SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भक्तपरिज्ञा ॥२५॥ ॥८५॥३६०॥ सूई जहा ससुत्ता न नस्सई कयवरंमि पडिआवि। जीवोऽवि तह ससुत्तो न नस्सइ गओवि |संसारे ॥ ८६ ॥ ३६१ ॥ खंडसिलोगेहि जवो जइ ता मरणाउ रक्खिओ राया। पत्तो अ सुसामन्नं किं पुण3. दयाच जिणउत्तमुत्तेणं? ॥ ८७ ॥ ३६२ ॥ अहवा चिलाइपुत्तो पत्तो नाणं तहाऽमरत्तं च । उवसमविवेगसंवरपयसुमरणमित्तसुअनाणो ॥८८॥३६३ ॥ परिहर छज्जीववहं सम्मं मणवयणकायजोगेहिं । जीवविसेसं नाउं जावजीवं पयत्तेणं ॥ ८९॥ ३६४ ॥ जह ते न पिअं दुक्खं जाणिअ एमेव सबजीवाणं । सवायरमुवउत्तो अत्तोवम्मेण कुणसु दयं ॥९० ॥ ३६५ ॥ तुंगं न मंदराओ आगासाओ विसालयं नस्थि । जह तह जयंमि जाणसु धम्ममहिंसासम नत्थि ॥ ९१ ।। ३६६ ॥ सवेवि य संबंधा पत्ता जीवेण सवजीवहिं । तो मारतो BCCAMSALAAAAABC KASARNASSANAAAAAA | यथा मर्कटः क्षणमपि मध्यस्थः स्थातुं न शक्नोति । तथा क्षणमपि मध्यस्थं विषयैर्विना न भवति मनः ।। ८४ ॥ तस्मात्स उत्थातुमना | मनोमर्कटो जिनोपदेशेन । कृत्वा सूत्रनिबद्धो रमयितव्यः शुभे ध्याने ॥ ८५॥ शूची यथा ससूत्रा न नश्यति कचवरे पतिताऽपि । जीवो| ऽपि तथा ससूत्रो न नश्यति गतोऽपि संसारे ।। ८६ ।। खण्डश्लोकैर्यवर्षियदि तावन्मरणाद्रक्षितो राजा । प्राप्तश्च सुश्रामण्यं किं पुनर्जिनोक्तसूत्रेण ? ॥८७॥ अथवा चिलातीपुत्रो ज्ञान प्राप्तस्तथाऽमरत्वं च । उपशमविवेकसंवरपदस्मरणमात्रश्रुतज्ञानः ॥ ८८॥ परिहर पइजीववधं सम्यग् मनोवचनकाययोगैः । जीवविशेष ज्ञात्वा यावजीवं प्रयनेन ।। ८९ ॥ यथा ते न प्रियं दुःखं ज्ञात्वैवमेव सर्वजीवानाम । सर्वादरेणोपयुक्त आत्मीपम्येन कुरु दयाम् ॥ ९॥ तुझं न मन्दरात् आकाशाद्विशालं नास्ति । यथा तथा जगति जानीहि धर्मोऽहिंसासमो ॥२५॥ Jan Education For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy