SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वं भक्तिश्च ६१-७६ भक्तपरिज्ञायसुक्खं लहइ मुक्खं ॥ ६९॥३४४ ॥ अरिहंतसिद्धचेइयपवयणआयरिअसवसाहूसुं । तिवं करेसु भत्तिं तिग-15 रणसुद्धेण भावेणं ॥७॥ ३४५ ॥ एगावि सा समत्था जिणभत्ती दुग्गई निवारेउं । दुलहाई लहावेउं आ॥ २४॥ सिद्धि परंपरसुहाई॥७१ ॥ ३४६॥ विज्जावि भत्तिमंत्तस्स सिद्धिमुवयाइ होइ फलया य । किं पुण निव्वइ विजा सिज्झिहिइ अभत्तिमंतस्स? ॥ ७२ ॥ ३४७ ॥ तेसिं आराहणनायगाण न करिज जो नरो भत्ति। दधणिअंपि उज्जमंतो सालिं सो जसरे ववइ ॥ ७३ ॥ ३४८ ॥ बीएण विणा सस्सं इच्छइ सो वासमन्भएण |विणा । आराहणमिच्छंतो आरायभत्तिमकरंतो ॥७४ ॥ ३४९॥ उत्तमकुलसंपत्तिं सुहनिप्फत्तिं च कुणइ |जिणभत्ती । मणियारसिटिजीवस्स ददुरस्सेव रायगिहे ॥ ७५ ॥ ३५० ॥ आराहणापुरस्सरमणन्नहियओ विसुद्धलेसाओ । संसारकखयकरणं तं मा मुंची नमुक्कारं ॥ ७६ ॥ ३५१ ॥ अरिहंतनमुक्कारोऽवि हविज जो पुनर्लब्ध्वाऽक्षयसौख्यं लभते मोक्षम् ॥ ६९ ॥ अर्हत्सिद्धचैत्यप्रवचनाचार्यसर्वसाधुपु । तीत्रां कुरु भक्तिं त्रिकरणशुद्धेन भावेन ॥ ७० ॥ एकाऽपि सा समर्था जिनभक्तिर्दुर्गतिं निवारयितुम् । दुर्लभानि लम्भयितुं आसिद्धेः परम्परसुखानि ।। ७१ ॥ विद्याऽपि भक्तिमतः सिद्धिमुपयाति भवति फलदा च । किं पुनर्निवृतिविद्या सेत्स्यत्यभक्तिमतः? ॥ ७२ ॥ तेषामाराधनानायकानां न कुर्याद् यो नरो भक्तिम् । बाढमप्युद्यच्छन् शालिं स ऊपरे वपति ॥ ७३ ।। बीजेन विना शस्यमिच्छति स वर्षामभ्रकेण विना । आराधनामिच्छन् आराधकभक्ति| मकुर्वन् ।। ७४ ॥ उत्तमकुलसंप्राप्तिं सुखनिष्पत्तिं च करोति जिनभक्तिः । मणिकारश्रेष्ठिजीवस्य दर्दुरस्येव राजगृहे ।। ७५ ॥ आराधना| पुरस्सरमनन्यहृदयो विशुद्धलेश्याकः । संसारक्षयकरणं तं मा मुञ्च नमस्कारम् ।। ७६ ।। अर्हन्नमस्कारो भवेदेकोऽपि यो मरणकाले । SARALLER ॥२४॥ Jan Education email For Personal Private
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy