SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ . .. .. .. ...सपारा॥ ५९४ ॥ १८५९॥९। धण्णा सत्त सवरनिजेदसए १०1हियाई सुणंति धण्णा वरंति सुणियाई । घण्णा मुग्गइसरगं मरंति धण्णा गया सिद्धिं ॥ ६२५ ॥१८६०॥ राबोधिमरणस- धण्णा कलत्तनियलेहिं विप्पमुका सुसत्तमजुत्ता । वारीओच गयवरा घरवारीओवि निष्फिडिया ॥ ६२६ ॥ दुर्लभमाही ॥१८३१॥धण्णा (उ) करंति तवं संजमजोगेहिं कम्ममट्टविहं । तवसलिलेणं मुणिणो धुणंति पोराणयं कम्म भावनाः ॥६२७ ॥ १८६२॥ नाणमयवायसहिओ सीलुजरिओ तवो मओ अग्गी । संसारकरणबीयं दहइ दवग्गी व ॥१३९॥ तणरासिं ॥ २८ ॥ १८६३ ॥१०॥ इणमो सुगइगाहो सुदसिओ उक्खिओ य जिणवरेहिं । ते धन्ना जे एय है पहमणवजं पवजंति ॥ २० ॥१८६४ ॥ जाहे य पावियचं इह परलोए य होइ कल्लाणं । ता एयं जिणकहियं । पडिवज्जइ भावओ धम्मं ॥ ६३०॥ १८६५ ॥ जह जह दोसोवरमो जह जह विसएसु होइ वेरंग्गं। तह तह N६२४ ॥ धन्याः सत्त्वा हिनानि शृण्वन्ति धन्याः कुर्वन्ति धुताकि। धन्याः सुगतिमार्गः (यथा तथा) म्रियन्ते धन्या गताः सिद्धिम् ।। ६२५॥ धन्याः कलत्रनिगडेभ्यो विषमुक्ताः सुसत्त्वसंयुक्ताः । वारीभ्य स गजवराः गृहवारीतो निम्फिटिताः ॥ ६२६ ॥ धन्यास्तु कुर्वन्ति तपः |संयमयोगः कर्माष्टविधम् (रुणद्धि)। तपःसलिलेन मुनयो धुन्वन्ति पौराणिकं कर्म ।। ६२७॥ ज्ञानमयवातसहितं शीलोज्वलं तपो मतोऽग्निः । संसारकरणवीजं दहति दयाग्निरिव तृणराशिम ॥६२८।। अयं सुगतिगमनपथः सुदेशित उभिप्रश्च जिनवरैः। ते धन्या ये एनं पन्थानमनवयं प्रपद्यन्ते ।। ६२९ ॥ यदा च प्राप्तव्यमिह परलोके च भवति कल्याणम् । तथेनं जिनकथितं प्रतिपद्यते भावतो धर्मम् ।। ६३० ॥ यथा ॥१३९॥ KALA For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy