SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥३८१॥ रक्खाहि बंभचेरं भगुत्तीहिं नवहिं परिसुद्धं । निच्चं जिणाहि कामं दोसपकामं विआणित्ता ॥१०७ ॥ ३८२ ॥ जावहआ किर दोसा इहपरलोए दुहावहा हुंति । आवहइ ते उ सच्चे मेहुणसना मणूसस्स ॥१०८॥ ३८३ ॥ रहअरइतरलजीहाजुएण संकप्पउभडफणेणं । विसयविलवासिणा मयमुहेण विन्योअरोसेणं ॥ १०९ ॥ ३८४ ॥ कामभुअंगेण दहा लज्जानिम्मोअदप्पदाढणं । नासंति नरा अवसा दुस्सहदुक्खावहविसेणं ॥११० ॥ ३८५ ॥ लल्लक्कनिरयविअणाओं घोरसंसारसायरुबहणं । संगच्छद न य पिच्छइ तुच्छसं कामिअसुहस्स ॥१११ ॥ ३८६॥ वम्महसरसयविद्धो गिद्धो वणिउप रायपत्तीए । पाउक्खालयगेहे दुग्गंधेऽणेगसो वसिओ॥ ११२ ॥ ३८७ ॥ कामासत्तो न मुणइ गम्मागम्मपि वेसिआणुव । सिट्ठी कुबेरदत्तोद निअयसुआसुरयरहरत्तो ॥ ११३ ॥ ३८८ ॥ पडिपिल्लिअ कामकलि कामग्घत्थासु मुअसु अणुबन्धं । महिरक्ष ब्रह्मचर्य ब्रह्मगुप्रिमिर्नवमिः परिशुद्धम् । नित्यं जय कामं प्रकामदोषं विज्ञाय ॥ १०७ ॥ यावन्तः किल दोषा इहपरलोकयोर्दुःखावहा भवन्ति । आवहति तांस्तु सर्वान् मैथुनसज्ञा मनुष्यस्य ॥ १०८ ॥ रत्यरतितरलजिह्वायुगेन सङ्कल्पोद्भटफणेन । विषयबिलवासिना मदमुखेन विब्बोकरोषेण ॥ १०९ ॥ कामभुजंगेन दष्टा लज्जानिर्मोकदर्पदंष्ट्रेण । नश्यन्ति नरा अवशा दुःसहदुःखावहविषेण ॥ ११॥ लल्लकनरकवेदना घोरसंसारसागरोद्वहनम् । संगच्छते न च प्रेक्षते तुच्छत्वं कामी (कामित) सुखस्य ॥ १११ ॥ मन्मथशरशतविद्धो गृद्धो वणिगिव राजपल्याम् । पायुक्षालनगृहे दुर्गन्धेऽनेकश उषितः ॥ ११२ ॥ कामासक्तो न जानाति गम्यागम्यमपि पैश्यायन इव ।। श्रेष्ठी कुवेरदत्तो निजमुतामुरतरतिरक्तः ।। ११३ ॥ प्रतिप्रेर्य कामकलिं कामप्रस्तासु मुश्चानुबन्धम् । महिलासु दोषविषवल्लीषु प्रकृति For Personal
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy