SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मिच्छत्तं ॥ ११॥ ३३६॥ पावइ इहेव बसणं तुरुमिणिदत्तुब दारुणं पुरिसो । मिच्छत्तमोहिअमणो साहुपओसाउ पावाओ ॥ ६२॥ ३३७ ।। मा कासि तं पमायं सम्मत्ते सबदुक्खनासणए । जं सम्मत्तपइहाई नाणतवविरिअचरणाई ॥ १३॥ ॥ ३३८ ॥ भावाणुरायपेमाणुरायसुगुणाणुरायरत्तो अ । धम्माणुरायरत्तो अ होसु जिणसासणे निचं ॥ ६४ ॥ ३३९ ॥ दसणभट्ठो भट्ठो न हु भट्ठो होइ चरणपन्भट्ठो । सणमणुपत्तस्स हु परिअडणं नत्थि संसारे ।। ६५॥३४०॥ दंसणभट्ठो भट्ठो दंसणभट्ठस्स नत्थि निवाणं । सिझंति चरणरहिआ दसणरहिआ न सिझंति ॥३६॥३४१॥ सुद्धे सम्मत्ते अविरओऽवि अजेइ तित्थयरनामं । जह आगमेसिभद्दा हरिकुलपहुसेणिआईया ॥ ६७॥३४२॥ कल्लाणपरंपरयं लहंति जीवा विसुद्धसम्मत्ता । सम्मइंसणरयणं न:ग्घह ससुरासुरे लोए ॥ १८॥ ३४३ ॥ तेलुफस्स पहुत्तं लडूणवि परिवडंति कालेणं । सम्मत्तं पुण लद्धं अक्खजीवस्य मिथ्यात्वम् ।। ६१ ॥ प्राप्नोतीहैव व्यसनं तुरुमिणीदत्त इव दारुणं पुरुषः । मिथ्यात्वमोहितमनाः साधुप्रद्वेषात् पापात् ॥ ६२ ॥ मा कास्त्विं प्रमादं सम्यक्त्वे सर्वदुःखनाशके । यत्सम्यक्त्वप्रतिष्ठानि ज्ञानतपोवीर्यचरणानि ।। ६३ ।। भावानुराग-प्रेमानुराग-सुगुणानुरागरक्तश्च । धर्मानुरागरक्तश्च भव जिनशासने नित्यम् ।। ६४ ॥ दर्शनभ्रष्टो भ्रष्टो नैव भ्रष्टो भवति चरणप्रभ्रष्टः । दर्शनमनुप्राप्तस्य पर्यटनं नास्त्येव संसारे ॥६५॥ दर्शनभ्रष्टो भ्रष्टो भ्रष्टदर्शनस्य नास्ति निर्वाणम् । सिद्धयन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति ॥ ६६ ॥ शुद्ध सम्यक्त्वेऽप्यविरतोऽप्यर्जयति तीर्थकरनाम । यथाऽऽगमिष्यद्भद्रा हरिकुलप्रभुश्रेणिकादिकाः ।। ६७ ॥ कल्याणपरम्परां लभन्ते जीवा | विशुद्धसम्यक्त्वाः । सम्यगदर्शनरत्रं नार्घति ससुरासुरे लोके ॥ ६८ ।। त्रैलोक्यस्य प्रभुत्वं लब्ध्वाऽपि परिपतन्ति कालेन । सम्यक्त्वं SARAKASARAN www.jainelibrary.org For Personal Private Use Only Jan Education
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy