SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ACARALA मरणकाले । सो जिणवरेहिं दिट्ठो संसारुच्छेअणसमत्थो ॥ ७७॥ ३५२॥ मिठो किलिट्टकम्मो नमो जिणागंतिसुकयपणिहाणो । कमलदलक्खो जक्खो जाओ चोरुत्ति सूलिहओ ॥ ७८ ॥ ३५३ ॥ भावनमुक्कारविवजिआइं जीवेण अकयकरणाई । गहियाणि अ मुक्काणि अ अणंतसो दवलिंगाई॥७९॥ ३५४ ॥ आराहणापडागागहणे हत्थो भवे नमोकारो । तह सुगइमग्गगमणे रहुन्छ जीवस्स अप्पडिहो॥८०॥ ३५५ ॥ अन्नाणीऽवि अ गोवो आराहित्ता मओ नमुक्कारं । चंपाए सिद्विसुओ सुदंसणो विस्सुओ जाओ ॥ ८१ ॥ ३५६ ॥ विजा जहा पिसायं सुवउत्ता करेइ पुरिसवसं । नाणं हिअयपिसायं सुद्वउत्तं तह करेइ ॥ ८२ ॥ ३५७ ॥ उवसमइ किण्हसप्पो जह मंतेण विहिणा पउत्तेणं । तह हिययकिण्हसप्पो सुवउत्तेण नाणेणं ॥८३॥ ३५८॥ जह मकडओ खणमवि मज्झत्थो अच्छिउं न सक्के । तह खणमवि मज्झत्थो विसएहिं विणा न होइ मणो ॥ ८४ ॥ ३५९ ॥ तम्हा स उहिउमणो मणमक्कडओ जिणोषएसेणं । काउं सुत्तनिषद्धो रामेअबो सुहज्झाणे जिनवरैः स संसारोच्छेदनसमर्थो दृष्टः ।। ७७ ।। मेण्ठः क्लिष्टकर्मा नमो जिनेभ्य इति सुकृतप्रणिघानः । कमलदलाख्यो यक्षो जातश्चौर इति शूलिहतः ॥ ७८ ।। भावनमस्कारविवर्जितानि जीवेनाकृतकरणानि । गृहीतानि च मुक्तानि चाऽनन्तशो द्रव्य लिगानि ।। ७९ ॥ आराधनापताकामहणे हस्तो भवेन्नमस्कारः । तथा सुगतिमार्गगमने रथ इव जीवस्याप्रतिहतः ॥ ८० ।। अज्ञान्यपि च गोप आराध्य नमस्कार मृतः । चम्पायां श्रेष्ठिसुतः भुदर्शनो विश्रुतो जातः ॥ ८१ ॥ विद्या यथा पिशाचं सुष्टुपयुक्का करोति पुरुपवशम् । ज्ञानं हृदयपिशाचं सुष्पमुक्तं तथा करोति ।। ८२ ॥ उपशाम्यति कृष्णसर्पो यथा मत्रेण विधिना प्रयुक्तेन । तथा हृदयकृष्णसर्पः मुश्पयुकेन ज्ञानेन ।।८३।। AAAAAACALCALCACANCY Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy