SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ मंतोसहीहि विणा ॥ ६१७॥१८५२ ॥ आसवदारेहिं सया हिंसाईएहिं कम्ममासवइ । जह नावाइ विणासो छिद्देहि जलं उयहिमझे ॥ ६१८॥१८५३॥८। कम्मासवदाराई निरंभियवाई इंदियाई च । हंतचा य कसाया |तिविहंतिविहेण मुक्खत्थं ॥ ६१९ ॥१८५४ ॥ निग्गहिय कसाएहिं आसवा मूलओ हया हुंति । अहियाहारे | मुक्के रोगा इव आउरजणस्स ॥ ६२० ॥१८५५ ॥ नाणेण य झाणेण य तयोषलेण य पला निरंभंति। इंदियविसयकसाया धरिया तुरगा व रज्जूहिं ॥ ६२१ ॥ १८५६ ॥ हुंति गुणकारगाई सुपरज्जूहिं धणियं नियमियाई। नियगाणि इंदियाई जइणो तुरगा इव सुदंता ॥ २२ ॥१८५७ ॥ मणवयणकायजोगा जे भणिया करणसण्णिया तिण्णि । ते जुत्तस्स गुणकरा हुंति अजुत्तस्स दोसकरा ॥ ६२३ ॥ १८५८ ॥ जो सम्म भूयाई [न्द्रियाणि पुरुषस्य । उरगा इवोपविषाः मौषधिभिविना गृहीताः ॥ ६१७ ॥ आश्रवद्वारैः सदा हिंसादिकैः कर्माश्रवति । यथा नावो द्रविनाशश्छिद्रैरुद्धिमध्ये जलमाश्रवन्त्याः (तथाऽऽश्रवैर्जीवस्य)॥६१८॥ कर्माश्रवद्वाराणि निरोद्धम्यानीन्द्रियाणि च । हन्तव्याश्च कषायास्त्रि विधत्रिविधेन मोक्षार्थम् ॥ ६१९॥ निगृहीतेषु कषायेषु आश्रवा मूलतो हता भवन्ति । अहिताहारे मुक्ते रोगा इवातुरजनस्य ।। ६२०॥ ज्ञानेन च ध्यानेन च तपोबलेन च बैलान्निरुध्यन्ते । इन्द्रियविषयकषाया धृतास्तुरगा इव रजूमिः ।। ६२१॥ भवन्ति गुणकारकाणि दिश्रुतरज्जुभिरत्यर्थं नियमितानि । निजकानीन्द्रियाणि यतेस्तुरगा इव सुदान्ताः ॥ ६२२ ॥ मनोवचनकाययोगा ये भणिताः करणसंझितात्रयस्ते च.स.२४ | युक्तस्य गुणकरा भवन्त्ययुक्तस्य दोषकराः ॥ ६२३ ।। यः सम्यग् भूतान् पश्यति भूतांश्चात्मभूतान् कर्ममलेन न लिप्यते स संवृताश्रवद्वारः www.jainelibrary.org Jan Educa t ion For moral Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy