SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ RADESHDOORDSMSONG विजाणयाहि आसन्नं से पयं परमं ॥ ६३१॥ १८६६ ॥ ११॥ दुग्गो भवकतारे भममाणेहिं सुचिरं पणटेहिं । दिहो जिणोवदिहो सुग्गइमग्गो कहवि लद्धो ॥ ३२ ॥ १८६७ ॥ माणुस्सदेसकुलकालजाइइंदियबलोवयाणं च । विन्नाणं सद्धा दंसणं च दुलहं सुसाहणं ॥ ६३३॥१८६८ ॥ पत्तेमुवि एएसुं मोहस्सुदएण दुल्लहो सुपहो । कुपहबहुयत्तणेण य विसयसुहाणं च लोभेणं ॥ ६.४॥ १८६९ ।। सो य पहो उवलद्धो जस्स जए बाहिरो जणो बहुओ। संपत्तिचियन चिरं तम्हा न खमो पमाओ भे ॥ ६३५॥ १८७० ॥ जह जह दढप्पाण्णो समणो वेरग्गभावणं कुणइ । तह तह असुभं आयवयं व सीयं खयमुवेह ॥ ६३६ ॥ १८७१ ॥ एगअहोरत्तेणवि दढपरिणामा अणुत्तरं जंति। कंडरिओ पुंडरिओ अहरगई उड्डगमणेमुं॥ ६३७ ॥ १८७२ ॥ १२॥ बारसवि भावणाओ एवं संखेचओ समत्ताओ । भावमाणो जीवो जाओ समुवेइ बेरग्गं ॥ ६३८॥ १८७३ ।। | यथा दोषोपरमो यथा यथा विषयेषु भवति वैराग्यम् । तथा २ विजानीहि आसन्नमथ पदं परमम् ॥ ६३१ ॥ भवकान्तारे भ्रा म्यद्भिः सुचिरप्रणप्टैईष्टो दुर्गो जिनोपदिष्टः सुगतिमार्गः कथमपि च लब्धः ॥ ६३२ ।। मानुष्यदेशकुलकालजातीन्द्रियबलोपचयाश्च । | विज्ञानं श्रद्धा सुसाधूनां दर्शनं च दुर्लभम् ॥ ६३३ ॥ प्राप्तेप्वपि एतेषु मोहस्योदयेन दुर्लभः सुपथः । कुपथबहुत्वेन च विषयसुखानां च कालोमेन ॥६३४।। स च पन्थाः उपलब्धो यस्माजगति बाह्यो जनो बहुकः । संप्राप्तोऽपि न चिरं तस्मान्न क्षमः प्रमादो भवताम् ।। ६३५ ।।। यथा यथा दृढप्रतिज्ञः श्रमणो वैराग्यभावनां करोति तथा तथाऽभिमानपतमिव शीतं भयमुपयाति ।। ६३६ ।। एफेनाहोरात्रेणापि दृढ- परिणामा अनुत्तरं यान्ति । कण्डरीकः पुण्डरीकः (च) अधमगत्यूर्द्धगमनयोः(ज्ञाते) ।। ६३७॥ द्वादशापि भावना एवं संक्षेपतः समानाः । -~
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy