SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ रादि भक्तपरिज्ञा सुविहिअहिअनिज्झाए सज्झाए उजुओ सया होसु । निचं पंचमहबयरक्खं कुण आयपचक्खं ॥५५॥ ॥३३०॥ उज्झसु निआणसल्लं मोहमहलं सुकम्मनिस्सल्लं । दमसु अ मुणिंदसंदोहनिदिए इंदिअमयंदे ॥५६॥3 ॥२३॥ ॥ ३३१ ॥ निवाणसुहावाए विइन्ननिरयाइदारुणावाए। हणसु कसायपिसाए विसयतिसाए सइसहाए ॥५७॥ मिथ्यात्व. #॥ ३३२ ॥ काले अपहुप्पंते सामन्ने सावसेसिए इम्हि । मोहमहारिउदारणअसिलहि सुणसु अणुसद्धिं ॥५८॥ त्यागः 3॥३३३ ॥ संसारमूलबीअंमिच्छत्तं सबहा विवजेहि । सम्मत्ते दढचित्तो होसु नमुक्कारकुसलो अ॥ ५९॥ ४७-६० F॥ ३३४ ॥ मगतिण्हि आहि तो मन्नंति नरा जहा सतण्हाए । सुक्खाई कुहम्माओ तहेव मिच्छत्तमूढमणो ॥६०॥ ३३५ ॥ नवि तं करेइ अग्गी नेअ विसं नेअ किण्हसप्पो अ । जं कुणइ महादोसं तिचं जीवस्स CANCICROMANCECACANChM कुरु तीनां गुणानुरागेण वीतरागाणाम् । तथा पञ्चनमस्कारे प्रवचनसारे रतिं कुरु ॥ ५४॥ सुविहितहित (हृदय) निया॑ते स्वाध्याये उद्यतः सदा भव । नित्यं पञ्चमहात्रतरक्षां कुर्वात्मप्रत्यक्षाम् ॥ ५५ ॥ उज्झ निदानशल्यं मोहमहत्तरं सुकर्मनिःशल्यम् । दाम्य च | मुनीन्द्रसन्दोहनिन्दितानिन्द्रियमृगेन्द्रान् ॥ ५६ । निर्वाणसुखापायान् वितीर्णनरकादिदारुणापातान् । जहि कषायपिशाचान विषयतृष्णायाः सदा सहायान् ।। ५७ ।। कालेऽप्रभवति श्रामण्ये सावशेपिते इदानीम् । मोहमहारिपुदारुणासियष्टिं शृण्वनुशास्तिम् ।। ५८ ॥ संसार| मूलबीजं मिथ्यात्वं सर्वथा विवर्जय । सम्यक्त्वे दृढचित्तो भव नमस्कारकुशलश्च ।। ५९ ॥ मृगतृष्णासु तोयं मन्वते नरा यथा खतृष्णया । सौख्यानि कुधर्मान् तथैव मिथ्यात्वमूढमनाः ।। ६०॥ नैव तत्करोत्यग्निः नैव विषं नैव कृष्णसर्पश्च । यं करोति महादोषं तीनं. ४ SAMACA ॥२३॥ Jan Education www.jainelibrary.org For Personal Private Use Only maio
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy