज्ञान
Jan Education
For Personal Private Use Only
in
Page #237
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणसमाही
आराधनाः नियामकाः
रागदोसमयरहिए । कडजोगी कालण्णू नाणचरणदंसणसमिद्धे ॥ ३२५ ॥ १५६०॥ मरणसमाहीकुसले इंगि- यपत्थियसभाववेत्तारे । ववहारविहिविहिण्णू अब्भुज्जयमरणसारहिणो ॥ ३२६ ॥ १५६१ ॥ उवएसहेउकारणगुणनिसढा णायकारणविहण्णू । विण्णाणनाणकरणोवयारसुयधारणसमत्थे ॥ ३२७ ।। १५६२।। एगतगुणे रहिया वुद्धीइ चउबिहाइ उववेया। छंदण्णू पवइया पञ्चक्खाणंमि य विहण्णू ॥ ३२८॥१५६३ ॥ दुण्हं आयरियाणं दो वेयावच्चकरणनिजुत्ता । पाणगवेयावचे तवस्सिणो वत्ति दो पत्ता ॥ ३२९ ॥ १५६४ ॥ उच्चतण परिवत्तण उच्चारुस्सास(व)करणजोगेसुं। दो वायगत्ति णज्जा अ(उ प्र.)सुत्तकरणे जहन्नेणं ॥३३०॥१५६५॥ असद्दहवेयणाए पायच्छित्ते पडिक्कमणए य । जोगायकहाजोगे पचक्खाणे य आयरिओ ॥ ३३१ ॥१५६६ ।। कप्पाकप्पविहिन्नू दुवालसंगसुयसारही सवं । छत्तीसगुणोवेया पच्छित्तवियारया धीरा ॥ ३३२॥१५६७ ॥
॥११८॥
चरणदर्शनसमृद्धान् ॥ ३२५ ॥ मरणसमाधिकुशलान् इङ्गितप्रार्थितस्वभाववेत्तुन् । व्यवहारविधिविधानज्ञान अभ्युद्यतमरणसारथिनः | ॥ ३२६ ।। उपदेशहेतुकारणगुणक्षमान न्यायकारणविधानज्ञान् । विज्ञानज्ञानकरणोपचारश्रुतधारणासमर्थान् ।। ३२७ ॥ एकान्तेन गुणेषु |स्थितान बुद्ध्या चतुर्विधयोपपेतान् । छन्दोज्ञान प्रव्रजितान् प्रत्याख्याने च विधिज्ञान् ॥ ३२८ ।। द्वयोराचार्ययो वैयावृत्त्यकरणनियुक्तौ ।। |पानकवैयावृत्ये तपस्विनो वेति द्वौ प्राप्तौ ।। ३२९ ॥ उद्वर्त्तनपरिवर्तनोच्चारोत्स्रावकरणयोगेषु । द्वौ वाचको इति शेयौ सूत्रकरणे जघन्येन ॥ ३३० ।। अश्रद्दधाने वेदनायां प्रायश्चित्ते प्रतिक्रमणे च । योगात्मकथायोगे प्रत्याख्याने च आचार्यः ॥ ३३१ ॥ कल्प्याकल्प्य
॥११८॥
Jan Education
matina
For Personal Private Use Only
Page #238
--------------------------------------------------------------------------
________________
एए ते निज्जवया परिकहिया अट्ठ उत्तमट्ठम्मि । जेसिं गुणसंखाणं न समत्था पायया वुत्तुं ॥ ३३३ ॥। १५६८ ।। । एरिसयाण समासे सूरीणं पवयणप्पवाईणं । पडिवज्जिज्ज महत्थं समणो अब्भुज्जयं मरणं ।। ३३४ ।। १५६९ ।। आयरियउवज्झाए सीसे साहम्मिए कुलगणे य । जे मे किया सकाया (जंमि कसाओ कोईवि प्र. ) स तिविहेण खामेमि ॥ ३३५ ।। १५७० ।। सङ्घस्स समणसंघस्स भावओ अंजलि करे सीसे । सर्व्वं खमावइत्ता खमामि सङ्घस्स अहयंपि ( खमिज्ज सङ्घस्सवि सयंमि प्र० ) ॥ ३३६ ॥ १५७१ ॥ गरहित्ता अप्पानं अपुणक्कारं पडिकमित्ताण | नाणम्मि दंसणम्मि अ चरित्तजोगाइयारे य ॥ ३३७ ॥ १५७२ ॥ तो सीलगुणसमग्गो अणुवहयक्खो बलं च धामं च । विहरिज तवसमग्गो अनियाणो आगमसहाओ ॥ ३३८ ॥। १५७३ ।।
विधिज्ञा द्वादशाङ्गश्रुतसारथिनः सर्वथा । षट्त्रिंशद्गुणोपपेताः प्रायश्चित्तविशारदा धीराः ॥ ३३२ ॥ एते तुभ्यं निर्यामकाः परिकथिता अष्ट उत्तमार्थे । येषां गुणसंख्यानं न समर्थाः प्राकृता वक्तुम् ॥ ३३३ ॥ एतादृशानां सकाशे सूरीणां प्रवचनप्रवादिनाम् । प्रतिपद्येत मद्दार्थ श्रमणोऽभ्युद्यतं मरणम् ॥ ३३४ ॥ आचार्यान् उपाध्यायान् शिष्यान् साधर्मिकान् कुलगणौ च । ये मया कृताः कषायिताः ( यस्मिन् कषायः कोऽपि ) सर्वान् त्रिविधेन क्षमयामि ॥ ३३५ ॥ सर्वस्मै श्रमणसंघाय भावतोऽञ्जलिं कृत्वा शीर्षे सर्व क्षमयित्वा क्षम्यामि सर्वस्याहमपि ( क्षमेत सर्वस्यापि स्वस्मिन् ) ।। ३३६ ॥ गईयित्वाऽऽत्मानं अपुनःकारं प्रतिक्रम्य । ज्ञाने च दर्शने च चारित्रयोगातिचारे च ।। ३३७ ।। ततः शीलगुणसममः अनुपहताक्षो बलं च स्थाम च । ( अपेक्ष्य ) विहरेत् तपः समप्रोऽनिदान आगमसहायः || ३३८ ||
For Personal & Private Use Only
Page #239
--------------------------------------------------------------------------
________________
क्षामणा
देहादि
त्यागः
पइण्णय
Iतवसोसियंगमंगो संधिषिराजालपागडसरीरो। किच्छाहियपरिहत्थो परिहरइ कलेवरं जाहे ॥३३९॥१५७४॥ दसए १०
पच्चक्खाइ य ताहे अन्नन्नसमाहिपत्तियंमित्ती । तिविहेणाहारविहिं दियसुग्गइकायपगईए ॥ ३४० ॥ १५७५॥ मरणस
इहलोए परलोए निरासओ जीविए अ मरणे य । सायाणुभये भोगे जस्स य अवहहणाऽईए ॥३४१॥१५७६॥ माही निम्ममनिरहंकारो निरासयोकिंचणो अपडिकम्मो । वोसहविसटुंगो चत्तचियत्तेण देहेणं ॥ ३४२ ॥ १५७७॥ ॥११९॥
तिविहेणवि सहमाणो परीसहे दूसहे अ ऊसग्गे। विहरिज विसयतण्हारयमलमसुमं विहुणमाणो ॥३४॥ ॥ १५७८॥ नेहक्खए व दीवो जह खयमुवणेइ दीववहिम्मि (हिंपि)। खीणाहारसिणेहो सरीरवहिं तह रखवेइ ॥३४४॥१५७९॥ एव परज्झा असई परक्कमे पुत्वभणियसूरीणं। पासम्मि उत्तमढे कुज्जा तो एस परिकम्मं ॥३४५॥
ACCACCURACAMAKAK
| तपःशोषितांगोपांगः प्रकटसन्धिशिराजालशरीरः । कृच्छ्राहितनैपुण्यः (कृच्छैः पूर्णः ) परिहरति कलेवरं यदा ॥ ३३९ ।। प्रत्याख्याति च तदा अन्याऽन्यसमाधिप्रत्ययमिति । त्रिविधेनाहारविधि उदितसुगतिकायप्रकृतिकः ॥ ३४०॥ इहलोके परलोके च निराश्रयो जीविते च मरणे वा । सातानुभवे भोगे यस्य चापहरणा (परित्यजना )ऽतीते ॥ ३४१ ॥ निर्ममनिरहंकारो निराश्रयोऽकिननोऽप्रतिकर्मा । अत्यर्थ (व्युत्कृष्टं) विसृष्टांगः त्यक्तप्रीतिना देहेन ॥ ३४२ ॥ त्रिविधेनापि सहमानः परीषहान् दुःसहांश्च उत्सर्गवान् । विहरेत् विषयतृष्णारजोमलमशुभं विधूनयन् ॥ ३४३ ॥ नेहक्षये वा दीपो यथा झयमुपनयति दीपवर्तिमपि । क्षीणाहारनेहः शरीरवर्ति तथा अपयति ।। ३४४ ॥ एवं प्रारब्धः सति पराक्रमे पूर्वमणितसूरीणाम् । पार्थे उत्तमार्थाय कुर्यात्तदा एतत् परिकर्म ॥ ३४५॥
।
॥११९ ।।
For Personal Private Use Only
Page #240
--------------------------------------------------------------------------
________________
॥ १५८० ।। आगरसमुट्ठियं तह अमुसिरवागतणपत्तकडए य । कहसिल्लाफलगंमि व अणभिजय निप्पकप्पमि ॥ ३४६ ॥१५८१॥ निस्संधिणातणमि व सुहपडिलेहेण जइपसत्थेणं । संथारो कायवो उत्तरपुवस्सिरो वावि ॥ ३४७ ॥ १५८२ ॥ दोसुत्थ अप्पमाणे अंधकारे समम्मि अणिसिट्टे । निरुवहयम्मि गुण
मणे वणम्मि गुत्ते (थणंनि गुत्ते) य संथारो॥ ३४८ ॥ १-८३ ॥ जुत्ते पमाणरइओ उभउकालपडिलेहणातसुद्धो । विहिविहिओ संथारो आरुहियो तिगुस्सेणं ॥ ३४९ ॥ १५८४ ॥ आरुहियचरित्तभरो अनेसु उ
(अन्नसउ) परमगुरुसगासम्मि । दधेसु पजवेसु य खित्ते काले य ममि ॥ ३५० ॥ १५८५ ।। एएसु चेष ठाणेसु चउसु सबो चउधिहाहारो। तवसंजमुत्ति किच्चा बेसिरियो तिगुत्तेणं ॥ ३५१ ॥ १५८६ ॥ अहवा समाहिहेउं कायबो पाणगस्स आहारो । तो पाणगंपि पच्छा वोसिरियचं जहाकाले ॥ ३५२ ॥ १५८७ ॥
ACACACAAAAACACAC
आकरसमुत्थिते तथा अशुषिरवल्कतृणपत्रकटके च । काष्ठशिलाफलके वा अमिद्यमाने निष्प्रकल्पे ॥३४६॥ निस्सन्धिकेन तृणेन वा सुखप्रतिलेखनेन यतिप्रशस्तेन । संस्तारः कर्तव्य उत्तरस्यां पूर्वस्यां शिरो वाऽपि ।।३४७॥ दोषोऽत्र अप्रमाणे अन्धकारे च (ततः) समे च निसृष्टे । निरुपहते गुणवति बने गुप्ते च संस्तारकः ॥३४८॥ युक्ते प्रमाणरचित उभयकालप्रतिलेखनायुक्तः शुद्धः । विधिविहितः संस्तारकः आरूढव्यस्त्रिगुप्तेन ॥३४५॥ आरूढचारित्रमारः अन्येष्वपि परमगुरुसकाशे। द्रव्येषु पर्यायेषु च क्षेत्रे काले च सर्वस्मिन् (प्रशस्तेष्वारूढः) ।। ३५० ॥ एतेषु चैव स्थानेषु चतुर्पु सर्वश्चतुर्विध आहारः । तपःसंयम कृत्वा व्युत्प्रष्टव्यत्रिगुप्तेन ॥ ३५१ ॥ अथवा समाधिहेतोः
Jan Education
matina
For Personal Private Use Only
Page #241
--------------------------------------------------------------------------
________________
निर्यामक
पइण्णय निसिरित्ता अप्पाण सवगुणसमन्नियम्मि निजवए । संथारगसंनिविट्ठो अनियाणो चेव विहरिजा ॥ ३५३ ॥ संस्तारका दसए १० ॥ १५८८ ॥ इहलोए परलोए अनियाणो जीविए य मरणे य । बासीचंदणकप्पो समो य माणावमाणेसुध मरणस- ॥३५४ ॥ १५८९ ।। अह महुरं फुडवियर्ड तहप्पसायकरणिजविसयकयं । इज कहं निजवओ सुईसमन्ना- कथा माही
हरणहे ।। ३५५ ॥१५९० ॥ इहलोए परलोए नाणचरणदंसणंमि य अवायं । दंसेइ नियाणम्मि य माया । १२०॥
हामिच्छत्तसल्लेणं ॥ ३५६ ॥ १५९१ ।। बालमरणे अवायं तह य उवायं अवालमरणम्मि । उस्सासरजुवेहाणसे
य तह गिद्धपटे य ॥ ३५७ ॥ १५९२ ॥ जह य अणुद्धयसल्लो ससल्लमरणेण कइ मरऊणं । दसणनाणविहूणो मरंति असमाहिमरणेणं ॥ ३५८ ॥ १५९३ ॥ जह सायरसे गिद्धा इत्थिअहंकारपावसुयमत्ता । ओसन्न
| कर्त्तव्यः पानकस्याहारः । ततः पानकमपि पश्चात् व्युत्स्रष्टव्यं यथाकाले ।। ३५२ ॥ निमृज्यात्मानं सर्वगुणसमन्वितेषु निर्यामकेपु संस्तारकसंनिविष्टोऽनिदानकश्चैव विहरेत् ॥ ३५३ ॥ इहलोके परलोकेऽनिदानो जीविते च मरणे च । वासीचन्दनकल्पः समश्च मानापमानयोः ॥३५४॥ अथ मधुरां स्फुटविकटां तथात्मसात्कृतकरणीयविषयाम् । नियामकः कथा कथयेत् श्रु(स्मृतिसमन्वाहरणहेतोः ॥३५५।।
इहलोके परलोके ज्ञाने चरणे दर्शने च (कर्मणः) अपायं दर्शयति निदाने च मायामिथ्यात्वशल्ययोश्च ।। ३५६ ॥ बालमरणेऽपायं तथा| ठाचोपायमबालमरणे । उच्छास(रोध)रज्जुवैहायसेषु च तथा गृध्रपृष्ठे च ।। ३५७ ॥ यथा चानुद्धृतशल्यः सशल्यमरणेन केचिन्मृत्वा ।। 5॥१२॥
दर्शनज्ञानविहीना म्रियतेऽसमाधिमरणेन ।। ३५८ ॥ यथा सातरसयोगद्धाः स्यहवारपापश्रुतमत्ताः । बाहुल्येन बालमरणा भ्राम्यन्तिाह
For Personal Pr
e my
Page #242
--------------------------------------------------------------------------
________________
बालमरणा भमंति संसारकतारं ॥ ३५९॥ १५९४ ॥ अह मिच्छत्त ससल्ला मायासल्लेण जह ससल्ला य । जह यनियाण ससल्ला मरंति असमाहिमरणेणं ॥ ३६०॥ १५९५ ॥ जह वेयणावसहा मरंति जह केइ इंदियवसट्टा । जह य कसायवसट्टा मरंति असमाहिमरणेणं ॥ ३६१ ॥ १५९६ ॥ जह सिद्धिमग्ग दुग्गइसग्गगलमोडणाणि मरणाणि । मरिऊण केइ सिद्धिं उर्विति सुसमाहिमरणेणं ॥३६२॥ १५९७ ॥ एवं बहुप्पयारं त अवार्य उत्तमट्टकालम्मि । संति अवायण्णू सल्लद्धरणे सुविहियाणं ॥ ३६३ ॥ १५९८॥ दिति य सिं उवएसं गुरुणो नाणाविहेहिं हेऊहिं । जेण सुगइं भयंतो संसारभयदुओ (हुहो) होइ ॥ ३६४ ॥१५९९॥ न हु तेस वेयणं खलु अहो चिरम्मित्ति दारुणं दुक्खं । सहणिज्नं देहेणं मणसा एवं विचिंतिजा ॥ ३६५ ॥१६००। सागरतरणत्यमई इयरस पोयस्स जए (उजवे) धूवे । जो रज्जु (रक्ख) मुक्खकालो न सो विलंबत्ति
संसारकान्तारे ॥ ३५९ ॥ अथ मिथ्यात्वेन सशल्या मायाशल्येन यथा सशल्याश्च । यथा च निदानेन सशल्या म्रियन्तेऽसमाधिमरणेन ॥३६० ॥ यथा वेदनावशार्ता नियन्ते यथा केचिदिन्द्रियवशार्ताः । यथा च कषायवशात म्रियन्तेऽसमाधिमरणेन ।। ३६१ ॥ यथा सिद्धिमार्गे दुर्गतिस्वर्गार्गलामोटनानि मरणानि । मृत्वा केचित्सुसमाधिमरणेन सिद्धिमुपयान्ति ॥३६२।। एवं बहुप्रकारं वपायमुत्तमार्थकाले दर्शयन्त्यपायज्ञाः शल्योद्धरणाय सुविहितानाम् ॥ ३६३ ।। ददति चैषामुपदेशं गुरवो नानाविधेहेतुमिः । येन सुगतिं भजन संसारभयद्रुतो (क) भवति ॥३६४॥ नैव तेषु वेदना (न) खलु अहो! चिरमिति दारुणं दुःखम् ।सहनीयं देहेन मनसैवं च विचिन्तयेत् ॥३६५।। साग
च.स.२१
Page #243
--------------------------------------------------------------------------
________________
हितशिक्षा
दसए १०
मरणस
माही
कायचो ॥ ३६६ ॥१६०१॥ तिल्लचिहूणो दीवो न चिरं दिप्पइ जगम्मि पञ्चक्खं । न य जलरहिओ मच्छो
जिअइ चिरं नेव पउमाई ॥ ३६७ ॥ १६०२ ॥ अन्नं इमं सरीरं अन्नोऽहं इय मणम्मि ठाविजा । जं सुचिरेरणवि मोचं देहे को तत्थ पडिबंधो ? ॥ ३६८ ॥ १६०३ ॥ दूरत्थंपि विणासं अवस्सभावं उवट्टियं जाण । जो
अह वदृइ कालो अणागओ इत्थ आसिण्हा ॥ ३६९॥ १६०४॥ जं सुचिरेणवि होहिइ अणावसं तंमि को ममीकारो? । देहे निस्संदेहे पिएवि सुयणत्तणं नत्थि ॥ ३७० ॥ १६०५ ॥ उवलहो सिद्धिपहो न य अणुचिण्णो पमायदोसेणं । हा जीव! अप्पवेरिय! न हु ते एयं न तिप्पिहिइ ।। ३७१ ॥१६०६॥ नत्थि य ते संघयणं घोरा य परीसहा अहे निरया । संसारो य असारो अइप्पमाओ अतं जीव! ॥ ३७२ ॥ १६०७॥ कोहाइकसाया खलु बीयं संसारभेरवदुहाणं । तेसु पमत्तेसु सया कत्तो सुक्खो य मुक्खो वा? ॥ ३७३ ॥ रतरणार्थमतिकः आयातस्य पोतस्य ध्रुवे जये। यो रज्जुमोक्षकालः स कर्त्तव्यः, न विलम्ब इति (मत्वा) कर्त्तव्यः॥३६६।। तैलविहीनो दीपो न चिरं दीप्यते जगति प्रत्यक्षम् । न च जलरहितो मत्स्यो जीवति चिरं नैव च पद्मादि (जलं विना) ॥३६७।। अन्यदिदं शरीरं अन्योऽहमिति | मनसि स्थापयेत् । यत्सुचिरेणापि मोच्यं तत्र देहे कः प्रतिबन्धः ? ॥३६८॥ दूरस्थमपि विनाशमवश्यभाविनमुपस्थितं जानीहि । यो यथा वर्त्तते | कालोऽनागतोऽत्र चासीनस्य ॥३६९।। यत्सुचिरेणापि भविष्यति अवशं(शरीर)तस्मिन् को ममीकारः?। देहे निःसंदेहं प्रियेऽपि सुजनत्वं नास्ति ।। ३७० ।। उपलब्धः सिद्धिपथो न चानुचीर्णः प्रमाददोपेण । हा जीव! आत्मवैरिन् ! नैव तवैतत् , न च तर्पयिष्यति ॥३७१॥ नास्ति च तव संहननं घोराश्च परीपहा अधो नरकाः। संसारश्वासारः अतिप्रमादश्च त्वं जीव! ॥३७२।। क्रोधादयः कषायाः खलु वीज
ROSRUSHIKARANG
॥१२१
CAR
॥१२१॥
For Personal Private Use Only
Page #244
--------------------------------------------------------------------------
________________
४॥ १६०८ ॥ जाओ परवसेणं संसारे वेयणाओ घोराओ। पत्ताओ नारगत्ते अहुणा ताओ विचिंतिजा ॥३७॥ Si॥१६०९॥ इहि सयं वसिस्स उ निरुवमसुक्खावसाणमुहदयं (कडुयं)। कल्लाणमोसहं पिय परिणाम-15
सुहं न तं दुक्खं ॥ ३७॥१६१० ॥ संबंधि यंधवेसु य न य अणुराओ खणंपि काययो । तेचिय हुँति अमित्ता जह जणणी बंभदत्तस्स ॥ ३७६ ॥ १६११॥ वसिऊण व सुहिमज्झे बच्चइ एगाणिओ इमो जीवो। मोत्तूण सरीरघरं जह कण्हो मरणकालम्मि ॥ ३७७ ॥ १६१२ ॥ इम्हि व मुहुत्तेणं गोसे व सुए व अद्धरत्ते वा। जस्स न नज्जइ वेला कदिवसं गच्छिई जीवो? ॥ ३७८ ॥ १६१३ ।। एवमणुचिंतयंतो भावणुभावाणुरत्त सिय-18 लेसो । तद्दिवस मरिउकामो व होइ झाणम्मि उजुत्तो ॥ ३७९ ॥ १३१४ ।। नरगतिरिक्खगईसु य माणुसदे
CACAKALAKAASAN
|संसारभैरवदुःखानाम् । तैः प्रमत्तेषु सदा कुतः सौख्यं च मोक्षश्च ? ॥३७॥ याः पारवश्येन संसारे वेदना घोराः । प्राप्ता नारकत्येऽधुना ता विचिन्तय ।। ३७४ । इदानीं ववशस्य तु निरुपमसौख्यावसानमुखकटुकम् । कल्याणौप, पिव परिणाममुखं न तदुःखम ॥ ३७५ ॥ सम्बन्धिबान्धवेषु च न चानुरागः क्षणमपि कर्त्तव्यः । ते चैव भवन्त्यमित्राणि यथा जननी ब्रह्मदत्तस्य ॥ ३७६ ।। उपित्वा |च सुहन्मध्ये व्रजत्येकाक्ययं जीवः । मुक्त्वा स्वशरीरगृहं यथा कृष्णो मरणकाले ॥ ३७७ ॥ अधुना वा मुहूर्तेन प्रभाते वा श्वो वाऽर्द्धरात्रे वा । यस्य न जायते वेला क दिवसे गमिष्यति जीवः॥३७८।। एवमनुचिन्तयन् भावानुभावानुरक्तः सितलेश्यः । तस्मिन दिने मर्नु कामो वा (ऽपि) भवति ध्याने उद्युक्तः ॥३७९॥ नरके तिर्यग्गतिषु च मानुपदेवत्ययोर्वसता यस्सुखदुःखं प्राप्तं तदनु चिन्तयेत् संस्तारके
For
P
Jan Education n
ation
www.jamelibrary.org
al Pal
Only
Page #245
--------------------------------------------------------------------------
________________
A
रणा
वित्तणे वसंतेणं । जं सुहदुक्खं पत्तं तं अणुचिंतिज संथारे ॥ ३८० ॥ १६१५ ॥ नरएसु वेयणाओ अणोवमा पइण्णय
गत्यन्तरदसए १० सीयउण्हवेरा(गा)ओ। कायनिमित्तं पत्ता अर्णतखुत्तो बहुविहाओ॥ ३८१ ॥१६१६॥ देवत्ते माणुस्से परा-11
दुःखस्मामरणस
हिओगत्तणं उबगएणं । दुक्खपरिकेसविही अणंतखुत्तो समणुभूया ॥ ३८२ ॥ १६१७ ॥ भित्रिंदियपंचिंदियतिरिक्खकायम्मि णेगसंठाणे । जम्मणमरणरहद अणंतखुत्तो गओ जीवो ॥ ३८३ ॥ १६१८ ॥ सुविहिय!
अईयकाले अणंतकाएसु तेण जीवेणं । जम्मणमरणमणतं बहुभवगहणं समणुभूयं ॥ ३८॥१६१९॥ घोरम्मि ॥१२२॥
गम्भवासे कलमलजंबालअसुइबीभच्छे । वसिओ अर्णतखुत्तो जीवो कम्माणुभावेणं ॥ ३८५॥ १६२०।। जोणीमुह निग्गच्छंतेण संसार इमे(रिमेण जीवेणं । रसियं अइबीभच्छं कडीकडाहंतरगएणं ॥३८॥१६२१॥ जं असियं बीभच्छं असुईघोरम्मि गम्भवासम्मि । तं चिंतिऊण सयं मुक्खम्मि मई निवेसिज्जा ॥ ३८७॥
माही
CACROACANCCCCCCC
॥ ३८॥ नरकेषु वेदना अनुपमाः शीतोष्णवैर वेग]जाताः । कायनिमित्तं प्राप्ता अनन्तकृत्वो बहुविधाः ॥ ३८१ ॥ देवत्वे मानुष्ये | पराभियोगत्वमुपगतेन । दुःखपरिक्लेशविधयोऽनन्तकृत्वः समनुभूताः ॥ ३८२ ॥ भिन्नेन्द्रियपञ्चेन्द्रियतिर्यक्कायेऽनेकसंस्थाने । जन्म-17 मरणारहट्टमनन्तकृत्वो गतो जीवः ।। ३८३ ।। सुविहित! अतीतकालेऽनन्तकायेषु एतेन जीवेन । जन्ममरणमनन्तं बहुभवप्रणे समनु- भूतम् ॥ ३८४ ॥ घोरे गर्भवासे कलिमलजम्बालाशुचिवीभत्से । उपितोऽनन्तकृत्वो जीवः कर्मानुभावेन ॥ ३८५ ।। योनिमुखान्नि- गच्छता संसारेऽनेन जीवेन । रसितमतिबीभत्सं कटिकटाहान्तरगतेन ॥ ३८६ ।। यदशितं बीभत्सं अशुचिघोरे गर्भवासे । तचिन्त
॥१२२॥
Jan Education n
For Personal Private Use Only
ation
Page #246
--------------------------------------------------------------------------
________________
६॥ १६२२ ॥ वसिऊण विमाणेसु य जीवो पसरतमणिमऊहेसु । वसिओ पुणोवि सुच्चिय जोणिसहस्संधयाहै रेसुं॥ ३८८ ॥ १६२३ ॥ वसिऊण देवलोए निचुज्जोए सयंपभे जीवो। वसइ जलवेगकलमलविउलवलया- PIमुहे घोरे ॥ ३८९ ॥१६२४ ॥ वसिऊण सुरनरीसरचामीयररिद्धिमणहरघरेसु । वसिओ नरग निरंतरभ-12
यभेरवपंजरे जीवो ॥ ३९॥ १६२५॥ वसिऊण विचित्तेसु अ विमाणगणभवण सोभसिहरेसु । वसई तिरिएसु गिरिगुहविवरमहाकंदरदरीसु ॥ ३९१ ॥ १६२६ ॥ भुत्तूणवि भोगसुहं सुरनरखयरेसु पुण पमाएणं । पियइ नरएसु भेरवकलंततउतंवपाणाई ॥ ३९२ ॥ १६२७॥ सोऊण मुइयणरवइभवे अ जयसद्दमंगलरवोघं । सुणइ नरएसु दुहपरं अकंदुद्दामसहाई ॥ ३९३ ॥ १६२८ ॥ निहण हण गिण्ह दह पय उब्बंध| 8
शयित्वा स्वयं मोक्षे मतिं निवेशयेत् ॥ ३८७ ॥ उषित्वा विमानेषु च जीवः प्रसरनमणिमयूखेषु । उषितः पुनरपि स एव योनिसहस्रा-15 दूधकारेषु ॥ ३८८ ॥ उषित्वा देवलोके नित्योद्योते स्वयंप्रभे जीवः । वसति विपुलजलवेगकलिमलवलयामुखे घोरे ॥ ३८९ ॥ उपित्वा
सुरनरेश्वरचामीकरऋद्धिमन्मनोहरगृहेषु । उपितो नरके निरन्तरभयभैरवपजरे जीवः ॥ ३९ ॥ उपित्वा विचित्रेषु च विमानगणभवनेषु शोमितशिखरेषु । वसति तिर्यक्षु गिरिगुहाविवरमहाकन्दरदरीपु ॥ ३९१ ।। भुक्त्वाऽपि भोगसुखं सुरनरखचरेषु पुनः प्रमा-10 देन । पिबति नरकेषु भैरवकलकलायमानत्रपुताम्रपानानि ।। ३५२ ॥ श्रुत्वा मुदितनरपतिभवे च जयशब्दमङ्गलरषौघम् । शृणोति नरकेषु दुःखकरान् आक्रन्दोहामशब्दान् ॥ ३९३ ॥ निजहि जहि गृहाण दह पच उद्धन्धय प्रबन्धय बधान रुद्धि स्काटय लोलय घोल
For
als Private Use Only
Page #247
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणसमाही
सपबंध बंध रुद्धाहिं । फाले लोले घोले थूरे खारहिं से गत्तं ॥ ३९४ ॥१६२९॥ वेयरणिखारकलिमलवेसल्लंकुस- गत्यन्तरलकरकयकुलेसु । वसिओ नरएसु जीवो हणहणघणघोरसद्देसुं ॥ ३९५ ॥ १६३० ॥ तिरिएसु व भेरवसह
दुःखस्मापखणपरपक्खणच्छणसएसु । वसिओ उच्चियमाणो जीवो कुडिलम्मि संसारे ।। ३९६ ॥१६३१ ॥ मणुयत्त
रणा नाणेवि बहुविहविणिवायसहस्सभेसणघणम्मि । भोगपिवासाणुगओ वसिओ भयपंजरे जीवो ॥ ३९७ ॥ ४॥ १६३२॥ वसियं दरीसु वसियं गिरीसु वसियं समुद्दमज्झेसु । रुक्खग्गेसु य वसियं संसारे संसरंतेणं |॥ ३९८ ॥ १६३३ ॥ पीयं थणअच्छीरं सागरसलिलाओ बहुयरं हुजा । संसारम्मि अणंते माईणं अण्णमण्णाणं ॥ ३९९ ॥ १६३४ ॥ नयणोदगंपि तासिं सागरसलिलाओ बहुयरं हुजा । गलियं रुयमाणीणं माईणं अण्णमण्णाणं ॥ ४००॥ १६३५ ॥ नत्थि भयं मरणसमं जम्मणसरिसं न विजए दुक्खं । तम्हा जरमरण-13
॥१२३॥
SASARKARSA
य स्थूरय क्षारैस्तस्य गात्रं (कृशय) ॥३९४॥ वैतरणिक्षारकलिमलविविधशल्यकुशल(०अंकुश)ककचाकुलेषु । उषितो नरकेषु जीवो हनहनघनघोरशब्देपु ॥ ३९५ ॥ तिर्यक्षु च भैरवशब्दपक्षणपरिपक्षणतक्षणशतेषु । उषित उद्विजन् जीवः कुटिले संसारे ॥३९६।। मनुजत्वेऽपि | बहुविधविनिपातसहस्रघनभीषणे । भोगपिपासानुगत उपितो भयपञ्जरे जीवः ॥ ३९७ ॥ उषितं दरीपु उपितं गिरिषु उषितं समुद्रम-16 | ध्येषु । वृक्षाप्रेषु चोपितं संसारे संसारता ॥ ३९८ ।। पीतं स्तनक्षीरं सागरसलिलाबहुतरं भवेत् । संसारेऽनन्ते मातृणामन्यान्यासाम् ॥३९९ ॥ नयनोदकमपि तासां सागरसलिलाबहुतरं भवेत् । गलितं रुदन्तीनां मातृणामन्यान्यासाम् ॥ ४०॥ नास्ति भयं मरण
॥१२३॥
For Personal Private Use Only
Page #248
--------------------------------------------------------------------------
________________
SAMADRASANAMA
करं छिंद ममत्तं सरीराओ॥४०१॥ १६३६ ॥ अन्नं इमं सरीरं अण्णो जीवुत्ति निच्छियमईओ। दुक्खपरीकेसकरं छिंद ममत्तं सरीराओ॥ ४०२॥ १६३७ ॥ जावइयं किंचि दुहं सारीरं माणसं च संसारे । पत्तो अणंतखुत्तो कायस्स ममत्तदोसेणं ॥ ४०३ ॥ १६३८ ॥ तम्हा सरीरमाई अभितर बाहिरं निरवसेसं । छिंद ममत्तं सुविहिय! जइ इच्छसि मुच्चिउ दुहाणं ॥ ४०४ ॥ १६३९॥ सवे उवसग्ग परीसहे य तिविहेण निजिणाहि लहु । एएसु निज्जिएसुं होहिसि आराहओ मरणे ॥ ४०५ ॥ १६४०॥ मा हु य सरीरसंताविओ अ तं झाहि अदृरुद्दाइं। सुवि रूवियलिंगेवि अट्टरुवाणि रूवंति ॥४०६॥१६४१ ॥ मित्तसुयबंधवाइसु इट्ठा|णिद्वेसु इंदियत्थेसुं । रागो वा दोसो वा ईसि मणेणं न कायद्यो ।। ४०७॥ १६४२॥ रोगायंकेसु पुणो विउ
ACADCALCANADACANCE
समं जन्मसदृशं न विद्यते दुःखम् । तस्माजरामरणकरं छिन्द्धि ममत्वं शरीरात् ॥ ४०१॥ अन्यदिदं शरीरं अन्यो जीव इति निश्चित. मतिकः । दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात् ।। ४०२ ॥ यावत्किञ्चिदुःखं शारीरं मानसं च संसारे प्राप्तोऽनन्तकृत्वः कायस्य ममत्वदोषेण ॥ ४०३ ॥ तस्मात् शरीरादि अभ्यन्तरं बाह्यं निरवशेष (आश्रित्य) । छिन्द्धि ममत्वं सुविहित ! यदीच्छसि दुःखेभ्यो मोक्तुम् ॥ ४०४ ॥ सर्वानुपसर्गान् परीपहांश्च निर्जय त्रिविधेन लघु । एतेषु निर्जितेषु भविष्यस्याराधको मरणे ॥४०५॥ मा च शरीरसंतापितश्च त्वमातरौद्रे ध्याय । सुष्टपि निरूपितलिङ्गान् आर्त्तरौद्रे रोदयतः ॥ ४०६ ।। मित्रसुतबान्धवादिषु इष्टानिष्टेष्विन्द्रियार्थेषु । रागो वा द्वेषो वा ईपदपि मनसा न कर्त्तव्यः ।। ४०७ ।। रोगानकेषु पुनर्विपुलासु च वेदनासूदीर्णासु । सम्यगध्यासयन् इदं हृदयेन
For Personal Private Use Only
Jan Education
mana
Page #249
--------------------------------------------------------------------------
________________
पइण्णय
दसए १० मरणसमाही
लासु य वेयणासुइन्नासु । सम्मं अहियासंतो इणमो हियएण चिंतिजा ॥४०८॥१६४३ ॥ बहुपलियसा- गत्यन्तरगराइं सहाणि मे नरयतिरियजाईसुं। किं पुण सुहावसाणं इणमो सारं नरदुहंति? ॥४०९ ॥१६४४ ॥ दुःखस्मासोलस रोगायंका सहिया जह चक्किणा चउत्थेणं । वाससहस्सा सत्त उ सामण्णधरं उवगएणं ॥४१॥ रणा ॥ १६४५ ॥ तह उत्तमट्टकाले देहे निरवक्खयं उवगएणं । तिलच्छित्तलावगा इव आयंका विसहियवाओ ॥ ४११ ॥ १६४६ ॥ पारियायगभत्तो राया पट्टीइ सेट्ठिणो मूढो । अचुण्हं परमन्नं दासी य सुकोवियम-13 गुस्सा ॥ ४१२ ॥ १६४७ ॥ सा य सलिलुल्ललोहियमंसवसापेसिथिग्गलं चित्तुं । उप्पइया पट्ठीओ पाई जह रक्खसवहुच ॥ ४१३ ॥ १६४८ ॥ तेण य निवेएणं निग्गंतूणं तु सुविहियसगासे। आरुहियचरित्तभरो सीहोरसियं समारूढो ॥ ४१४ ॥ १६४९॥ तम्मि य महिहरसिहरे सिलायले निम्मले महाभागो। वोसिरइ
॥१२४॥
चिन्तयेत् ॥ ४०८॥ बहुपल्योपमसागरोपमाणि यावत् दुःखानि मया नरकतिर्यगजातिषु सोढानि किं पुनः सुखावसानमिदं सारं नरदुःख| मिति ॥ ४०९ ॥ षोडश रोगातकाः पोढा यथा चक्रिणा चतुर्थेन । वर्षसहस्राणि सप्त तु श्रामण्यधरत्वमुपगतेन ॥ ४१०॥ तथोत्तमार्थकाले देहे निरपेक्षतामुपगतेन । तिलक्षेत्रलावका इव आतङ्का विसोढव्याः ॥ ४११॥ परिबाड्भक्तो राजा पृष्ठौ श्रेष्ठिनो मूढः ।। अत्युष्णं परमानमदात् सुकोपितमनुष्यात् ।। ४१२ ॥ सा च पात्री सलिलार्द्ररुधिरमांसवसापेशीथिग्गलं गृहीत्वा पृष्ठेरुत्पतिता यथा राक्षसवधूः ।। ४१३ ॥ तेन च निदेन निर्गत्य तु सुविहितसकाशे। आरूढचारित्रभरः सिंहोरस्यं समारूढः॥ ४१४ ॥ तस्मिंश्च महीधर
॥१२४३
For Personal Private Use Only
Page #250
--------------------------------------------------------------------------
________________
Jain Education Internation
| धिरपक्ष सवाहारं महतणू प || ४१५ || १६६० ॥ तिविशेवसग्ग सहिउं पडिमं सो अनुमासिपं धीरो। ||
ठाइ य पुचाभिमुो उत्तमधिइसत्तसंजुत्तो ॥ ४१६ ।। १६५१ ॥ सा य पगतंतलोहियमेयवसा मंसलपरी (लंघरा) पट्टी | खज्जइ खगेहिं दूसहनिसहचंचुप्पहारेहिं ॥ ४१७ ।। १६५२ ॥ मसएहिं मच्छियाहि य कीडीहिवि मंससंपलगाहिं । खज्जंतोवि न कंपइ कम्मविवागं गणेमाणो ॥ ४१८ ।। १६५३ ॥ रतिं च पयइविहसियसियालियाहिं निरणुकंपाहिं । उवसग्गिज्जइ धीरो नाणाविहरूवधाराहिं ॥ ४१९ । १६५४ ॥ चिंतेइ य खरकरवयअसिपंजरखग्गमुग्गरपहाओ । इणमो न हु कट्ठयरं दुक्खं निरयग्गिदुक्खाओ ॥ ४२० ।। १६५५ ।। एवं च गओ पक्खो बीओ पक्खो य दाहिणदिसाए । अवरेणवि पक्वोवि य समइकंतो महेसिस्स ॥ ४२१ ॥ ।। १६५६ ॥ तह उत्तरेण पक्खं भगवं अविकंपमाणसो सहइ । पडिओ य दुमासंते नमोत्ति वोत्तुं जिनिंदाणं रशिखरे शिलातले निर्मले महाभागः । व्युत्सृजति स्थिरप्रतिज्ञः सर्वाहारं महातनुं च ।। ४१५ ॥ त्रिविधोपसर्गान् सहित्वा प्रतिमां सोऽर्द्धमासिकीं धीरः । तिष्ठति च पूर्वाभिमुख उत्तमधृतिसत्त्वसंयुक्तः ॥ ४१६ ।। सा च प्रगलदुधिरमेदवशामांसव्याप्ता पृष्ठिः । खाद्यते खगै: निसृष्टदुःसहच प्रहारैः || ४१७ || मशकैर्मक्षिकाभिश्च कीटिकाभिरपि मांससंप्रलग्नाभिः । खाद्यमानोऽपि न कम्पते कर्मविपाकं गणयन् ॥ ४१८ ।। रात्रौ च प्रकृतिविहसितशृगालिकाभिर्निरनुकम्पाभिः । उपसर्ग्यते धीरो नानाविधरूपधारिणीभिः ॥ ४१९ ॥ चिन्तयति च खरक्रकचासिपञ्जरखङ्गमुद्गरप्रहारात् । इदं नैव कष्टकरं दुःखं नरकाग्निदुःखाच्च ।। ४२० ।। एवं च गतः पक्षो द्वितीयः पक्षच दक्षिणस्यां दिशि । अपरस्यामपि पक्षोऽपि च समतिक्रान्तो महर्षेः || ४२१|| तथोत्तरस्यां पक्षं भगवान् अविकम्पमानसः सहते ।
For Personal & Private Use Only
Page #251
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणसमाही
जिनधर्मादिदृष्टान्ताः
॥ ४२२ ॥ १६५७ ॥ कंचणपुरम्मि सिट्ठी जिणधम्मो नाम सावओ आसी । तस्स इमं चरियपयं तउ एयं कित्तिम मुणिस्स ॥ ४२३ ॥ १६५८ ॥ जह तेण वितथमुणिणा उवसग्गा परमदूसहा सहिया। तह उवसग्गा सुविहिय ! सहियथा उत्समटुंमि ॥ ४२४ ॥ १६५९ ॥ निप्फेडियाणि दुण्णिवि सीसावेढेण जस्स अच्छीणि ।। न य संजमाउ चलिओ मेअन्जो मंदरगिरिव ॥ ४२५ ॥ १६६० ॥ जो कुंचगावराहे पाणिदया कुंचगंपि नाइक्खे । जीवियमणुपेहंतं मेयजरिसिं नमसामि ॥ ४२६ ॥ १६६१॥ जो तिहिं पएहिं धम्म समइगओ संजमं समारूढो । उवसमविवेगसंवर चिलाइपुत्तं नमसामि ॥ ४२७ ॥ १६६२॥ सोएहिं अइगयाओ लोहियगंधेण जस्स कीडीओ खायंति उत्तमंगं तं दुक्करकारयं वंदे ॥ ४२८ ॥ १६६३ ॥ देहो पिपीलियाहिं चिलाइपुत्तस्स
॥१२५॥
पतितश्च द्विमास्यन्ते जिनेन्द्रेभ्यो नमोऽस्त्वित्युक्त्वा ॥ ४२२ ।। काञ्चनपुरे श्रेष्ठी जिनधर्मो नाम श्रावक आसीत् । तस्यैतचरितपदं तत् एतत्कृत्रिममुनेः ॥ ४२३ ॥ यथा तेन वितथमुनिना उपसर्गाः परमदुष्कराः सोढाः। तथोपसर्गाः सुविहित ! सोढव्या उत्तमार्थे ।।४२४।। निष्काशिते द्वे अपि शिरसावेप्टेन यस्याक्षिणी । न च संयमाच्चलितो मेतार्यों मन्दरगिरिरिव ।। ४२५ ॥ यः क्रौञ्चकापराचे प्राणिदयायाः | क्रौञ्चकमपि नारव्यत् । तं संयमजीवितमनुप्रेक्षमाणं मेतार्षि नमस्यामि ॥ ४२६ ॥ यस्त्रिभिः पदैर्धर्म समधिगतः संयमं च समारूढः । | उपशमविवेकसंवरैस्तं चिलातीपुत्रं नमस्यामि ।। ४२७ ॥ श्रोतोभिरमिगता रुधिरगन्धेन यस्य कीटिकाः । खादन्त्युत्तमाङ्गं तं दुष्करका
| ॥१२५॥ रकं वन्दे ॥ ४२८ ।। देहः पिपीलिकाभिश्चिलातीपुत्रस्य चालनीव कृतः । तनुकोऽपि मनःप्रद्वेषो न च जातस्तस्य तासामुपरि ॥ ४२९ ।।
Educat
onal
For Personal SP
Une Only
Page #252
--------------------------------------------------------------------------
________________
चालणिव कओ। तणुओवि मणपओसो न य जाओ तस्स ताणुवरि ॥ ४२९ ॥ १६६४ ॥ धीरो चिलाइपुत्तो मृइंगलियाहिं चालिणिध कओ।न य धम्माओ चलिओ तं दुकरकारयं वंदे ॥ ४३० ॥१६६५ ॥ गयसुकुमा-1 लमहेसी जह दडो पिइवणंसि ससुरेणं । न य धम्माओ चलिओ तं दुक्करकारयं वंदे ॥ ४३१ ॥१६६६ ॥ जह तेण सो हुयासो सम्म अइरेगदृसहो सहिओ। तह सहियो सुविहिय ! उवसग्गो देहदुक्खं च ॥ ४३२॥ ॥ १६६७ ॥ कमलामेलाहरणे सागरचंदो सुईहि नभसेणं । आगंतॄण सुरत्ता संपइ संपाइणो वारे॥४३३ ॥ ॥ १६६८ ॥ जा तस्स खमा तइया जो भावो जा य दुक्करा पडिमा । तं अणगार! गुणागर तुमंपि हियएण चिंतेहि ॥ ४३४॥१६६९ ॥ सोऊण निसासमए नलिणिविमाणस्स वण्णणं धीरो । संभरियदेवलोओ उज्जेणि | अवंतिसुकुमालो॥ ४३५ ॥ १६७०॥ चित्तूण समणदिक्खं नियमुज्झियसवदिवआहारो। बाहिं वंसकुडंगे
धीरश्चिलातीपुत्रः पिपीलिकाभिश्चालनीव कृतः । न च धर्माच्चलितस्तं दुष्करकारकं वन्दे ॥ ४३० ॥ गजमुकुमालमहर्षिर्यथा दग्धः पितृवने | श्वशुरेण । न च धर्माच्चलितस्तं दुष्करकारकं वन्दे ॥४३१॥ यथा तेन स हुताशनः सम्यगतिरेकदुःसहः सोढः । तथा सोढव्यः सुविहित ! | उपसर्गो देहदुःखं च ।।४३२।। कमलामेलोदाहरणे सागरचन्द्रः सूचिभिः(मृतः)नभःसेनम् । आगत्य सुरत्वात् तत्कालं संपातिनो वारयति |॥ ४३३ ।। या तस्य क्षमा तदा यो भावो या च दुष्करा प्रतिमा । तद् अनगार! गुणाकर! त्वमपि हृदयेन चिन्तय ॥ ४३४ ॥ भुत्वा निशासमये नलिनीगुल्मविमानस्य वर्णनं धीरः । संस्मृतदेवलोक उज्जयिन्यामवन्तीसुकुमालः ॥४३५॥ गृहीला पणदीक्षा नियमोज्झित
For Pesonel Private Use Only
Page #253
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणस-
माही
पायवगमणं निवण्णो उ॥४३६ ॥१६७१॥ वोसट्ठनिसटुंगो तहिं सो भुल्लुकियाइ खाओ उ । मंदरगिरिनि- चिलातिकंपं तं दुकरकारयं वंदे ॥४७॥१६७२ ॥ मरणंमि जस्स मुकं सुकुसुमगंधोदयं च देवेहिं । अववि गंधवई|8| पुत्रादिसा तं च कुडंगीसरहाणं ॥ ४३८॥ १६७३ ॥ जह तेण तस्थ मुणिणा सम्मं सुमणेण इंगिणी तिण्णा। तह, दृष्टान्ताः तूरह उत्तम8 तं च मणे सन्निवेसेह ॥ ४३९ ॥१६७४ ॥ जो निच्छएण गिण्हइ देहच्चाएवि न अट्ठियं कुणइ । सो साहेइ सकजं जह चंदवडिंसओ राया ॥४४०॥ १६७५ ॥ दीवाभिग्गहधारी दूसघणविणयनिच्चलनगिंदो। जह सो तिण्णपइण्णो तह तूरह तुम पइन्नंमि ॥ ४४१ ॥ १६७६ ॥ जह दमदंतमहेसी पंडयकोरव | मुणी धुयगरहिओ। आसि समो दुण्डंपिहु एव समा होह सवत्थ ॥ ४४२ ॥ १६७७॥ जह खंदगसीसेहिं
॥१२६॥
| सर्वदिव्य आहारः । बहिर्वशकुडङ्गे पादपोपगमनेनोपविष्टः ॥४३६॥ निःसहव्युत्सृष्टाङ्गस्तत्र सः शृगाल्या खादितस्तु । मन्दरगिरिनिष्कम्पं तं दुष्करकारकं वन्दे ॥ ४३७ ॥ मरणे यस्य मुक्तं सुकुसुमगन्धोदकं च देवैः । अद्यापि गन्धवती सा (भूमिः) तच्च कुडङ्गेश्वरस्थानम् ॥ ४३८ ॥ यथा तेन तत्र मुनिना सम्यक् सुमनसा इङ्गिनी तीर्णा । तथा त्वरस्व उत्तमार्थे वच्च मनसि संनिवेशय ॥ ४३९ ॥ यो निश्चयेन गृहाति देहत्यागेऽपि नास्थितिं करोति । स साधयति स्वकार्य यथा चन्द्रावतंसको राजा ॥४४०॥ दीपामिप्रहधारी दुःसह (पाप)नविनयननिश्चलनगेन्द्रः । यथा स तीर्णप्रतिज्ञस्तथा त्वरस्व त्वं प्रतिज्ञायाम् ॥ ४४१॥ यथा दमदन्तमहर्षिः कौरवपाण्डवाभ्यां गर्हितस्तुतोही मुनिः । आसीहयोरपि समः एवं समो भव सर्वत्र ॥ ४४२ ॥ यथा स्कन्दकशिष्यैः शुक्लमहाध्यानसंसृतमनस्कैः । न कृतो मनःप्रद्वेपो
CR
For Personal Private Use Only
Page #254
--------------------------------------------------------------------------
________________
सुक्कमहाझाणसंसियमणेहिं । न कओ मणप्पओसो पीलिज्जंतेसु जंतंमि ॥ ४४३ ॥ १६७८ ॥ तह धन्नसालिभद्दा अणगारा दोवि तवमहिड्डीया। वेभारगिरिसमीवे नालंदाए समीवंमि ॥ ४४४ ॥ १६७९॥ जुअलसिलासंथारे पायवगमणं उवगया जुगवं । मासं अणूणगं ते वोसट्ठनिसहसवंगा ॥ ४४५ ॥ १६८० ॥ सीयायवझडियंगा लग्गुद्धियमंसण्हारुणि विणट्ठा । दोवि अणुत्तरवासी महेसिणो रिद्धिसंपण्णा ॥ ४४६॥ १६८१॥ अच्छेरयं च लोए ताण तहिं देवयाणुभावेणं । अन्जवि अट्टिनिवेसं पंकिव सनामगा हत्थी ॥ ४४७॥१६८२।। जह ते समंसचम्मे दुबलविलग्गेवि शो सयं चलिया । तह अहियासेयचं गमणे वंपिमं दुक्खं ॥ ४४८ ॥ ॥ १६८३ ॥ अयलग्गाम कुटुंबिय सुरइयसयदेवसमणयसुभदा । सबे उ गया खमगं गिरिगुहनिलयनियच्छीय ॥ ४४९ ॥ १६८४ ॥ ते तं तवोकिलंतं वीसामेऊण विणयपुवागं । उवलद्धपुण्णपावा फासुयसु| यत्रेण पीड्यमानैः ॥ ४४३ ॥ तथा धन्यशालिभद्रौ अनगारौ द्वावपि तपोमहर्द्धिको । वैभारगिरिसमीपे नालन्दायाः समीपे ॥ ४४४ ॥ |शिलायुगलसंस्तारके युगपत्पादपोपगमनमुपगतौ । मासमनूनं तो निःसहव्युत्सृष्टसर्वाङ्गी ॥४४५।। शीतातपक्षपिताङ्गो लमोद्धृत(भग्नास्थि)मांसनायुको विनष्टौ । द्वावपि अनुत्तरवासिनौ महर्षी ऋद्धिसंपन्नौ जातौ ॥४४६॥ आश्चर्य च लोके तयोस्तत्र देवताऽनुभावेन । अद्यापि | पङ्के इवास्थिनिवेशं स्वनामको हस्तिनौ (विद्यते) ॥ ४४७ ॥ यथा तो समांसचर्मणि दुर्बलविलनेऽपि देहे न स्वयं चलितौ तथाऽध्यासितव्यं गमने स्तोकमपीदं दुःखम् ॥ ४४८ ॥ अचलप्रामे कौटुम्बिकाः सुरतिकशतकदेवश्रमणकसुभद्राः । सर्वेऽपि गताः क्षपणकं गिरि|गुहानिलयेऽद्राक्षिषुः ॥ ४४९ ॥ ते तं तपःछाम्यन्तं विश्रम्य विनयपूर्वम् । उपलब्धपुण्यपापाः प्रासुकं सुमहिमानमका(रिह ॥ ४५० ॥
Fer Personal Private se
च.स.२२
Page #255
--------------------------------------------------------------------------
________________
म्यशालिभद्राधनुस्मृतिः
पाइण्णय- महं करेसीह। ४५० ॥१६८५॥ सुमहियसावयधम्मा जिणमहिनाणेसु जाणिवतोहग्गा । जसहरमुणिणो दसए १० पासे निक्र्खता तिवसंधेगा॥ ४५१ ॥१६८६॥ सुगिहियजिणपनीमयपरिपुड्डा सीलसुरहिगंधडा(डा)। विह- मरणसरिय गुरुस्सगासे जिणवरवसुपुज्जतिस्थंमि ॥ ४५२॥१५८७॥ कणगावलिमुत्तावलिरयणावलिसीहकीलियमाही
कलंता । काही य ससंवेगा आयंषिलवहुमाणं च ॥ ४५३ ॥ १६८८ ॥ आसरिया य मणोहरसिहरंतरसं॥१२७॥
|चरंतपुक्खरयं । आइकरचलणपंकयसिरसेवियमाल हिमवंतं ॥४५४ ॥ १६८९॥ रमणिजहर्रयतरुवरपरहु
असिहिभमरमहुयरिविलोले । अमरगिरिविसयमणहरजिणवयणसुकाणणुसे ॥४५५ ॥ १६९० ॥ संमि सिलायल पुहवी पंचवि देहढिईसु मुणियत्था । कालगयां उववण्णा पंचवि अपराजियविमाणे ॥ ४५६ ॥ ॥ १६९१ ॥ ताओ चहऊण इहं भारहवासे असेसरिउदमणा । पंडनराहिवतणया जाया जयलच्छिम
सरस
सुगृहीतश्रावकधर्मा जिनमहिमसु जनितसौभाग्याः। यशोधरमुनेः पार्श्वे निष्क्रान्तास्तीत्रसंवेगाः ॥ ४५१॥ सुगृहीतजिनषचनामृतपरिपुष्टाः शीलसुरभिगन्धाढ्याः । विहृताः गुरुसकाशे जिनवरवासुपूज्यतीर्थे ॥ ४५२ ॥ कनकावलीमुक्तावलीरनावलीसिंहनिष्कीडितानि कल
यन्तः । अकार्पश्च ससंवेगा आचाम्लवर्द्धमानं च ॥ ४५३ ॥ आश्रिताश्च मनोहरशिखरान्तरसञ्चरत्पुष्करकम् । आदिकरचरणपङ्कजसेवितहै। शिरोमालं हिमवन्तम् ।।४५४॥ रमणीयमूहतरुवरपरभृतशिखिभ्रमरमधुकरीविलोले। अमरगिरिविशदमनोहरजिनवच (भव)नसुकाननोदेशे
॥४५५ ॥ तस्मिन् शिलातले पञ्चापि पार्थिवदेहस्थितिष ज्ञातार्थाः। कालगताः पश्चाप्युत्पन्ना अपराजितविमाने ॥ ४५६ ॥ तस्माशयुत्वा
॥१२७॥
For Personal Private Use Only
Page #256
--------------------------------------------------------------------------
________________
३
सारा ॥ ४५७॥ १६९२ ॥ ते कण्हमरणदूसहदुक्खसमुप्पन्नतिषसंवेगा । मुट्ठियधेरसगासे निक्खंता खायकित्तीया ॥ ४५८ ॥ १६९३ ॥ जिट्ठो चउदसपुती चउरो इकारसंगवी आसी। विहरिय गुरुस्सगासे जसपडहभरंतजियलोया ॥ ४५९ ॥१६९४ ॥ ते विहरिऊण विहिणा नवरि सुरटुं कमेण संपत्ता । सोउं जिणनिवाणं भत्तपरिन्नं करेसीय ॥ ४६० ॥ १६९५ घोराभिग्गहधारी भीमो कुंतग्गगहियभिक्खाओ । सत्तुंजयसेलसिहरे पाओवगओ गयभवोघो ॥ ४६१ ॥ १६९६ ॥ पुषविराहियवंतरउवसग्गसहस्समारुयनगिंदो । अविकंपो आसि मुणी भाईणं इक्कपासम्मि ॥४६२॥ १६९७ ॥ दो मासे संपुण्णे सम्म धिइधणियबद्धकच्छाओ। ताव उवसग्गिओ सो जाव उ परिनिबुओ भगवं ॥ ४६३ ॥ १६९८ ॥ सेसावि पंडुपुत्ता पाओव
COCOCCUSSIONSIOS
इह मरतक्षेत्रेऽशेषरिपुदमनाः । पाण्डुनराधिपतनुजा जाता जयलक्ष्मीभारः ॥ ४५७ ॥ ते कृष्णमरणदुःसहदुःखसमुत्पन्नतीव्रसंवेगाः । सुस्थितस्थविरसकाशे निष्क्रान्ताः ख्यातकीर्त्तिकाः ॥ ४५८ ॥ ज्येष्ठश्चतुर्दशपूर्वी चतस्र एकादशाङ्गविद आसन् । व्यहार्युः गुरुसकाशे यशःपटहभ्रियमाणजीवलोकाः॥ ४५९ ॥ ते विहृत्य विधिना नवरं सौराष्ट्रं क्रमेण संप्राप्ताः । श्रुत्वा जिननिर्वाणं भक्तपरिक्षामकार्पश्च ॥ ४६० ॥ घोरामिमहधारी भीमः कुन्ताप्रगृहीतभिक्षाकः । शत्रुञ्जयशैलशिखरे पादपोपगतो गतभवौघः ॥ ४६१ ॥ पूर्वविराद्धव्यन्तरोपसर्गसहस्रमारुतनगेन्द्रः । अविकम्प आसीन्मुनिर्धातृणामेकपाः ॥ ४६२ ॥ द्वौ मासौ संपूौं सम्यग्धृतिबाढवद्धकक्षाकः । तावदुपसर्गितः स यावत्तु परिनिर्घतो भगवान् ॥ ४६३ ॥ शेषा अपि पाण्डुपुत्राः पादपोपगतास्तु निर्वृताः सर्वे । एवं धृतिसंपन्ना अन्ये
Page #257
--------------------------------------------------------------------------
________________
पडण्णय- दसए १० मरणसमाही
पाण्डवायनुस्मृतिः
गया उ निबुया सर्वे । एवं धिइसंपन्ना अण्णेवि दुहाओं मुञ्चति ॥ ४६४ ॥ १६९९ ॥ दंडोवि य अणगारो आयावणभूमिसंठिओ वीरो । सहिऊण बाणघायं सम्मं परिनिबुओभगवं ॥४६५॥ १७००॥ सेलम्मि चित्तकूडे सुकोसलो सुट्टिओ उ पडिमाए। नियजणणीए खइओ बग्घीभावं उवगयाए ॥ ४६६ ॥ १७०१॥ पडि(णिय )मायगओ अ मुणी लंबेसु ठिओ बनसु ठाणेसुं । तहवि य अकलुसभावो साहु खमा सवसाहणं ॥ ४६७ ॥ १७०२॥ पंचसयापरिवुडया वइररिसी पपए रहावत्त । मुत्सूण खुड्गं किर अनं गिरिमस्सिओ सुजसो ॥ ४६८ ॥ १७०३ ॥ तत्थ य सो उवलतले एगागी धीरनिच्छयमईओ। वोसिरिऊण सरीरं उण्हम्मि ठिओ वियप्पाणो॥ ४६९॥ १७०४ ॥ ता सो अहसुकुमालो दिणयरकिरणग्गितावियसरीरो । हविपिंडुछ विलीणो उववण्णो देवलोयम्मि ॥४७०।१७०५॥ तस्स य सरीरपूयं कासीय रहेहि लोगपाला उ।
॥१२८॥
15545*
|ऽपि दुःखान्मुच्यन्ते ॥४६४॥ दण्डोऽपि चानगारः आतापनभूमिसंस्थितो वीरः । सोढा बाणघातं सम्यक् परिनिर्वृतो भगवान् ॥४६५।। शैले चित्रकूटे सुकोशल: सुस्थितस्तु प्रतिमया । निजजनन्या खादितो व्याघ्रीभावमुपगत या ।। ४६६ ।। मतिमागतश्च मुनिर्दूरदूरेषु स्थितो
बहुषु स्थानेषु । तथाऽपि चाकलुषभावः सैव क्षमा सर्वसाधूनाम् ॥ ४६७ ॥ पञ्चशतपरिवृतो वर्षिः पर्वते रथावर्ते । मुक्त्वा क्षुल्लक CIकिल अन्यं गिरिमाश्रितः सुयशाः ॥ ४६८ ।। तत्र च स उपलतले एकाकी धीरनिश्चयमतिकः । व्युत्सृज्य शरीरमुष्णे स्थितो विदात्मा |
॥४६९ ॥ ततः सोऽतिसुकुमालो दिनकरकिरणामितापितशरीरः । हविःपिण्ड इव विलीन उत्पन्नो देवलोके ॥ ४७० ॥ तस्य च शरी-|
॥१२८॥
Jan Educati
o
n
For Personal Private Use Only
Page #258
--------------------------------------------------------------------------
________________
तेण रहावत्तगिरी अज्जवि सो विस्सुओ लोए॥४७१॥१७०६॥ भगवंपि वइरसामी विदयगिरिदेवयाइ कयपूओ। संपूइओऽत्थ मरणे कुंजरभरिएण सक्केणं ॥ ४७२ ॥ १७०७॥ पूइयसुविहियदेहो पयाहिणं कुंजरेण |तं सेलं । कासीय सुरवरिंदो तम्हा सो कुंजरावत्तो ॥ ४७३ ॥ १७०८ ॥ तत्तो य जोगसंगहउवहाणक्खाणयम्मि कोसंबी। रोहगमवंतिसेणो रुज्झइ मणिप्पभो भासो (न्भासं)॥४७४ ॥ १७०९॥ धम्मगसुसीलजुयलं धम्मजसे तत्थ रण्णदेसम्मि । भत्तं पच्चक्खाइय सेलम्मि उ वच्छगातीरे ॥ ४७५ ॥ १७१०॥ निम्ममनिरहंकारो एगागी सेलकंदरसिलाए । कासीय उत्तमटुं सो भावो सबसाहणं ॥ ४७६॥ १७११॥ उण्हम्मि सिलावद्दे जह तं अरहण्णएण सुकुमालं । विग्धारियं सरीरं अणुचिंतिजा तमुच्छाहं ॥ ४७७ ॥१७१२॥ गुब्बर पाओवगओ सुबुद्धिणा णिग्घिणेण चाणको। दहो न य संचलिओ साहु धिई चिंतणिज्जा उ ॥४७८॥१७१३॥ रपूजामका' रथैर्लोकपालाः । तेन रथावर्त्तगिरिरद्यापि स विश्रुतो लोके ॥ ४७१ ॥ भगवानपि वनस्वामी द्वितीयगिरिदेवतया कृतपूजः । | संपूजितोऽत्र मरणे कुञ्जरसहितेन (रथेन) शकेण ॥५७२॥ पूजितसुविहितदेहः प्रदक्षिणां कुतरेण तस्य शैलस्य । अकार्षीत्सुरवरेन्द्रस्तस्मात्स कुञ्जरावर्त्तः ॥४७३॥ ततश्च योगसङ्घद्दे उपधानाख्याने कोशाम्बीम् । रोधेनावन्तीसेनो रुणद्धि मणिप्रभोऽभ्यासम् (आगतः) ॥४७४॥ धर्माचार्यसुशीलयुगलं धर्मयशास्तत्रारण्यदेशे । भक्तं प्रत्याख्याय शैले तु वत्सकातीरे(स्थितः)॥४७५।। निर्ममनिरहङ्कार एकाकी शैलकन्दराशिलायाम् । अकार्षीदुत्तमार्थ स भावः सर्वसाधूनाम् ॥ ४७६ ॥ उष्णे शिलापट्टे यथाऽहनकेन सुकुमालं तत् । द्रावितं शरीरं वमुत्साहमनुचिन्तयेत् ॥ ४७७ ॥ करीषे पादपोपगतः सुबुद्धिना निघृणेन चाणाक्यः । दग्धो न च संचलितः सैव धृतिश्चिन्तनीया ॥ ४७८ ॥
Jan Education remain
For Personal Private Use Only
Page #259
--------------------------------------------------------------------------
________________
पइण्णय-16जह सोऽवि सप्पएसी वोसहनिसिट्टचत्सदेहो उ । वंसीपसेहिं विनिग्गएहिं आगासमुक्खित्तो॥ ४७९॥
वनस्वादसए १० ॥ १७१४॥ जह सा बत्तीसघडा वोसट्ठनिसट्ठचत्सदेहागा। धीरा पाएन उ दीवएण विगलिम्मि ओलइया म्यायनमरणस- ॥ ४८०॥ १७१५ ॥ जंतेण करकरण व सत्येहि व सावएहि विविहेहिं । देहे विद्धस्संते ईसिंपि अकप्पणा
स्मृतिः माही 18 (झ)मणा ॥ ४८१ ॥१७१५ ॥ पडिणीययाइ केसिं चम्मंसे खीलएहिं निहणित्ता। महुघयमक्खियदेहं पि-10
वीलियाणं तु दिजाहि ॥ ४८२ ॥ १७१७ ॥ जेण विरागो जायह तं तं सदायरेण करणिज । सुबह हु ससंवेगो ६ ॥१२९॥
इत्थ इलापुत्तदिटुंतो॥ ४८३ ॥ १७१८ ॥ समुइण्णेसु य सुविहिय! घोरेसु परीसहेसु सहणेणं । सो अत्थो सरणिजो जोऽधीओ उत्तरज्झयणे ॥ ४८४॥ १७१९॥ उज्जेणि हस्थिमित्तो सत्यसमग्गो वणम्मि कटेणं । पायहरो संवरण चिल्लगभिक्खा वण सुरेसुं॥४८५ ॥ १७२० ॥ तत्थेष य धणमित्तो चेल्लगमरणं नईइ यथा सोऽपि सप्रदेशी व्युत्सृष्टनिसृष्टत्यक्तदेहस्तु । वंशीपत्रैर्विनिर्गतैराकाश उत्क्षिप्तः ॥ ४७९॥ यथा सा द्वात्रिंशद्धटा व्युत्सृष्टनिसृष्टत्यक्तदेहा । धीरा सवातेन प्रदीपनकेन विकाले विलीना ॥ ४८० ॥ यत्रेण क्रकचेन वा शस्त्रैर्वा श्वापदैविविधैः । देहे विध्वस्यमाने ईषदपि | असत्कल्पनाक्षपणा (अनारूढासन्मनःकल्पना)॥४८१ ॥ (केचित्) प्रत्यनीकतया केषाश्चिधर्माशे फीलकाभिहत्य । मधुघृतम्रक्षितदेहं| | पिपीलिकाभ्यो दद्यात् (अदुः)॥ ४८२ ॥ येन विरागो जायते तत्तत्सर्वादरेण करणीयम् । श्रूयते ससंवेगोऽत्रेलापुत्रो दृष्टान्तः ।। ४८३॥ | समुदीर्णेषु च सुविहित! घोरेषु परीषहेषु सहनाय । सोऽर्थः स्मरणीयो योऽधीत उत्तराध्ययनेषु ॥४८४॥ उज्जयिन्यां हस्तिमित्रः सार्यसमप्रो ॥१२ बने काठे (कण्टके)न हतपादः प्रत्याख्यानं क्षुल्लकभिक्षा वने सुरेण ॥ ४८५ ॥ तत्रैव च धनमित्रः क्षुल्लकमरणं नद्यां तृष्णया निस्तीर्णेष्व
SAHARSA
For Personal Private Use Only
Page #260
--------------------------------------------------------------------------
________________
SAMACASCARROCALCONS
तण्हाए। निच्छिण्णेसुष्णजंत विंटियविस्सारणं कासि॥४८६ ॥१७२१ ॥ मुणिचंदेण विदिण्णस्स रायगिहि परीसहो महाघोरो। जत्तो हरिवंसविहसणस्स वुच्छं जिणिंदस्स ॥४८७॥ १७२२ ।। रायगिहनिग्गया खल्लु |पडिमापडिवनगा मुणी चउरो । सीयविहूय कमेणं पहरे पहरे गया सिद्धिं ॥ ४८८ ॥ १७२३ ॥ उसिणे 8 तगर रहन्नग चंपा मसएसु सुमणभद्दरिसी। खमसमण अजरक्खिय अचेल्लय यत्ते अ उज्जेणी ॥ ४८९॥ ॥ १७२४ ॥ अरईय जाइसूकरो (मूओ) भवो अ दुलहयोहीओ। कोसंबीए कहिओ इत्थीए थूलभद्दरिसी ॥ ४९० ॥ १७२५ ॥ कुल्लइरम्मि य दत्तो चरियाइ परीसहे समक्खाओ । सिट्ठिसुयतिगिच्छणणं अंगुलदीवो य वासम्मि ॥ ४९१ ॥ १७२६ ॥ गयपुर कुरुदत्तसुओ निसीहिया अडविदेस पडिमाए । गाविकुविएण दहो गयसुकुमालो जहा भगवं ॥४९२॥१७२७॥ तो(दो) अणगारा धिज्जाइयाइ कोसंवि सोमदत्ताई। पाओवगया ज्ञायमानं विण्टिकाविस्मरणमकार्षीत् ।। ४८६ ॥ राजगृहे (मन्दिरे)(तत्र) महाघोरः परीषहो मुनिचन्द्रेण विदत्तः । हरिवंशविभूषणस्य जिनेन्द्रस्य यत्र वसनं ।। ४८७ ॥ राजगृहनिर्गताः प्रतिमाप्रतिपन्ना मुनयश्चत्वारः । शीतविधूताः क्रमेण प्रहरे २ सिद्धिं गताः ।।४८८॥ उष्णे तगरायामहन्नकश्चम्पायां मशकेषु सुमनोभद्र ऋषिः । क्षमाश्रमणा आर्यरक्षिता अचेलकत्वे उज्जयिन्याम् ॥४८९॥ अरतौ च जातिसूकरो | मूको भव्यश्च दुर्लभो बोधिः। कौशाम्ब्यां कथितः स्त्रियां स्थूलभद्र ऋषिः ॥ ४९० ॥ कुल्लकिरे च दत्तश्चर्यायाः परीषहे समाख्यातः । श्रेष्ठिसुतचिकित्सनमङ्गुलदीपश्च वर्षणे ॥ ४९१ ॥ गजपुरे कुरुदत्तसुतो नैषेधिक्यामटवीदेशे प्रतिमया । गोहेरकेण दग्धो गजसुकुमालो यथा भगवान् ॥ ४९२ ॥ द्वौ अनगारौ घिग्जातीयौ कौशाम्ब्यां सोमदत्तादी । पादपोपगतौ नदीनैषेधिक्यां सागरे क्षिप्तौ ॥ ४९३ ॥
SHIKARANASARAM
For Personal Private Use Only
Page #261
--------------------------------------------------------------------------
________________
पइण्णय-
1 दसए १० मरणसमाही
णदिणेसिज्जाए सागरे छदा ॥ ४९३ ॥ १७२८ ॥ महुराइ महुरखमओ अकोसपरीसहे उ सविसेसो । पीओ परी रायगिहम्मि उ अज्जुणमालारदिट्ठतो ॥ ४९४ ॥ १७२९ ॥ कुंभारकडे नगरे खंदगसीसाण जंतपीलणया। एवंविहे कहिज्जइ जह सहियं तस्स सीसेहिं ॥ ४९५ ॥ १७३० ॥ तह झाणनाणवु(जु)त्तं गीए संठि(पट्टि)पस्सद स्मृतिः समुयाणं । तत्सो अलाभगंमि उ जह कोहं निजिणे कण्हो ॥ ४९६ ॥ १७३१॥ किसिपारासरढंढो बीयं तु अलाभगे उदाहरणं । कण्हबलभद्दमतं चहऊण खमन्निओ सिद्धो ॥ ४९७ ॥१७३२ ॥ महुरा जियसत्तुसुओ अणगारो कालवेसिओ रोगे । मोग्गल्लसेलसिहरे खइभो किल सरसियालेणं ॥ ४९८ ॥ १७३३ ॥ सावत्थी जियसत्तूतणओ निक्खमण पडिम तणफासे । वीरिय पविय विकंचण कुसलेसणकडणासहणं ।।४९९॥१७३४॥ चंपासु गंदगं चिय साहुदुगुंछाइ जल्लग्वउरंगे । कोसंवि जम्मनिक्खमण वेयणं साहुपडिमाए ॥५०॥
॥१३०॥
मथुरायां मथुरः क्षपक आक्रोशपरीषहे तु सविशेषः । द्वितीयो राजगृहेऽर्जुनमालाकारदृष्टान्तः ॥ ४९४ ॥ कुम्भकारकटे नगरे स्कन्ध| कशिष्याणां यबपीलना । एवंविधे कथ्यते यथा सोढं तस्य शिष्यैः ॥ ४९५ ॥ तथा ध्यानज्ञानयुक्तस्य गीतार्थस्य समुदाने संप्रस्थितस्य । | ततोऽलाभे तु यथा क्रोधं निरजैपीत्कृष्णः ॥ ४९६ ॥ कृषिपारासरढण्ढो द्वितीयमलाभके उदाहरणम् । कृष्णबलभद्रकमन्यत् त्यक्त्वा क्षमान्वितः सिद्धः ॥४९७॥ मथुरायां जितशत्रुसुतोऽनगारः कालवैशिको रोगे। मौद्गल्यशैकशिखरे खादितः किल शरशृगालेन ॥४९८॥ श्रावस्त्यां जितशत्रुतनयो निष्क्रमण प्रतिमा तृणस्पर्श । प्रापिते वीर्ये विकिञ्चनं कुशश्लेषणं कर्षणं सहनम् ।। ४९९ ॥ चम्पायां नन्दकः
॥१३०॥
For Personal Private Use Only
Page #262
--------------------------------------------------------------------------
________________
॥ १७३५ ॥ महुराइ इंददत्तो सक्कारा पायछेयणे सहो । पन्नाइ अन्जकालग सागरखमणो य दिटुंतो॥५०१॥ ॥ १७३६ ॥ नाणे असगडताओ खंभगनिधी अणहियासणे भद्दो । दंसणपरीसहम्मि उ आसाढभूई उ आयरिया ॥ ५०२ ॥ १७३७ ॥ चरियाए मरणम्मि उ समुइण्णपरीसहो मुणी एवं । भाविज निउणजिणमयउवएससुईइ अप्पाणं ॥ ५०३ ॥ १७३८ ॥ उम्मग्गसंपयायं मणहत्यि विसयसुमरियमणंतं । नाणंकुसेण धीरो धरेइ दित्तंपिव गइंदं ॥ ५०४ ॥१७३९ । एए उ अहासूरा महिहिए को व भाणिउं सत्तो? । किं वाति
मृवमाए जिणगणधरथेरचरिएK ॥ ५०५॥ १७४०॥ किं चित्तं जइ नाणी सम्मट्टिी करंति उच्छाहं । हतिरिएहिवि दुरणुचरो केहिवि अणुपालिओ धम्मो ॥५०६ ॥ १७४१॥ अरुणसिहं दट्टणं मच्छो सण्णी
| साधुजुगुप्सायां जलप्रचुराने कौशाम्ब्यां जन्म निष्क्रमणं वेदनं साधुप्रतिमायाम् ।। ५०० ।। मथुरायामिन्द्रदत्तः असत्कारः पादपीलने
श्राद्धः । प्रज्ञायामार्यकालकः सागरक्षमाश्रमणश्च दृष्टान्तः ॥५०१ ॥ ज्ञानेऽशकटातातः स्तम्भनिधिरनध्यासने स्थूलभद्रः । दर्शनपरीषहे तु| | आषाढभूतय आचार्याः ।।५०२।। चर्यायां मरणे तु समुदीर्णपरीषहो मुनिः एवं । भावयेत् निपुण जिनमतोपदेशभुत्याऽऽत्मानम् ।। ५०३ ॥ | उन्मार्गसंप्रयातं मनोहसिनं स्मृतविषयमनन्तं । झानाङ्कुशेन धीरो धारयति दृप्तमिव गजेन्द्रम् ॥ ५०४॥ स्वांस्तु यथाशूरान् महर्द्धिकान्
को वा भणितुं शक्तः । किं वाऽत्युपमया जिनगणधरस्थविरचरितेषु ॥ ५०५ ॥ किं चित्रं यदि शानिनः सम्यग्दृष्टयः कुर्वन्ति (धर्मे ) तिमाह। नितिरपि हरननरः शिदनालितो धर्मः ॥ १६ ॥ अमाशिमं ना मन्गः मंसी महासाने - ति करो।
Jan Educa
For Pools Private Use Only
ion
Page #263
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणसमाही
परीषहसो. तिर्यग्दष्टान्ताः
महासमुद्दम्मि । हा ण गहिउत्ति काले झसत्ति संवेगमावण्णो॥५०७॥१७४२॥ अप्पाणं निंदंतो उत्त- रिऊणं महन्नवजलाओ । सावज्जजोगविरओ भत्तपरिणं करेसीय ॥५०८॥१७४३ ॥ खगतुंडभिन्नदेहो दूसहसूरग्गितावियसरीरो । कालं काऊण सुरो उववन्नो एव सहणिज्जं ॥ ५०९॥ १७४४ ॥ सो वानर जूहबई कंतारे सुविहियाणुकंपाए । भासुरवरबुंदिधरो देवो वेमाणिओ जाओ ॥५१०॥१७४५ ॥ तं सीहसेणगयवरचरियं सोऊण दुक्करं रणे । को हु णु तवे पमायं करेज जाओ मणुस्सेसुं? ॥५११॥ १७४६ ॥ भुयग
पुरोहियडको राया मरिण सल्लइवणम्मि । सुपसत्थगंधहत्थी बहुभयगय भेलणो जाओ॥५१२॥१७४७॥ है सो सीहचंदमुणिवरपडिमापडियोहिओ सुसंवेगो । पाणवहालियचोरियअन्यंभपरिग्गह नियत्तो॥१३॥
॥ १७४८॥ रागहोसनियत्तो छ?क्खमणस्स पारणे ताहे । आससिऊणं पंडं आयवतत्तं जलं पासी ॥१४॥
॥१३॥
SSSSSSSMSNASAKAL
SARKARKAKAASARAKAR
झटिति संवेगमापन्नः॥ ५०७ ॥ आत्मानं निन्दयन् उत्तीर्य महार्णवजलात् । सावद्ययोगविरतो भक्तपरिक्षामकार्षीत् ।। ५०८ ॥ खगतुण्डभिन्नदेहो दुस्सहसूर्यामितापितशरीरः । कालं कृत्वा सुर उत्पन्न एवं सहनीयम् ।। ५०९ ॥ स वानरयूथपतिः कान्तारे सुविहितानुकम्पया। भासुरवरबोन्दिधरो देवो वैमानिको जातः ॥ ५१०॥ तत् सिंहसेनगजवरचरितं श्रुत्वा दुष्करमरण्ये । को नु तपसि
प्रमादं कुर्यात् जातो मनुष्येषु? ॥ ५११ ।। भुजगपुरोहितदष्टो राजा मृत्वा सल्लकीवने । सुप्रशस्तो गन्धहस्ती बहुभयगजभेषणो जातः 51॥ ५१२ ॥ स सिंहचन्द्रमुनिवरप्रतिमाप्रतिबोधितः सुसंवेगः । प्राणवधालीकचौर्याब्रह्मपरिग्रहेभ्यो निवृत्तः ॥ ५१३ ॥ रागद्वेषनिवृत्तः
॥१३
॥
JanEducation animational
For Personal Private Use Only
Page #264
--------------------------------------------------------------------------
________________
॥ १७४९॥ खमगत्तणनिम्मंसो धवणिसिरोजालसंतयसरीरो । विहरिय अप्पप्पाणो मुणिउवएसं विचिंतंतो है॥५१५॥ १७५० ।। सो अन्नया णिदाहे पंकोसन्नो वणं निरुत्थारो । चिरवेरिएण विट्ठो कुकुडसप्पेण घोरणं
॥ ५१६॥ १७५१ ॥ जिणवयणमणुगुणितो ताहे सबं चउबिहाहारं । वोसिरिऊण गइंदो भावेण जिणे नमसीय ॥ ५१७॥१७५२ ॥ तत्थ य वणयरसुरवरविम्हियकीरतपूयसकारो । मज्नस्थो आसी किर कलहेसु य जजरिजंतो ॥१८॥ १७२३ ॥ सम्मं सहिऊण तओ कालगओ सत्तमंमि कप्पम्मि । सिरितिलयम्मि विमाणे उकोसठिई सुरो जाओ॥ ५१९ ॥ १७५४ ॥ सुयदिट्टिवायकहियं एवं अक्खाणयं निसामित्सा। |पंडियमरणम्मि मई ददं निवेसिज्ज भावेणं ॥ ५२० ॥ १७५५ ॥ जिणवयणमणुस्सहा दोवि भुयंगा महाविसा घोरा । कासीय कोसियासय तणूसु भत्रां मुहंगाणं ॥५२१ ॥१७५६ ॥ एगो विमाणवासी जाओं वरविजपष्टक्षपणस्य पारणे तदा । आश्वास्यात्मानमातपतप्तं जलमपात् ॥ ५१४ ॥ अपुकस्वेन निर्मासः धमनिशिराजालसंततशरीरः । व्यहार्षीदल्पप्राणो मुन्युपदेशं विचिन्तयन् ।। ५१५॥ सोऽन्यदा निदाघे पक्कावसनो बने निरुत्साहः । चिरवैरिकेण दष्टः कुर्कुटसर्पण घोरेण ॥ ५१६ ॥ जिनवचनमनुगुणयन् तदा सर्व चतुर्विधाहारं । व्युत्सृज्य गजेन्द्रो मावेन जिनाननंसीत् ॥ ५१७ ॥ तत्र च विस्मितव्यन्तरसुरवरक्रियमाणपूजासत्कारः । मध्यस्थ आसीत् किलकलभैश्च जर्जरीक्रियमाणः ॥ ५१८॥ सम्यक् सोहा ततः कागतः सप्तमे कल्पे । | श्रीतिलके विमाने उत्कृष्टस्थितिः सुरो जातः ॥५१९॥ दृष्टिवादश्रुतकथितमेतदास्यानकं निशम्य पण्डितमरणे रडी मात मावेन निवेशयेत् ॥५२० ॥ अनुमृष्टजिनवचनो द्वावपि भुजङ्गौ महाविषौ घोरौ । अकार्टा कौशिकाश्रमे तनुभ्यां पिपीलिकामा मच्म ॥ ५२१ ॥ एको
SASARAN
Jan Education n
www.jamelibrary.org
For Personal Private Use Only
ation
Page #265
--------------------------------------------------------------------------
________________
पइण्णय
दसए १०
मरणसमाही
॥१३२॥
पंजरसरीरो। बीओ उ नंदणकुले बलुत्ति जक्खो महडिओ ॥ ५२२ ॥ १७५७॥ हिमचूलसुरुप्पत्ती भग-18 हामहिसी य थूलभद्दो य । वेरोसवसमे कहणा सुरभावे दंसणे खमणो ॥ ५२३. ॥ १७५८ ॥ यावीसमाणुपुष्ट्रिाधान्ताः
|तिरिक्खमणुयावि भेसणहाए । विसयाणुकंपरक्खण करेज देवा उ उवसग्गं ॥ ५२४ ॥ १७५९॥ संघयणहाधिईजुत्तो नवदसपुची सुएण अंगा वा। इंगिणि पाओवगमं पडिवज्जइ एरिसो साह ॥ ५२५ ॥ १७६०॥ हानिचल निप्पडिकम्मो निक्खिवए जं जहिं जहा अंगं। एयं पाओवगमं सनिहारिं वा अनीहारिं ॥ ५२६ ॥ है॥१७६१॥ पाओवगमं भणियं समविसमे पायवुव जह पडिओ। नवरं परप्पओगा कंपिज जहा फलतरुव
५२७ ।।१७६२॥ तसपाणबीयरहिए विच्छिण्णवियारथंडिलविसुद्धे । एगते निद्दोसे उर्विति अन्भुजयं मरणं ॥ ५२८ ॥ १७६३ ॥ पुखभवियवेरेणं देवो साहरइ कोऽवि पायाले । मा सो चरिमसरीरो न वेअणं किंचि है। विमानवासी जातो वरविद्युत्पिञ्जरशरीरः । द्वितीयस्तु नन्दनकुले बल इति यक्षो महर्द्धिकः ।। ५२२ ॥ हिमचूलसुरोत्पत्तिर्भद्रकमहिषी च स्थूलभद्रश्च । वैरोपशमाय कथनं सुरभावे दर्शने क्षमायुक्॥५२३॥ द्वाविंशतिमानुपूर्त्या (चिन्तय)। तिर्यमनुष्या अपि भापनार्थ विषयानुकम्पापत्यरक्षणार्थ कुर्युर्देवास्तूपसर्गम्॥५२४॥ संहननधृतियुक्तो नवदशपूर्वी श्रुतेनाङ्गेन वा। इङ्गिनी पादपोपगमनं प्रतिपद्यते ईदृशः साधुः। ॥ ५२५ । निश्चलो निष्प्रतिकर्मा निक्षिपति यद् यत्र यथाङ्गम् । एतत्पादपोपगमनं सनिहारं वाऽनिहरिम् ।। ५२६ ॥ पादपोपगमनं भणितं समविपमे पादप इव यथा पतितः । नवरं परप्रयोगात्कम्पेत यथा फलतरुरिव ।। ५२७॥ त्रसप्राणवीजरहिते विस्तीर्णे विचार-15॥१३॥ | स्थण्डिले विशुद्धे । एकान्ते निदोंपे उपयान्यभ्युद्यतं मरणम् ॥५२८॥ पूर्वभविकवरेण देवः संहरति कोऽपि पाताले । मा स चरमशरीरो
AAMSASURES
MAMA
Jan Education
www.janelibrary.org
For Personal Private Use Only
in
Page #266
--------------------------------------------------------------------------
________________
RANSLACES
पाविजा ॥ ५२९ ॥ १७६४ ॥ उप्पन्ने उवसग्गे दिवे माणुस्सए तिरिक्खे अ । सो पराजिणित्ता पाओवगया
पविहरंति ॥ ५३० ॥ १७६५ ॥ जह नाम असी कोसा अन्नो कोसो असीवि खलु अन्नो । इय मे अन्नो जीवो व अन्नो देहुत्ति मनिज्जा ॥५३१ ॥ १७६६ ॥ पुवावरदाहिणउत्तरेण वाएहिं आवडतेहिं । जह नवि कंपइ मेरू ,
तह झाणाओ नवि चलंति ॥ ५३२॥ १७६७ ॥ पढमम्मि य संघयणे वते सेलकुडसामाणे । तेसिंपिय वुच्छेओ चउदसपुचीण वुच्छेए ॥५३३ ॥ १७६८ ॥ पुढविदगअगणिमारुयतरुमाइ तसेसु कोइ साहरइ। वोसट्टचत्तदेहो अहाउअंतं परिक्खिजा॥५३४ ॥ १७६९ ॥ देवो नेहेण णए देवागमणं च इंदगमणं वा। जहियं इड्डी कंता सबसुहा हुँति सुहभावा ॥५३५ ॥ १७७० ॥ उवसग्गे तिविहेवि य अणुकूले चेव तह य पडिकूले । सम्मं अहियासंतो कम्मक्खयकारओ होइ ॥५३६ ॥ १७७१ ॥ एवं पाओवगमं इंगिणि पडिकन वेदना काश्चित् प्राप्नुयात् ।। ५२९ ।। उत्पन्नानुपसर्गान् दिव्यान् मानुष्यकांश्च तैरश्चान् । सर्वान् पराजित्य पादपोपगताः प्रविहरन्ति ॥ ५३० ॥ यथा नाम असिः कोशादन्यः कोशोऽसेरपि खल्वन्यः । एवं ममान्यो जीवोऽन्यो देह इति मन्वीत ॥ ५३१ ।। पूर्वापरदक्षिणोत्तरत्यैर्वातैरापतद्भिर्यथा नैव कम्पते मेरुः तथा ध्यानान्नैव चलन्ति ।। ५३२ ॥ प्रथमे च संहनने वर्तमाने शैलकुड्यसमाने । तथो. रपि च विच्छेदश्चतुर्दशपूर्विणां विच्छेदे ।। ५३३ ॥ पृथ्वीदकाग्निमारुततर्वादिपु त्रसेषु च कोऽपि संहरति । व्युत्सृष्टत्यक्तदेहो यथायुष्कं तत्परी प्रतीक्षेत ॥ ५३४ ॥ देवः स्नेहेन नयेत् देवागमनं चेन्द्रागमनं वा । यत्र ऋद्धिः कान्ता सर्वसुखा भवन्ति शुभभावाः ।। ५३५॥15 उपसर्गास्त्रिविधानपि चानुकूलांश्चैव तथैव प्रतिकूलान् । सम्यग् अध्यासयन् कर्मक्षयकारको भवति ॥ ५३६ ॥ एतत्पादपोपगमनेङ्गिनी
च.स.२३
Jan Education
matina
For Personal Private Use Only
Page #267
--------------------------------------------------------------------------
________________
पइण्णय- निम्म वणियं सुत्ते । तित्थयरगणहरेहि य साहहि य सेवियमुयारं ॥५३७॥ १७७२ ॥ सवे सबद्धाए सचन्नू 8| उपसर्गदसए १०
सबकम्मभूमीसु । सबगुरू सबहिया सवे मेरूसु अहिसित्ता ॥ ५३८॥ १७७३ ॥ सबाहिवि लद्धीहिं सवेऽवि सहनं मरणस- परीसहे पराइत्ता । सत्वेऽविय तित्थयरा पाओवगयाउ सिद्धिगया ॥ ५३९ ॥ १७७४ ॥ अवसेसा अणगारापादपोपगमाही तीयपडप्पन्नऽणागया सवे । केई पाओवगया पचक्खाणिगिर्णि केई ॥५४०॥ १७७५ ॥ सवावि अ अजाओ | माद्यधि॥१३३॥
सत्वेऽवि य पढमसंघयणवजा । सवे य देसविरया पच्चक्खाणेण य मरंति ॥५४१॥ १७७६ ॥ सबसुहप्पभ- | कारिणः वाओ जीवियसाराओ सबजणिगाओ। आहाराओ रयणं न विजए उत्तमं लोए ॥५४२॥ १७७७ ॥ विग्गहगए य सिद्धे मुत्तुं लोगम्मि जंमिया जीवा । सवे सवावत्थं आहारे हुंति आउत्ता॥५४३ ॥ १७७८॥तं तारिसगं रयणं सारं जं सबलोयरयणाणं । सवं परिचइत्ता पाओवगया पविहरंति ॥५४४ ॥ १७७९ ॥ परिकर्म वर्णितं सूत्रे । तीर्थकरगणधरैश्च साधुभिश्च सेवितमुदारम् ॥ ५३७ ।। सर्वे सर्वाद्धायां सर्वज्ञाः सर्वकर्मभूमिपु। सर्वगुरवः सर्वहिताः सर्वे मेरुष्वभिषिक्ताः ॥ ५३८ ॥ सर्वाभिरपि लब्धिभिर्युताः सर्वानपि परीषहान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगता एव सिद्धिगताः ॥५३९॥ अवशेषा अनगारा अतीतप्रत्युत्पन्नानागताः सर्वे । केचित्पादपोपगताः इङ्गिनीमरणेन प्रत्याख्यानेन च केचित् ॥५४०॥
सर्वा अपि चार्याः सर्वेऽपि च प्रथमसंहननवर्जाः । सर्वे च देशविरताः प्रत्याख्यानेनैव म्रियन्ते ॥५४१।। सर्वसुखप्रभवात् जीवितसाराहात्सर्व(व्यापार )जनकात् । आहारान् उत्तम रत्नं लोके न विद्यते ॥ ५४२ ॥ विग्रहगतान सिद्धांश्च मुक्त्वा लोके यावन्तो जीवास्ते । सर्वे ॥१३३॥
सर्वावस्थासु आहारे आयुक्ता भवन्ति ।।५४३।। तत्तादृशं रत्रं सारं यत्सर्वलोकरत्नानाम् । सर्व परित्यज्य पादपोपगताः प्रविहरन्ति ।।५४४॥
CURRRRRRRAMA
Jan Education
matina
For Personal Private Use Only
Page #268
--------------------------------------------------------------------------
________________
AAAAAAACANCICALC
एयं पाओवगमं निप्पडिकम्मं जिणेहिं पन्नत्तं । तं सोऊणं खमओ ववसायपरकम कुणइ ।। ५४५ ॥ १७८० ॥
धीरपुरिसपण्णत्ते सप्पुरिसनिसेविए परमरम्मे । धण्णा सिलायलगया निरावयक्खा णिवजंति ॥ ५४६॥ है॥ १७८१ ॥ सुवंति य अणगारा घोरासु भयाजियासु अडवीसुं। गिरिकुहरकंदरासु य विजणेसु य रुक्ख
हेटेसुं॥५४७॥१७८२॥ धीधणियबद्धकच्छा भीया जरमरणजम्मणसयाणं । सेलसिलासयणस्था साहति उ उत्तमट्ठाई ॥५४८ ॥१७८३ ॥ दीवोदहिरण्णेसु य खयरावहियासु पुणरविय तासु । कमलसिरीमहिलादिसु भत्तपरिन्ना कया थीम् ॥५४९ ॥ १७८४ ॥ जइ ताव सावयाकुलगिरिकंदरविसमकडगदुग्गासुं।
साहिति उत्तमहं धिइधणियसहायगा धीरा ॥५५०॥ १७८५ ॥ किं पुण अणगारसहायगेण अण्णुन्नसंगह|बलेणं । परलोए य न सका साहेङ अप्पणो अटुं? ॥५५॥ १७८६ ॥ समुइन्नेसु असुविहिय ! उवसग्गमहएतत् पादपोपगमं निष्पतिकर्म जिनैः प्राप्तम् । तच्छुत्वा अपको व्यवसायपराक्रम करोति ॥५४५ ॥ धीरपुरुषप्रज्ञप्तान सत्पुरुपनिपेवितान् परमरम्यान (भावान्) । धन्याः शिलातलगता निरपेक्षाः प्रपद्यन्ते ॥५४६॥ श्रूयन्ते चानगाराः घोरासु भवानकास्वटवीषु । गिरिकुहरकन्दरासु च विजनेषु च वृक्षाणामधस्तात् ॥५४७॥ धृतिबाढबद्धकक्षा मीता जरामरणजन्मशतेभ्यः । शैलशिलाशयनस्थाः साधयन्त्ये-| वोत्तमार्थम् ॥ ५४८॥ द्वीपोदध्यरण्येषु च खेचरापहृताभिः पुनरपि चरतासु कमलश्रीमहिलादिभिर्भक्तपरिक्षा कृता स्त्रीपु ॥ ५४९ ॥
यदि तावत् श्वापदाकुलगिरिकन्दरविषमकटकदुर्गासु साधयन्त्युत्तमार्थ बाढं धृतिसहायका धीराः ।। ५५० ।। किं पुनरनगारसहायकेनाहान्योन्यसंग्रहवलेन । परोकाय च न म्यः माधयिनमायानोर्ग.....
- -
CASESSA
Page #269
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणस
माही
॥१३४॥
CASCALAAMACHAR
भएसु विविहेसुं । हियएण चिंतणिज्जं रयणनिही एस उपसग्गो ॥५२॥ १७८७॥ किं जायं जइ मरणं | प्राग्भव अहं च एगाणिओ इह पाणी । वसिओऽहं तिरियत्ते बहुसोएगागिओ रणे ॥५५३ ॥ १७८८ ॥ वसि-II स्मरणं ऊणवि जणमझे वच्चइ एगागिओ इमो जीयो । मुत्तूण सरीरघरं मधुमुहाकहिओ संतो॥५५४॥ १७८९॥४]
निभीकता जह बीहंति अ जीया विविहाण विहासियाण एगागी। तह संसारगएहिं जीवहिं बिहेसिया अन्ने ॥५५५॥ ॥ १७९० ॥ सावयभयाभिभूओ बहसु अडवीसु निरभिरामासु । सुरहिहरिणमहिससूयरकरवोडियरुक्खछायासु ॥५५६ ॥ १७९१ ॥ गयगवघखग्गगंडयवग्यतरच्छच्छभल्लचरियासु । भलंकिकंकदीवियसंचरसभावकिपणासुं ॥ ५५७ ॥ १७९२ ॥ मत्तगइंदनिवाडियभिल्लपुलिंदावकुंडियवणासुं। वसिओऽहं तिरियत्ते भीसणसंसारचारम्नि ॥५५८ ॥ १७९३ ॥ कत्थ य मुद्धमिगत्ते बहुसो अडवीसु पयइविसमासु । वग्यहृदयेन चिन्तनीयं रत्ननिधिरेष उपसर्गः ॥ ५५२ ।। किं जातं यदि मरणं अहं चैकाकीह प्राणी । उषितोऽहं तिर्यक्त्वे बहुश एकाक्यरल्ये ॥ ५५३ ॥ उपित्वाऽपि जनमध्ये ब्रजत्येकाक्ययं जीवः । मुक्त्वा शरीरगृह मृत्युमुखाकर्पितः सन् ॥ ५५४ ॥ यथा बिभ्यति च | |जीवा विविधेभ्यो विभीषिकाभ्य एकाकिनः। तथा संसारगतै वैर्बिभीपिका अन्याः (सोटाः) ॥५५५।। श्वापदभयामिभूतो बहुष्व-| टवीपु निरभिरामासु । रथिक(सुरभि)हरिणमहिषशूकरखण्डितवृक्षच्छायासु ।। ५५६ ॥ गजगवयखनिगण्डकव्याघ्रतरक्षाच्छभल्लचरितासु ।
शृगालकद्वीपिकसद्भावसंचारकीर्णासु ॥ ५५७ ॥ मत्तगजेन्द्रनिपातितमिल्लपुलिन्द्रावकुण्टितवनासु (अटवीषु) । उपितोऽहं तिर्यक्त्वे भीपणे सा॥१३४॥ दासंसारचारके ॥ ५५८ ॥ कचित् मुग्धमृगत्वे बहुशोऽटवीपु प्रकृतिविषमासु । व्याघ्रमुखापतितेन रसितमविभीतहृदयेन ॥५५९॥ कचिदति-1
For Personal Pratene
Page #270
--------------------------------------------------------------------------
________________
COMSEX
मुहावडिएणं रसियं अइभीयहियएणं ॥५५९॥ १७९४ ॥ कत्था अइदुप्पिक्खो भीसणविगरालयोरवयणोऽहं । आसि महंविय वग्यो रुरुमहिसवराहविद्दवओ॥५६० ॥ १७९५ ॥ कत्थइ दुविहिएहिं रक्खसवेयालभूयस्वेहिं । छलिओ वहिओ य अहं मणुस्सजम्मम्मि निस्सारो ॥५६१॥ १७९६ ॥ पयइकुडिलम्मि कत्थइ संसारे पाविऊण भूयत्तं । बहुसो उध्वियमाणो मएवि बीहाविया सत्ता ॥५६२॥ १७९७ ॥ विरसं ६ | आरसमाणो कत्थई रणेसु घाइओ अहयं । सावयगहणम्मि वणे भयभीरू खुभियचित्तोऽहं ॥ ५६३ ॥ ॥ १७९८ ॥ पत्तं विचित्तविरसं दुक्खं संसारसागरगएणं । रसियं च असरणेणं कयंतदंतंतरगएणं ॥५६४ ॥ ॥ १७९९ ॥ तइया कीस न हायइ जीवो जइया सुसाणपरिविद्धं । भलुकिकंकवायससएसु ढोकिजए देह ॥ ५६५ ॥ १८०० ॥ ता तं निजिणिऊणं देहं मुत्तूण बच्चए जीवो। सो जीवो अविणासी भणिओ तेलुकद-|
दुष्प्रेक्ष्यो भीषणविकरालघोरवदनोऽहम् । आसं महानपि च व्याघ्रो रुरुमहिपवराहविद्रावकः ॥ ५६० ॥ कचिदुर्विहितै राक्षसवैतालभूतरूपैश्चलितो हतश्वाहं मनुष्यजन्मनि निःसारः ॥ ५६१ ॥ प्रकृतिकुटिले क्वचित्संसारे प्राप्य भूतत्वं बहुश उद्विजन् मयाऽपि भापिताः |सत्त्वाः ।। ५६२ ॥ विरसमारसन् कचिदरण्येषु घातितोऽहम् । श्वापदगहने वने भयभीरुः क्षुब्धचित्तोऽहम् ॥ ५६३ ॥ प्राप्तं विचित्रविरसं दुःखं संसारसागरगतेन । रसितं चाशरणेन कृतान्तदन्तान्तर्गतेन ॥५६४।। तदा कथं न हीयते जीवो यदा (तस्य)श्मशानपरिविद्धः । शृगालककवायसशतेषु अढौक्यत देहः ।। ५६५ ।। तत्तं निर्जित्य देहं मुक्त्वा व्रजति जीवः स जीवोऽविनाशी भणितत्रैलोक्यदर्शिभिः
For Personal Private Use Only
Jan Education
Page #271
--------------------------------------------------------------------------
________________
पइण्णयदसए १० मरणसमाही ॥१३५॥
सीहिं॥५६६ ॥१८०१॥ तं जह ताव न मुच्चह जीवो मरणस्स उवियतोऽवि । तम्हा मज्झ न जुज्जह दाऊणशप्राग्भवभयस्स अप्पाणं ॥५६७ ॥ १८०२॥ एवमणुचिंतयंता सुविहिय! जरमरणभावियमईया । पावंति कयप-18 चिन्तनं यत्ता मरणसमाहिं महाभागा ॥५६८॥ १८०३ ॥ एवं भावियचित्तो संधारवरंमि सुविहिय! सयावि जीवस्याभावेहि भावणाओ यारस जिणवयणदिवाओ ॥५६९ ॥ १८०४॥ इह इत्तो चउरंगे चउत्थमग्गं (मंग) नाशा सुसाहुधम्मम्मि । वन्नेह भावणाओ बारसिमो बारसंगविऊ ॥५७०॥१८०५ ॥ समणेण सावएण य जाओ सूसाधम्माम्म । वन्न निचंपि भावणिज्जाओ । दढसंवेगकरीओ विसेसओ उत्तमट्टम्मि ॥ ५७१ ॥ १८०६ ॥ पढम अणिच्चभावं असरणयं एगयं च अन्नतं । संसारमसुभयाविय विविहं लोगस्सहावं च ॥५७२॥१८०७॥ कम्मस्स आसवं संवरं च निज्जरणमुत्तमे य गुणे । जिणसासणम्मि बोहिं च दुल्लहं चिंतए मइमं ॥५७३ ॥ १८०८॥ सचट्ठा॥ ५६६ ॥ तद् यदि तावन्न मुच्यते जीवो मरणादुद्विजन्नपि । तस्मान्मम न युज्यते दातुं भयायात्मानम् ॥ ५६७ ॥ एवमनुचिन्तयन्तः सुविहित ! जरामरणभावितमतिकाः । प्राप्नुवन्ति कृतप्रतिज्ञा मरणसमाधि महाभागाः ॥ ५६८ ॥ एवं भावितचित्ताः संस्तारकवरे सुविहित! सदैव भावय भावना द्वादश जिनवचनदृष्टाः ।। ५६९ ॥ इहेतश्चतुरङ्गे चतुर्थमार्ग सुसाधुधर्मे । वर्णयति भावना द्वादशायं द्वादशाङ्गवित् ॥ ५७० ॥ श्रमणेन श्रावकेण च या नित्यमपि भावनीयाः । दृढसंवेगकारिण्यो विशेषत उत्तमार्थे ।। ५७१ ॥ प्रथममनित्यभावमशरणतामेकां चान्यत्वम् । संसारमशुभतामपि च विविधं लोकस्वभावं च ।। ५७२ ।। कर्मण आश्रवं संवरं च निर्जरणमुत्तमांश्च गुणान् । जिनशासने बोधि च दुर्लभां चिन्तयेन्मतिमान् ॥ ५७३ ॥ सर्वस्थानान्यशाश्वतानि इहापि देवलोके च । सुरासुरनरादीनां
CAUSEX
Jan Education
matina
For Personal Private Use Only
Page #272
--------------------------------------------------------------------------
________________
HABARSAALANAAKASA
णाई असासयाई इह चेव देवलोगे य ।सुरअसुरनराईणं रिद्धिविसेसा सुहाई वा ॥५७४ ॥१८०९॥ मायापिईहिं सहवहिएहिं मित्तेहिं पुत्तदारेहिं । एगयओ सहवासो पीई पणओविअ अणिचो ॥५७५॥१८१०॥ भवणेहिं व वणेहि य सयणासणजाणवाहणाईहिं । संजोगोऽवि अणिचो तह परलोगेहिं सह तेहिं ॥५७६॥ ॥ १८११ ॥ बलवीरियरूवजोवणसामग्गीसुभगया वपूसोभा । देहस्स य आरुग्गं असासयं जीवियं चेव ॥५७७॥ १८१२॥ १ । जम्मजरामरणभए अभिहुए विविहवाहिसंतत्ते । लोगम्मि नत्थि सरणं जिणिंदवरसासणं मुत्तुं ॥ ५७८ ॥ १८१३ ॥ आसेहि य हत्थीहि य पचयमित्तेहिं निच्चमित्तेहिं। सावरणपहरणेहि य बल|वयमत्तेहिं जोहेहिं ॥५७९ ॥ १८१४ ॥ महया भडचडगरपहकरेण अधि चकवहिणा मच्च । न य जियपुरो केणइ नीइबलेणावि लोगम्मि ॥ ५८०॥ १८१५ ॥ विविहेहि मंगलेहि य विजामंतोसहीपओगेहिं । नवि
ऋद्धिविशेषाः सुखानि च ।। ५७४ ॥ मातापितृभिः सहवर्द्धितैर्मित्रैः पुत्रदारैः । एकतः सहवासः प्रीतिः प्रणयोऽपि चानित्यः ।। ५७५ ।। भवनैर्वा वनैश्व शयनासनयानवाहनादिभिः। संयोगोऽप्यनित्यस्तथा परलोकेऽपि सह तैः ।। ५७६ ।। बलवीर्यरूपयौवनसामग्रीसुभगताः वपुःशोभा । देहस्य चारोग्यमशाश्वतं जीवितं चैव ॥५७७।। जन्मजरामरणभयैरभिद्रुते विविधव्याधिसंतप्ते लोके नास्ति शरणं जिनेन्द्रवरशासनं मुक्त्वा ।। ५७८॥ अश्वैश्च हस्तिभिश्च पर्वमित्रनित्यमित्रैः । सावरणप्रहरणैश्च बलवयोमत्तैर्योधैः ॥५७९।। महता भटवृन्दसमूहेनापि |चक्रवर्तिना मृत्युः । न च जितपूर्वः केनापि नीतिबलेनापि लो के (मृत्युः) ॥५८०॥ विविधैर्मङ्गलैश्च विद्यामऔषधिप्रयोगैश्च नैव शक्यस्तारयितुं
Educhomation
For Personal
Private Use Only
Page #273
--------------------------------------------------------------------------
________________
पइण्णय- सका तारेचं मरणा णवि रुण्णसोएहिं ॥ ५८१ ॥ १८१६॥ पुस्ता मित्ता य पिया सयणो बंधवजणो अ अत्थो| अनित्यादसए १०य । न समत्था ताएउ मरणा सिंदावि देवगणा ॥५८२ ॥ १८१७ ॥ सयणस्स य मझगओ रोगाभिहओ 81
शरणैमरणस-8 किलिस्सइ इहेगो । सयणोऽषिय से रोगं न विरिंचइ नेव नासेइ ॥ ५८३ ॥१८१८ ॥२। मज्झम्मि बंधवाणंदूकत्वानि माही । इको मरइ कलुणरुयंताणं । न य णं अन्नेति तओ बंधुजणो नेव दाराई ॥५८४ ॥ १८१९ ॥ इक्को करेइ कम्म
फलमवि तस्सेकओ समणुहवइ । इको जायइ मरद य परलोअं इक्कओ जाई ॥ ५८५॥ १८२० ॥ पत्तेयं पत्तेयं नियगं कम्मफलमणुहवंताणं। को कस्स जए सयणो? को कस्स व परजणो भणिओ१॥५८६॥१८२२॥ को केण समजायइ को केण समं च परभवं जाई। को वा करेइ किंची कस्स व को कं नियत्तेइ ? ॥५८७॥१८२२॥ अणु
RAMAILOR
मरणान्नैव च रुग्णश्रोतोभ्यः (रुदितशोकैः) ॥५८१।। पुत्राः मित्राणि च पिता स्वजनो वान्धवजनोऽर्थश्च । न समर्थास्त्रातुं मरणात्सेन्दा अपि देवगणाः ।। ५८२ ।। स्वजनस्यापि मध्यगतो रोगाभिहतः ठिश्यते इहैकः । स्वजनोऽपि च तस्य रोगं न विभजति नैव नाशयति ॥५८३।। | बान्धवानां मध्ये एको म्रियते करुणं रुदताम् । न चैनमन्वेति सको बन्धुजनो नैव च दाराः ॥ ५८४ ॥ एकः करोति कर्म फलमपि | तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ॥ ५८५॥ प्रत्येकं २ निजकं कर्मफलमनुभवतां कः कस्य जगति स्वजनः ? को वा कस्य परजनो भणितः ॥५८६।। कः केन समं जायते ? कः केन समं च परभवं याति ? । को वा करोति किञ्चित् ? कस्यापि च कः कं निवर्तयति ॥ ५८७ ॥ अनुशोचत्यन्यजनमन्यभवान्तरगतं तु वाळजनः । नैव शोचन्त्यात्मानं विश्यन्तं भवसमुद्रे
॥१३६॥
Jan Education
matina
For Personal Private Use Only
Page #274
--------------------------------------------------------------------------
________________
सोअइ अण्णजणं अन्नभवंतरगयं तु बालजणो। नवि सोयइ अप्पाणं किलिस्समाणं भवसमुद्दे ॥५८८॥ ॥१८२३॥ ३ । अन्नं इमं सरीरं अन्नोऽहं बंधवाविमे अन्ने । एवं नाऊण खमं कुसलस्स न तं खमं काउं? ॥५८९॥1
॥१८२४॥ ४। हा! जह मोहियमइणा सुग्गइमग्गं अजाणमाणेणं । भीमे भवतारे सुचिरं भमियं भयकरम्मि दू॥५९० ॥ १८२५ ॥ जोणिसयसहस्सेसु य असई जायं मयं वऽणेगासु । संजोगविप्पओगा पत्ता दुक्खाणि|
य बहूणि ॥५९१ ॥ १८२६ ॥ सग्गेसु य नरगेसु य माणुस्से तह तिरिक्खजोणीसुं । जायं मयं च बहुसो संसारे संसरंतेणं ॥ ५९२ ॥ १८२७ ॥ निभत्थणावमाणणवहवंधणरुंधणा धणविणासो । णेगा य रोगसोगा पत्ता जाईसहस्सेसुं॥ ५९३ ॥ १८२८ ॥ सो नत्थि इहोगांसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाचाहा अणेगसो जत्थ न य पत्ता ॥ ५९४ ॥ १८२९ ॥ सवाणि सवलोए रूवी दवाणि पत्तपुड्वाणि ।
|॥५८८॥ अन्यदिदं शरीरं अन्योऽहं बान्धवा अपीमेऽन्ये । एवं क्षमं ज्ञात्वा कुशलस्य तत्कत्तुं क्षमं न ॥५८९।। हा! यथा मोहितमतिना सुगतिमार्गमजानता । भीमे भवकान्तारे सुचिरं भ्रान्तं भयङ्करे ॥ ५९० ॥ योनिशतसहस्रेषु चासकृत् जातं मृतं वाऽनेकासु जातिषु । संयोगविप्रयोगाः प्राप्ता दुःखानि च बहूनि ॥ ५९१ ।। स्वर्गेपु च नरकेपु च मानुष्ये तथा तिर्यग्योनिषु । जातं मृतं च बहुशः संसारे संसरता ॥ ५९२ ॥ निर्भर्त्सनाऽपमाननवधबन्धनरोधा धनविनाशः । अनेके च रोगशोकाः प्राप्ता जातिसहस्रेषु ॥ ५९३ ॥ स नास्तीहावकाशो लोके वालाप्रकोटिमात्रोऽपि । जन्ममरणाबाधा अनेकशो यत्र न प्राप्ताः ॥५९४॥ सर्वाणि सर्वलोके रूपिद्रव्याणि प्राप्तपूर्वाणि ।
For Personal Private Use Only
Page #275
--------------------------------------------------------------------------
________________
माही
पइण्णय- देहोवक्खरपरिभोगयाइ दुक्खेसु य बहूमुं॥ ५९५ ॥ १८३०॥ संबंधिबंधवत्ते सधे जीवा अणेगसो मज्झं। अन्यत्वदसए १० विविहवहवेरजणया दासा सामी य मे आसी ॥५९६ ॥ १८३१ ॥ लोगसहावो धी धी जत्थ व माया मया संसारी मरणस- हवइ घूया । पुत्तोऽवि य होइ पिया पियावि पुत्तत्तणमुवेइ ॥ ५९७ ॥ १८३२ ॥ जत्थ पियपुत्तगस्सवि माया | अशुभता
छाया भवंतरगयस्स । तुट्ठा खायइ मंसं इत्तो किं कट्टयरमन्नं? ॥ ५९८ ॥ १८३३ ॥धी संसारो जहियं जुवा
जणओ परमरूवगवियो। मरिऊण जायइ किमी तस्थेव कलेवरे नियए ॥ ५९९ ॥ १८३४ ॥ बहुसो अणुभू-15 ॥१३७॥
याई अईयकालम्मि सबदुक्खाइं । पाविहिह पुणो दुक्खं न करेहिह जो जणो धम्मं ॥ ६००॥ १८३५ ॥५॥
धम्मेण विणा जिणदेसिएण नन्नत्थ अस्थि किंचि सुहं । ठाणं वा कज्जं वा सदेवमणुयासुरे लोए ॥ ६०१॥ 5॥ १८३६ ॥ अत्थं धम्म कामं जाणि य कजाणि तिनि मिच्छति । जं तत्थ धम्मकजं तं सुभमियराणि असु
देहोपस्करपरिभोगतया दुःखेषु च बहुपु ॥ ५९५ ॥ सम्बन्धिबान्धवत्वे सर्वे जीवा अनेकशो मम । विविधवधवैरजनका दासाः स्वामिनश्च मे आसन् ॥ ५९६ ॥ लोकस्वभावं धिर धिग् यत्र च माता मृता भवति दुहिता । पुत्रोऽपि च भवति पिता पिताऽपि पुत्रत्वमुपयाति ॥५९७।। यत्र प्रियपुत्रस्यापि माता छायया भवान्तरगतस्य । तुष्टा खादति मांसं किमितोऽन्यत्कष्टकरम् ? ॥५९८॥ धिक् संसारं यत्र युवा परमरूपगर्वितः । मृत्वा जायते कृमिस्तत्रैव कलेवरे निजके ।। ५९९ ॥ बहुशोऽनुभूतान्यतीतकाले सर्वदुःखानि । प्राप्स्यति | पुनर्दुःखं न करिष्यति यो जनो धर्मम् ॥ ६०० ॥ धर्मेण विना जिनदेशितेन नान्यत्रास्ति किञ्चित्सुखम् । स्थानं वा कार्य वा सदेवमनु- ॥१३७॥ जासुरे लोके ॥ ६०१॥ अर्थ धर्म कामं यानि च कार्याणि त्रीणि इच्छन्ति । यत्तत्र धर्मकार्य तच्छुभमितरे अशुभे ।। ६०२ ॥
R CBCsc
For Personal Prother
Page #276
--------------------------------------------------------------------------
________________
USAURABLESSASSAMACHAR
भाणि ॥ ६०२॥१८३७ ॥ आयासकिलेसाणं वेराणं आगरो भयकरो य । बहुदुक्खदुग्गइकरो अत्थो मूलं अणस्थाणं ॥ ६०३ ॥ १८३८ ॥ किच्छाहि पाविउं जे पत्ता बहुभयकिलेसदोसकरा । तक्खणसुहा बहुदुहा संसारविवद्धणा कामा ॥६०४॥ १८३९ ॥ ६। नत्थि इहं संसारे ठाणं किंचिवि निरुवहुयं नाम । ससुरासुरेसु मणुए नरएसु तिरिक्खजोणीसुं ।। ६०५॥१८४०॥ बहुदुक्खपीलियाणं महमूढाणं अणप्पवसगाणं । तिरियाणं नत्थि सुहं नेरइयाणं कओ चेव ? ॥ ६०६॥ १८४१ ॥ हयगन्भवास जम्मणवाहिजरामरणरोगसोगेहिं । अभिभूए माणुस्से बहुदोसेहिं न सुहमत्थि ॥ ६०७॥१८४२॥ मंसट्टियसंघाए मुत्तपुरीसभरिए नवच्छिद्दे। असुई परिस्सवंते सुहं सरीरम्मि किं अत्थि? ॥६०८॥१८४३ ॥ इट्ठजणविप्पओगोचवणभयं चेव देव|लोगाओ। एयारिसाणि सग्गे देवावि दुहाणि पाविति ॥ ६०९ ॥१८४४ ॥ ईसाविसायमयकोहलोहदोसेहि आयासक्लेशानां वैराणामाकरो भयंकरश्च । बहुदुःखदुर्गतिकरो मूलमर्थोऽनर्थानाम् ॥६०३॥ कृच्छैः प्राप्तुं यान (शक्य) ये च प्राप्ता बहुभयले-12 शदोषकराः । तत्क्षणसुखा बहुदुःखाः संसारविवर्द्धनाः कामाः॥६०४ ॥ नास्तीह संसारे स्थानं किञ्चिदपि निरुपद्रुतं नाम । ससुरासुरेषु मनुजेषु नरकेषु तिर्यग्योनिषु च ॥ ६०५॥ बहुदुःखपीडितानां मतिमूढानामनात्मवशानाम् । तिरश्चां नास्ति सुखं नैरयिकाणां कुतश्चैव ॥६०६।। हतगर्भवासजन्मव्याधिजरामरणरोगशोकैः । अभिभूते मानुध्ये बहुदोषैर्न सुखमस्ति ।।६०७॥ मांसास्थिसंघाते मूत्रपुरीपभृते नव|च्छिद्रे । अशुचि परिश्रवति शुभं शरीरे किमस्ति ? ॥ ६०८ । इष्टजनविप्रयोगश्यवनभयं चैव देवलोकात् । एतादृशानि स्वर्गे देवा अपि दुःखानि प्राप्नुवन्ति ।। ६०९ ॥ ईर्ष्याविषादमदक्रोधलोभेर्दोषैरेवमादिमिः । देवा अपि च समभिभूतास्तेष्वपि च कुतः सुखमस्ति ?
AUCROCEDERATUSSC
Jan Education
For Personal Private Use Only
mais
Page #277
--------------------------------------------------------------------------
________________
लोकस्व. भावावी
दसए१० मरक्समाझे
एवमाईहिं । देवावि समभिसूया तेसुविय कओ सुहं अत्थि? ॥६१०॥ १८४५॥ ७ । एरिसयदोसपुण्णे खुत्तो संसारसायरे जीवो। जाइचिरं किलिस्सइ तं आसवहेउ सवं ॥ ६११ ॥ १८४६ ॥ रागहोसपमत्तो इंदि- यवसओ करेइ कम्माई। आसवदारेहिं अविगुहेहिं तिविहेण करणेणं ॥६१२॥ १८४७ ॥ घिधी मोहो जेणिह
हियकामो खलु स पावमायरइ । नहु पावं हवह हियं विसं जहा जीवियत्थिस्स ॥ ६१३॥१८४८ ॥ रागस्स हाय दोसस्स य धिरत्थु जं नाम सद्दहतोऽवि । पावेसु कुणइ भावं आउरविज्जब अहिएK ॥ ६१४॥ १८४९॥
लोभेण अहव घत्थो कज्जं न गणेइ आयअहियंपि। अइलोहेण विणस्सइ मच्छुछ जहा गलं गिलिओ ॥६१५॥ ॥१८५०॥ अत्थं धम्म कामं तिण्णिवि बुद्धो जणो परिचयइ । ताई करेइ जेहि उ (न) किलिस्सइ इहं परभवे य ॥ ६१६ ॥ १८५१॥ हुंति अजुत्तस्स विणासगाणि पंचिंदियाणि पुरिसस्स । उरगा इव उग्गविसा गहिया
॥१४॥
MACANCHAMACHAR
॥ ६१० ॥ ईदृग्दोषपूर्णे मग्नः संसारसागरे जीवः । यदतिचिरं किश्यति तदाश्रवहेतुकं सर्वम् ।। ६११ ॥ रागद्वेषप्रमत्त इन्द्रियवशगः करोति कर्माणि । आश्रयद्वारैरविगूहितैत्रिविधेन करणेन ।। ६१२ ॥ धिग् धिग् मोहं येनेह हितकामः खलु स पापमाचरति । नैव पापं भवति हितं विषं यथा जीवितार्थिनः ॥ ६१३ ॥ रागं च द्वेषं च धिगस्तु यन्नाम श्रद्दधानोऽपि । पापेषु करोति भावमातुरवैद्य
इवाहितेषु ।।६१४॥ लोभेनाथवा प्रस्तः कार्य न गगयति आत्माहितमपि । अतिलोभेन विनश्यति मत्स्य इव यथा गलं गिलितः ॥६१५॥ पूअर्थ धर्म कामं त्रीनपि बुधो जनः परित्यजति । तानि करोति यैस्तु (न) किश्यतीह परभवे च ॥६१६॥ भवन्त्ययुक्तस्य विनाशकानि पच्चे
॥१३८॥
For Personal Pr
o
Page #278
--------------------------------------------------------------------------
________________
मंतोसहीहि विणा ॥ ६१७॥१८५२ ॥ आसवदारेहिं सया हिंसाईएहिं कम्ममासवइ । जह नावाइ विणासो छिद्देहि जलं उयहिमझे ॥ ६१८॥१८५३॥८। कम्मासवदाराई निरंभियवाई इंदियाई च । हंतचा य कसाया |तिविहंतिविहेण मुक्खत्थं ॥ ६१९ ॥१८५४ ॥ निग्गहिय कसाएहिं आसवा मूलओ हया हुंति । अहियाहारे | मुक्के रोगा इव आउरजणस्स ॥ ६२० ॥१८५५ ॥ नाणेण य झाणेण य तयोषलेण य पला निरंभंति। इंदियविसयकसाया धरिया तुरगा व रज्जूहिं ॥ ६२१ ॥ १८५६ ॥ हुंति गुणकारगाई सुपरज्जूहिं धणियं नियमियाई। नियगाणि इंदियाई जइणो तुरगा इव सुदंता ॥ २२ ॥१८५७ ॥ मणवयणकायजोगा जे भणिया करणसण्णिया तिण्णि । ते जुत्तस्स गुणकरा हुंति अजुत्तस्स दोसकरा ॥ ६२३ ॥ १८५८ ॥ जो सम्म भूयाई
[न्द्रियाणि पुरुषस्य । उरगा इवोपविषाः मौषधिभिविना गृहीताः ॥ ६१७ ॥ आश्रवद्वारैः सदा हिंसादिकैः कर्माश्रवति । यथा नावो द्रविनाशश्छिद्रैरुद्धिमध्ये जलमाश्रवन्त्याः (तथाऽऽश्रवैर्जीवस्य)॥६१८॥ कर्माश्रवद्वाराणि निरोद्धम्यानीन्द्रियाणि च । हन्तव्याश्च कषायास्त्रि
विधत्रिविधेन मोक्षार्थम् ॥ ६१९॥ निगृहीतेषु कषायेषु आश्रवा मूलतो हता भवन्ति । अहिताहारे मुक्ते रोगा इवातुरजनस्य ।। ६२०॥
ज्ञानेन च ध्यानेन च तपोबलेन च बैलान्निरुध्यन्ते । इन्द्रियविषयकषाया धृतास्तुरगा इव रजूमिः ।। ६२१॥ भवन्ति गुणकारकाणि दिश्रुतरज्जुभिरत्यर्थं नियमितानि । निजकानीन्द्रियाणि यतेस्तुरगा इव सुदान्ताः ॥ ६२२ ॥ मनोवचनकाययोगा ये भणिताः करणसंझितात्रयस्ते च.स.२४
| युक्तस्य गुणकरा भवन्त्ययुक्तस्य दोषकराः ॥ ६२३ ।। यः सम्यग् भूतान् पश्यति भूतांश्चात्मभूतान् कर्ममलेन न लिप्यते स संवृताश्रवद्वारः
Jan Educa
t
ion
For
moral Private Use Only
Page #279
--------------------------------------------------------------------------
________________
. .. .. .. ...सपारा॥ ५९४ ॥ १८५९॥९। धण्णा सत्त सवरनिजेदसए १०1हियाई सुणंति धण्णा वरंति सुणियाई । घण्णा मुग्गइसरगं मरंति धण्णा गया सिद्धिं ॥ ६२५ ॥१८६०॥ राबोधिमरणस- धण्णा कलत्तनियलेहिं विप्पमुका सुसत्तमजुत्ता । वारीओच गयवरा घरवारीओवि निष्फिडिया ॥ ६२६ ॥ दुर्लभमाही ॥१८३१॥धण्णा (उ) करंति तवं संजमजोगेहिं कम्ममट्टविहं । तवसलिलेणं मुणिणो धुणंति पोराणयं कम्म भावनाः
॥६२७ ॥ १८६२॥ नाणमयवायसहिओ सीलुजरिओ तवो मओ अग्गी । संसारकरणबीयं दहइ दवग्गी व ॥१३९॥
तणरासिं ॥ २८ ॥ १८६३ ॥१०॥ इणमो सुगइगाहो सुदसिओ उक्खिओ य जिणवरेहिं । ते धन्ना जे एय है पहमणवजं पवजंति ॥ २० ॥१८६४ ॥ जाहे य पावियचं इह परलोए य होइ कल्लाणं । ता एयं जिणकहियं ।
पडिवज्जइ भावओ धम्मं ॥ ६३०॥ १८६५ ॥ जह जह दोसोवरमो जह जह विसएसु होइ वेरंग्गं। तह तह
N६२४ ॥ धन्याः सत्त्वा हिनानि शृण्वन्ति धन्याः कुर्वन्ति धुताकि। धन्याः सुगतिमार्गः (यथा तथा) म्रियन्ते धन्या गताः सिद्धिम् ।। ६२५॥
धन्याः कलत्रनिगडेभ्यो विषमुक्ताः सुसत्त्वसंयुक्ताः । वारीभ्य स गजवराः गृहवारीतो निम्फिटिताः ॥ ६२६ ॥ धन्यास्तु कुर्वन्ति तपः |संयमयोगः कर्माष्टविधम् (रुणद्धि)। तपःसलिलेन मुनयो धुन्वन्ति पौराणिकं कर्म ।। ६२७॥ ज्ञानमयवातसहितं शीलोज्वलं तपो मतोऽग्निः । संसारकरणवीजं दहति दयाग्निरिव तृणराशिम ॥६२८।। अयं सुगतिगमनपथः सुदेशित उभिप्रश्च जिनवरैः। ते धन्या ये एनं पन्थानमनवयं प्रपद्यन्ते ।। ६२९ ॥ यदा च प्राप्तव्यमिह परलोके च भवति कल्याणम् । तथेनं जिनकथितं प्रतिपद्यते भावतो धर्मम् ।। ६३० ॥ यथा
॥१३९॥
KALA
For Personal Private Use Only
Page #280
--------------------------------------------------------------------------
________________
RADESHDOORDSMSONG
विजाणयाहि आसन्नं से पयं परमं ॥ ६३१॥ १८६६ ॥ ११॥ दुग्गो भवकतारे भममाणेहिं सुचिरं पणटेहिं । दिहो जिणोवदिहो सुग्गइमग्गो कहवि लद्धो ॥ ३२ ॥ १८६७ ॥ माणुस्सदेसकुलकालजाइइंदियबलोवयाणं च । विन्नाणं सद्धा दंसणं च दुलहं सुसाहणं ॥ ६३३॥१८६८ ॥ पत्तेमुवि एएसुं मोहस्सुदएण दुल्लहो सुपहो । कुपहबहुयत्तणेण य विसयसुहाणं च लोभेणं ॥ ६.४॥ १८६९ ।। सो य पहो उवलद्धो जस्स जए बाहिरो जणो बहुओ। संपत्तिचियन चिरं तम्हा न खमो पमाओ भे ॥ ६३५॥ १८७० ॥ जह जह दढप्पाण्णो समणो वेरग्गभावणं कुणइ । तह तह असुभं आयवयं व सीयं खयमुवेह ॥ ६३६ ॥ १८७१ ॥ एगअहोरत्तेणवि दढपरिणामा अणुत्तरं जंति। कंडरिओ पुंडरिओ अहरगई उड्डगमणेमुं॥ ६३७ ॥ १८७२ ॥ १२॥ बारसवि भावणाओ एवं संखेचओ समत्ताओ । भावमाणो जीवो जाओ समुवेइ बेरग्गं ॥ ६३८॥ १८७३ ।। | यथा दोषोपरमो यथा यथा विषयेषु भवति वैराग्यम् । तथा २ विजानीहि आसन्नमथ पदं परमम् ॥ ६३१ ॥ भवकान्तारे भ्रा
म्यद्भिः सुचिरप्रणप्टैईष्टो दुर्गो जिनोपदिष्टः सुगतिमार्गः कथमपि च लब्धः ॥ ६३२ ।। मानुष्यदेशकुलकालजातीन्द्रियबलोपचयाश्च । | विज्ञानं श्रद्धा सुसाधूनां दर्शनं च दुर्लभम् ॥ ६३३ ॥ प्राप्तेप्वपि एतेषु मोहस्योदयेन दुर्लभः सुपथः । कुपथबहुत्वेन च विषयसुखानां च कालोमेन ॥६३४।। स च पन्थाः उपलब्धो यस्माजगति बाह्यो जनो बहुकः । संप्राप्तोऽपि न चिरं तस्मान्न क्षमः प्रमादो भवताम् ।। ६३५ ।।।
यथा यथा दृढप्रतिज्ञः श्रमणो वैराग्यभावनां करोति तथा तथाऽभिमानपतमिव शीतं भयमुपयाति ।। ६३६ ।। एफेनाहोरात्रेणापि दृढ- परिणामा अनुत्तरं यान्ति । कण्डरीकः पुण्डरीकः (च) अधमगत्यूर्द्धगमनयोः(ज्ञाते) ।। ६३७॥ द्वादशापि भावना एवं संक्षेपतः समानाः ।
-~
Page #281
--------------------------------------------------------------------------
________________
पइण्णय
भाविज भावणाओ पालिज्ज वयाई रयणसरिसाई। पडिपुण्णपावखमणे आइरा सिद्धिपि पावहिसि ॥१९॥ धर्मस्वादसए १० ॥१८७४॥ कत्थइ सुहं सुरसमं कत्थई निरओवमं हवइ दुक्वं । कत्था तिरियसरित्थं माणुसजाई बहुविचित्ता ख्यातता मरणस- दि॥६४०॥ १८७५ ॥ दद्दणवि अप्पसुहं माणुस्सं णेगदोस (सोग) संजुत्तं । मुद्दषि हियमुवाई कजंन मुणे |
विशेषेणामाही मूढजणो॥ ६४१ ॥ १८७६ ॥ जह नाम पट्टणगओ संते मुलंमि मूढभावेणं । न लहंति नरा लाहं माणुसभावं
शरणता ॥४॥ तहा पत्ता ॥ ६४२ ॥१८७७॥ संपत्ते पलविरिए सम्भावपरिक्खणं अजाणता। न लहंति बोहिलाभं दुग्गह॥१४॥
|मग्गं च पावंति ॥६४३ ॥ १८७८ ॥ अम्मापियरो भाया भज्जा पुत्सा सरीर अस्थो य। भवसागरंमि घोरे न |हुंति ताणं च सरणं च ॥ ६४४ ॥ १८७९॥ नवि माया नविय पिया न पुतदारा न चेव बंधुजणो। नषि प |धणं नवि धन्नं दुक्खमुइन्नं उवसमेति ॥ ६४५ ॥ १८८०॥ जइया सयणिज्जगओ दुक्खस्तो सपणबंधुपरिभावयन् जीवो याः समुपयाति वैराग्यम् ।। ६३८ ॥ भावयेः भावनाः पालयेः व्रतानि रनसदृशानि । प्रतिपूर्णपापक्षपणानि अचिरात्सिद्धिमपि प्राप्स्यसि ॥ ६३९ ॥ कचित् सुखं सुरसमं कचिन्निरयोपमं भवति दुःखम् । कचित्तिर्यक्सदृशं मनुष्यजातिर्बहुविचित्रा |
॥ ६४०॥ दृष्ट्वाऽप्यल्पसुखं मानुष्यं नैकदोषसंयुक्तम् । सुप्तपि हितमुपविष्टं कार्य न जानाति मूढजनः ॥ ६४१ ॥ यथा नाम पत्तनगतः C||सति मूल्ये मूढभावेन । न लभंते नरा लाभं मनुष्यभावं तथा प्राप्ताः॥ ६४२ ॥ संप्राप्ते बलवीर्ये सद्भावपरीक्षणमजानानाः । न लभन्ते ||* बोधिलाभं दुर्गतिमार्ग च प्राप्नुवन्ति ॥६४३॥ मातापितरौ भ्राता भार्या पुत्राः शरीरमर्थश्च । भवसागरे घोरे न भवन्ति त्राणं च शरणं
x॥१४॥ च ॥६४४॥ नैव माता नैव च पिता न पुत्रदारा नैव च बन्धुजनः । नैव च धनं नैव च धान्यं दुःखमुदीर्णमुपशामयन्ति ॥६४५॥ यदा शय
RECARRRRRASAN
SARAKAR
www.janelibrary.org
Jan Education remations
For Personal Private Use Only
Page #282
--------------------------------------------------------------------------
________________
हीणो । उच्चत्तइ परियत्तइ उरगो जह अग्गिमज्झमि ॥ ६४६ ॥ १८८१॥ असुह सरीरं रोगा जम्मणसयसाहणं छुहा तण्हा । उहं सीयं वाओ पहाभिघाया यऽणेगविहा ॥ ६४७ ॥१८८२ ॥ सोगजरामरणाई परि|स्समो दीणया य दारिदं । तहय पियविप्पओगा अप्पियजणसंपओगा य ॥ ६४८॥ १८८३ ॥ एयाणि य अण्णाणि य माणुस्से बहुविहाणि दुक्खाणि । पच्चक्खं पिक्खंतो को न मरइ तं विचिंतंतो? ॥६४९॥१८८४॥ लभ्रूणवि माणुस्सं सुदुल्लहं केइ कम्मदोसेणं । सायासुहमणुरत्ता मरणसमुद्देऽवगाहिति ॥ ६५० ॥ १८८५॥ तेण उ इहलोगसुहं मोत्तुणं माणसंसियमईओ। विरतिक्खमरणभीरू लोगसुईकरणदोगुंछी ॥६५१॥१८८६॥ दारिद्ददुक्खवेयणबहुविहसीउण्हखुप्पिवासाणं । अरईभयसोगसामियतकरदुभिक्खमरणाई ॥३५२॥१८८७॥ एएसिं तु दुहाणं जं पडिवक्खं सुहंति तं लोए । जं पुण अच्चंतसुहं तस्स परुक्खा सया लोया ॥ ६५३ ॥ नीयगतो दुःखार्त्तः स्वजनबन्धुपरिहीनः। उद्वर्त्तते परिवर्तते उरगो यथाऽग्निमध्ये ॥ ६४६ ॥ अशुचि शरीरं रोगा जन्मशतसाधनं क्षुत्तृष्णा । उज्णं शीतं वातः पथ्यभिघाताश्चानेकविधाः ॥ ६४७ ॥ शोकजरामरणानि परिश्रमो दीनता च दारिद्र्यम् । तथैव प्रियविप्रयोगा|
अप्रियजनसंप्रयोगाश्च ॥६४८॥ एतानि चान्यानि च मानुष्ये बहुविधानि दुःखानि प्रत्यक्षमीक्षमाणः को न म्रियते तद्विचिन्तयन् ? ॥६४९॥ जालन्ध्वाऽपि मानुष्यं सुदुर्लभं केचित्कर्मदोषेण । सातसुखानुरक्ता मरणसमुद्रमवगाहन्ते ॥ ६५०॥ तेनैवेहलोकसुखं मुक्त्वा मानसंश्रितम-1 |तिकः । विरतिक्षमरणभीरुर्लोकश्रुतिकरणजुगुप्सी ।। ६५१ ॥ दारिद्र्यदुःखवेदना बहुविधशीतोष्णक्षुत्पिपासाः । अरतिभयशोक-* स्वामितस्करदुर्भिक्षमरणानि ।। ६५२ ॥ एतेषां तु दुःखानां यः प्रतिपक्षस्तल्लोके सुखमिति । यत्पुनरत्यन्तसुखं तस्य परोक्षाः सदा
For Personal Prese
Page #283
--------------------------------------------------------------------------
________________
पइण्णय-Nins दसए १०
| अपूर्वता
IR१८८८ ॥ जस्स न छुहा ण तण्हा नय भीउण्हं न दुक्खमुकिटं । न य असुइय सरीरं तस्सऽसणाईसु किं
कलं? ॥ ६५४ ॥१८८९ ।। जह निंबदुमुप्पन्नो कीडो कडयंपि मन्नए महुरं । तह मुक्खसुहपरुक्खा संसारदुहं मरणस- सुहं विति ॥ ६५५ ॥ १८९० ॥ जे कडयदुमुप्पन्ना कीडा वरकप्पपायवपरुक्खा । तेसिं विसालवल्ली विसं व माही सिग्गो य मुक्खो य ॥ ६५६॥ १८९१ ॥ तह परतिस्थियकीडा विसयविसंकुरविमूढदिट्ठीया । जिणसास
णकप्पतरुवरपारुक्खरसा किलिस्संति ॥ ६५.७ ॥ १८९२ ॥ तम्हा सुक्खमहातरुसासयसिवफलयसुक्ख॥१४॥
सत्तेणं । मोत्तूण लोगसण्णं पंडियमरणेण मरियवं ॥ ६५८ ॥ १८९३ ॥ जिणमयभाविअचित्तो लोगसुईमलविरेयणं काउं । धम्मंमि तओझाणे सुक्के य मई निवेसेह ॥ ६५९ ॥१८९४ ॥ सुणह-जह जिणवयणामय (रस)
AKADCASKAR
लोकाः ॥ ६५३ ।। यस्य न क्षुत् न तृइ न च शीतोष्णं न दुःखमुत्कृष्टं । न चाशुचिकं शरीरं तस्याशनादिभिः किं कार्यम् ? ॥६५४॥ यथा निम्बद्रुमोत्पन्नः कीटः कटुकमपि मन्यते मधुरम् । तथा परोक्षमोक्षसुखाः संसारदुःखं सुखं ब्रुवते ॥ ६५५॥ ये कटुकट्ठमोत्पन्नाः कीटाः | परोक्षवरकल्पपादपाः । तेषां विशाल(सुख)वही विषवत्स्वर्गश्च मोक्षश्च ।। ६५६।। तथा परतीर्थिककीटा विषयविपाङ्करविमूढदृष्टिकाः । परो-11 CIक्षजिनशासनकल्पतरुवररसाः विश्यन्ति ।।६५७।। तस्मात्सौख्यमहातरुशाश्वतशिवफलकसौख्यसक्तेन(जीवेन)। मुक्त्वा लोकसब्ज्ञां पण्डि-18|
तमरणेन मर्त्तव्यम् ॥ ६५८ ॥ जिनमतभावितचित्तो लोकश्रुतिमलविरेचनं कृत्वा । धयें ततो ध्याने शुक्ले च मतिं निवेशयेत् ॥ ६५९॥ ॥१४ शृणुत-यथा जिनवचनामृतरसभावितहृदयेन ध्यानव्यापारः । करणीयः श्रमणेन यद् ध्यानं ये(ते)पु ध्यातव्यम् ॥ ६६० ॥
Jan Education n
ation
For Personal Private Use Only
Page #284
--------------------------------------------------------------------------
________________
404560
भावियहियएण झाणवावारो । करणिज्जो समणेणं जं झाणं जेसु झायचं ॥ ६६०॥ १८९५ ॥ इति संलेहणासुयं ॥ एयं मरणविभत्तिमरणविसोहिं च नाम गुणरयणं । मरणसमाही तइयं संलेहणसुयं चउत्थं च ॥ ६६१ ॥ १८९६ ॥ पंचम भत्तपरिणा छट्टै आउरपञ्चक्खाणं च । सत्तम महपचखाणं अट्टम आराहणपइण्णो ॥ ६६२॥ १८९७ ॥ इमाओ अट्ट सुयाओ भावा उ गहियंमि लेस अत्याओ। मरणविभत्तीरइयं बिय नाम मरणसमाहिं च ॥६६३॥ १८९८॥ इति सिरिमरणविभत्तीपदण्णयं संमत्तं ॥८॥ इति संलेखनाश्रुतम् ।।
॥ इति श्रीमरणविभक्तिप्रकीर्णकं समाप्तम् ॥१०॥ एतत् मरणविभक्तिः मरणविशोधिश्च नाम गुणरत्नम् । मरणसमाधिस्तृतीयं संलेखनाश्रुतं चतुर्थं च ॥ १ ॥
पञ्चमं भक्तपरिज्ञा पष्ठमातुरप्रत्याख्यानं च । सप्तमं महाप्रत्याख्यानं अष्टममाराधनाप्रकीर्णकम् ॥ २॥ एतेभ्योऽष्टभ्यः श्रुतेभ्यो भावेनावगृह्यार्थलेशम् । मरणविभक्ती रचिता द्वितीयं नाम मरणसमाधिः ॥३॥ इति श्रीमरणसमाधिः॥
१
इति श्रीषतुशरणादि मरणसमाध्यन्तं प्रकीर्णकदशकं समाप्तिमगमत्
।
6-505
इति श्रीआगमोदयसमितिग्रन्थोद्धारे ग्रन्थांकः ४६.
Oy
For Ponal Prva
Jan Education
www.janelibrary.org
in
Page #285
--------------------------------------------------------------------------
________________
॥ इति चतुःशरणादीनि मरणसमाध्यन्तानि दश प्रकीर्णकानि ।
सच्छायानि समाप्तानि ।
इति श्रीआगमोदयसमितिग्रन्थोद्धारे, ग्रन्थाङ्कः-४६.
Jan Education r
ational
For Personal Private Use Only
Page #286
--------------------------------------------------------------------------
________________ वीरपुत्र श्री आनन्दसागर ज्ञान भंडार कोटा-राजपूताना. आगमवेत्ता सर्वज्ञः श्रुतज्ञानमहानिधिः मुद्रित-जैन प्रिन्टिंग प्रेस, कोटा ( राजपूताना ) in Education Interational For Personal & Private Use Only