SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ * | जीवे मारह संबंधिनो सबे ॥ ९२ ॥ ३६७ ॥ जीववहो अप्पवहो जीवदया अप्पणो दया होइ। ता सङ्घजीवहिंसा परिचत्ता अत्तकामेहिं ॥ ९३ ॥ ३६८ ॥ जावईआई दुखाई हुंति चउगहगयस्स जीयस्स । सङ्घाई ताई हिंसाफलाई निउणं विआणाहि ॥ ९४ ॥ ३६९ ॥ जंकिंचि सुहमुआरं पहुत्तणं पयइसुंदरं जं च । आरुगं सोहग्गं तं तमहिंसाफलं सर्व्वं ॥ ९५ ॥ ३७० ॥ पाणोऽवि पाडिहेरं पत्तो छूढोऽवि समारदहे । एगेणवि एग दिणज्जिएणऽहिंसावयगुणेणं ।। ९६ ।। ३७१ ॥ परिहर असचवयणं सङ्घपि चउविहं पयत्तेणं । संजमवंतावि जओ भासादोसेण लिप्यंति ॥ ९७ ॥ ३७२ ॥ हासेण व कोहेण व लोहेण भएण वावि तमसचं । मा भणसु | भणसु सचं जीवहि अत्थं पसत्थमिणं ॥ ९८ ॥ ३७३ ॥ विस्ससणिज्जो माया व होइ पुज्जो गुरुव लोअस्स । सयणुव Jain Education International नास्ति ।। ९९ ।। सर्वेऽपि च सम्बन्धाः प्राप्ता जीवेन सर्वजीवैः । तन्मारयन् जीवान् मारयति सम्बन्धिनः सर्वान् ।। ९२ ।। जीववध आत्मवधो जीवयाऽऽत्मनो दया भवति । तत्सर्वजीवहिंसा परित्यक्ताऽऽत्मकामैः ॥ ९३ ॥ यावन्ति दुःखानि भवन्ति चतुर्गतिगतस्य जीवस्य । सर्वाणि तानि हिंसाफलानि निपुणं विजानीहि ॥ ९४ ॥ यत्किचित्सुखमुदारं प्रभुत्वं प्रकृति सुन्दरं यश | आरोग्यं सौभाग्यं तत्तदहिं साफलं सर्वम् ।। ९५ ।। चण्डालोऽपि प्रातिहार्य प्राप्तः क्षिप्तोऽपि सुमारह दे । एकेनाऽप्येकदिनार्जितेनाहिंसात्रतगुणेन ॥ ९६ ॥ परिहाऽसत्यवचनं सर्वमपि चतुर्विधं प्रयत्नेन । संयमवन्तोऽपि यतो भाषादोषेण लिप्यन्ते ॥ ९७ ॥ हास्येन वा क्रोवेन वा लोभेन भयेन वाऽपि तद्सत्यम् । मा भण भण सत्यं जीवहितार्थं प्रशस्तमिदम् ।। ९८ ।। विश्वसनीयो मातेव भवति पूज्यो गुरुरिव लोकम्प । स्वजन For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy