SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ भक्तपरिज्ञा दयामृषा दत्तादानानि ॥२६॥ सचवाई पुरिसो सवस्स होइ पिओ ॥ ९९ ॥ ३७४ ॥ होउ व जडी सिहंडी मुंडी वा बक्कली व नग्गो वा लोए असच्चवाई भन्नइ पासंडचंडालो॥१०॥ ३७५॥ अलिअं सइंपि भणिअं विहणइ बहुआई सच्चवयणाई । पडिओ नरयंमि वसू इक्केण असचवयणेणं ॥ १.१॥ ३७६ ॥ मा कुणसु धीर बुद्धिं ! अप्पं व बहुं व परधणं चित्तुं । दंतंतरसोहणयं किलिंचमित्तंपि अविदिन्नं ॥ १०२ ॥ ३७७ ॥ जो पुण अत्थं अवहरइ तस्स सो जीविपि अवहरइ । जं सो अत्थकएणं उज्झइ जीन उण अत्थं ॥१०३ ॥ ३७८॥ तो जीवदयाप-| रमं धम्म गहिऊण गिण्ह माऽदिन्नं । जिणगणहरपडिसिद्धं लोगविरुद्धं अहम्मं च ॥ १०४ ॥ ३७९ ॥ चोरो | परलोगंमिऽवि नारयतिरिएसु लहइ दुक्खाई । मणुअत्तणेवि दीणो दारिद्दोबहुओ होइ ॥१०५॥ ३८॥ |चोरिकनिवित्तीए सावयपुत्तो जहा सुहं लहई । किढि मोरपिच्छचित्तिअ गुट्ठीचोराण चलणेसु॥१०६॥ इव सत्यवादी पुरुपः सर्वस्य भवति प्रियः ॥ ९९ ॥ भवतु वा जटी शिखावान् मुण्डो वा वल्कली वा नग्नो वा । लोकेऽसत्यवादी भण्यते पापण्डचाण्डालः ॥ १०० ॥ अलीकं सकृदपि भणितं विहन्ति बहुकानि सत्यवचनानि । पतितो नरके वसुरेकेनासत्यवचनेन ।। १०१॥ |मा कुरु धीर ! बुद्धिमल्पं वा बहु वा परधनं प्रहीतुम् । दन्तान्तरशोधनकं शलाकामात्रमप्यविदत्तम् ।। १०२ ॥ यः पुनरर्थमपहरति तस्य | स जीवितमप्यपहरति । यत्सोऽर्थकृते उज्झति जीवितं न पुनरर्थम् ॥ १०३ ॥ ततो जीवदयापरमं धर्म गृहीत्वा गृहाण माऽदत्तम् । जिनगणधरप्रतिषिद्धं लोकविरुद्धमधर्म च ॥ १०४ ।। चौरः परलोकेऽपि नारकतिर्यक्षु लभते दुःखानि । मनुजत्वेऽपि दीनो दारियोपद्रुतो भवति ॥ १०५ ॥ चौर्यनिवृत्त्या श्रावकपुत्रो यथा सुखमलभत । किव्यामयूरपिच्छचित्रितेषु गोष्ठिकचौराणां चरणेषु ॥ १०६ ॥ ॥२६॥ www.jainelibrary.org Education in For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy