SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ RANSLACES पाविजा ॥ ५२९ ॥ १७६४ ॥ उप्पन्ने उवसग्गे दिवे माणुस्सए तिरिक्खे अ । सो पराजिणित्ता पाओवगया पविहरंति ॥ ५३० ॥ १७६५ ॥ जह नाम असी कोसा अन्नो कोसो असीवि खलु अन्नो । इय मे अन्नो जीवो व अन्नो देहुत्ति मनिज्जा ॥५३१ ॥ १७६६ ॥ पुवावरदाहिणउत्तरेण वाएहिं आवडतेहिं । जह नवि कंपइ मेरू , तह झाणाओ नवि चलंति ॥ ५३२॥ १७६७ ॥ पढमम्मि य संघयणे वते सेलकुडसामाणे । तेसिंपिय वुच्छेओ चउदसपुचीण वुच्छेए ॥५३३ ॥ १७६८ ॥ पुढविदगअगणिमारुयतरुमाइ तसेसु कोइ साहरइ। वोसट्टचत्तदेहो अहाउअंतं परिक्खिजा॥५३४ ॥ १७६९ ॥ देवो नेहेण णए देवागमणं च इंदगमणं वा। जहियं इड्डी कंता सबसुहा हुँति सुहभावा ॥५३५ ॥ १७७० ॥ उवसग्गे तिविहेवि य अणुकूले चेव तह य पडिकूले । सम्मं अहियासंतो कम्मक्खयकारओ होइ ॥५३६ ॥ १७७१ ॥ एवं पाओवगमं इंगिणि पडिकन वेदना काश्चित् प्राप्नुयात् ।। ५२९ ।। उत्पन्नानुपसर्गान् दिव्यान् मानुष्यकांश्च तैरश्चान् । सर्वान् पराजित्य पादपोपगताः प्रविहरन्ति ॥ ५३० ॥ यथा नाम असिः कोशादन्यः कोशोऽसेरपि खल्वन्यः । एवं ममान्यो जीवोऽन्यो देह इति मन्वीत ॥ ५३१ ।। पूर्वापरदक्षिणोत्तरत्यैर्वातैरापतद्भिर्यथा नैव कम्पते मेरुः तथा ध्यानान्नैव चलन्ति ।। ५३२ ॥ प्रथमे च संहनने वर्तमाने शैलकुड्यसमाने । तथो. रपि च विच्छेदश्चतुर्दशपूर्विणां विच्छेदे ।। ५३३ ॥ पृथ्वीदकाग्निमारुततर्वादिपु त्रसेषु च कोऽपि संहरति । व्युत्सृष्टत्यक्तदेहो यथायुष्कं तत्परी प्रतीक्षेत ॥ ५३४ ॥ देवः स्नेहेन नयेत् देवागमनं चेन्द्रागमनं वा । यत्र ऋद्धिः कान्ता सर्वसुखा भवन्ति शुभभावाः ।। ५३५॥15 उपसर्गास्त्रिविधानपि चानुकूलांश्चैव तथैव प्रतिकूलान् । सम्यग् अध्यासयन् कर्मक्षयकारको भवति ॥ ५३६ ॥ एतत्पादपोपगमनेङ्गिनी च.स.२३ Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy