SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ पइण्णय दसए १० मरणसमाही ॥१३२॥ पंजरसरीरो। बीओ उ नंदणकुले बलुत्ति जक्खो महडिओ ॥ ५२२ ॥ १७५७॥ हिमचूलसुरुप्पत्ती भग-18 हामहिसी य थूलभद्दो य । वेरोसवसमे कहणा सुरभावे दंसणे खमणो ॥ ५२३. ॥ १७५८ ॥ यावीसमाणुपुष्ट्रिाधान्ताः |तिरिक्खमणुयावि भेसणहाए । विसयाणुकंपरक्खण करेज देवा उ उवसग्गं ॥ ५२४ ॥ १७५९॥ संघयणहाधिईजुत्तो नवदसपुची सुएण अंगा वा। इंगिणि पाओवगमं पडिवज्जइ एरिसो साह ॥ ५२५ ॥ १७६०॥ हानिचल निप्पडिकम्मो निक्खिवए जं जहिं जहा अंगं। एयं पाओवगमं सनिहारिं वा अनीहारिं ॥ ५२६ ॥ है॥१७६१॥ पाओवगमं भणियं समविसमे पायवुव जह पडिओ। नवरं परप्पओगा कंपिज जहा फलतरुव ५२७ ।।१७६२॥ तसपाणबीयरहिए विच्छिण्णवियारथंडिलविसुद्धे । एगते निद्दोसे उर्विति अन्भुजयं मरणं ॥ ५२८ ॥ १७६३ ॥ पुखभवियवेरेणं देवो साहरइ कोऽवि पायाले । मा सो चरिमसरीरो न वेअणं किंचि है। विमानवासी जातो वरविद्युत्पिञ्जरशरीरः । द्वितीयस्तु नन्दनकुले बल इति यक्षो महर्द्धिकः ।। ५२२ ॥ हिमचूलसुरोत्पत्तिर्भद्रकमहिषी च स्थूलभद्रश्च । वैरोपशमाय कथनं सुरभावे दर्शने क्षमायुक्॥५२३॥ द्वाविंशतिमानुपूर्त्या (चिन्तय)। तिर्यमनुष्या अपि भापनार्थ विषयानुकम्पापत्यरक्षणार्थ कुर्युर्देवास्तूपसर्गम्॥५२४॥ संहननधृतियुक्तो नवदशपूर्वी श्रुतेनाङ्गेन वा। इङ्गिनी पादपोपगमनं प्रतिपद्यते ईदृशः साधुः। ॥ ५२५ । निश्चलो निष्प्रतिकर्मा निक्षिपति यद् यत्र यथाङ्गम् । एतत्पादपोपगमनं सनिहारं वाऽनिहरिम् ।। ५२६ ॥ पादपोपगमनं भणितं समविपमे पादप इव यथा पतितः । नवरं परप्रयोगात्कम्पेत यथा फलतरुरिव ।। ५२७॥ त्रसप्राणवीजरहिते विस्तीर्णे विचार-15॥१३॥ | स्थण्डिले विशुद्धे । एकान्ते निदोंपे उपयान्यभ्युद्यतं मरणम् ॥५२८॥ पूर्वभविकवरेण देवः संहरति कोऽपि पाताले । मा स चरमशरीरो AAMSASURES MAMA Jan Education www.janelibrary.org For Personal Private Use Only in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy