SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पइण्णय- निम्म वणियं सुत्ते । तित्थयरगणहरेहि य साहहि य सेवियमुयारं ॥५३७॥ १७७२ ॥ सवे सबद्धाए सचन्नू 8| उपसर्गदसए १० सबकम्मभूमीसु । सबगुरू सबहिया सवे मेरूसु अहिसित्ता ॥ ५३८॥ १७७३ ॥ सबाहिवि लद्धीहिं सवेऽवि सहनं मरणस- परीसहे पराइत्ता । सत्वेऽविय तित्थयरा पाओवगयाउ सिद्धिगया ॥ ५३९ ॥ १७७४ ॥ अवसेसा अणगारापादपोपगमाही तीयपडप्पन्नऽणागया सवे । केई पाओवगया पचक्खाणिगिर्णि केई ॥५४०॥ १७७५ ॥ सवावि अ अजाओ | माद्यधि॥१३३॥ सत्वेऽवि य पढमसंघयणवजा । सवे य देसविरया पच्चक्खाणेण य मरंति ॥५४१॥ १७७६ ॥ सबसुहप्पभ- | कारिणः वाओ जीवियसाराओ सबजणिगाओ। आहाराओ रयणं न विजए उत्तमं लोए ॥५४२॥ १७७७ ॥ विग्गहगए य सिद्धे मुत्तुं लोगम्मि जंमिया जीवा । सवे सवावत्थं आहारे हुंति आउत्ता॥५४३ ॥ १७७८॥तं तारिसगं रयणं सारं जं सबलोयरयणाणं । सवं परिचइत्ता पाओवगया पविहरंति ॥५४४ ॥ १७७९ ॥ परिकर्म वर्णितं सूत्रे । तीर्थकरगणधरैश्च साधुभिश्च सेवितमुदारम् ॥ ५३७ ।। सर्वे सर्वाद्धायां सर्वज्ञाः सर्वकर्मभूमिपु। सर्वगुरवः सर्वहिताः सर्वे मेरुष्वभिषिक्ताः ॥ ५३८ ॥ सर्वाभिरपि लब्धिभिर्युताः सर्वानपि परीषहान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगता एव सिद्धिगताः ॥५३९॥ अवशेषा अनगारा अतीतप्रत्युत्पन्नानागताः सर्वे । केचित्पादपोपगताः इङ्गिनीमरणेन प्रत्याख्यानेन च केचित् ॥५४०॥ सर्वा अपि चार्याः सर्वेऽपि च प्रथमसंहननवर्जाः । सर्वे च देशविरताः प्रत्याख्यानेनैव म्रियन्ते ॥५४१।। सर्वसुखप्रभवात् जीवितसाराहात्सर्व(व्यापार )जनकात् । आहारान् उत्तम रत्नं लोके न विद्यते ॥ ५४२ ॥ विग्रहगतान सिद्धांश्च मुक्त्वा लोके यावन्तो जीवास्ते । सर्वे ॥१३३॥ सर्वावस्थासु आहारे आयुक्ता भवन्ति ।।५४३।। तत्तादृशं रत्रं सारं यत्सर्वलोकरत्नानाम् । सर्व परित्यज्य पादपोपगताः प्रविहरन्ति ।।५४४॥ CURRRRRRRAMA Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy