SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Jain Education Internationa W कमलसेहरो विहिणा । खामेह सङ्घसंघ संवेगं संजणेमाणो ॥ ४७ ।। ३२२ ।। आयरिअ उवज्झाए सीसे साह-म्मिए कुलगणे य । जे मे केइ कसाया सबै तिविहेण खामेमि ॥ ४८ ॥ ३२३ || सबै अवराहपए खामेह (मि) अहं खमेड मे भयवं । अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स ॥ ४९ ॥ ३२४ ॥ इअ वंदणखमणगरिहणाहिं भवसयसमज्जिअं कम्मं । उवणेड़ खणेण खयं मिआवई रामपत्ति ।। ५० ।। ३२५ ॥ अह तस्स महवयसुट्ठिअस्स जिणवयणभाविअमइस्स । पञ्चक्खायाहारस्स तिवसंवेगसुहयस्स ॥ ५१ ॥ ३२३ ॥ आराहणलाभाओ कयत्थमप्पाणयं मुर्णतस्स । कलुसकलतरणलट्ठि अणुसट्ठि देइ गणिवसहो ॥ ५२ ॥ ३२७ ॥ कुग्गहपरूढमूलं मूला उच्छिंद बच्छ । मिच्छत्तं । भावेसु परमतत्तं सम्मत्तं सुत्तनीईए ॥ ५३ ॥ ३२८ ॥ भित्तिं च कुणसु तिवं गुणाणुराएण बीअरायाणं । तह पंचनमुकारे पवयणसारे रई कुणसु ॥ ५४ ॥ ३२९ ॥ संवेगं संजनयन् ॥ ४७ ॥ आचार्योपाध्यायाः शिष्याः साधर्मिकाच कुलगणौ च । ये मया केचित् कपायिताः सर्वान् त्रिविधेन क्षमयामि ॥ ४८ ॥ सर्वाण्यपराधपदानि क्षमयाम्यहं क्षाम्यतु मयि भगवन् ! । अहमपि क्षमयामि शुद्धो गुणसङ्घातस्य सङ्घस्य ॥ ४९ ॥ इति वन्दनक्षामणागर्हणैर्भवशतसमर्जितं कर्म । उपनयति क्षणेन क्षयं राजपत्नी मृगावतीव ॥ ५० ॥ अथ तस्य महाव्रतसुस्थितस्य जिनवचनभावितमतेः । प्रत्याख्याताहारस्य तीव्रसंवेगसुखगस्य ।। ५१ ॥ आराधनालाभात् कृतार्थमात्मानं मन्यमानस्य । कलुपकलतरणयष्टिमनुशास्तिं ददाति गणियूपभः ।। ५२ ।। कुमहप्ररूढमूलं मूलादुच्छिन्द्धि वत्स ! मिथ्यात्वम् । भावय परमतत्त्वं सम्यक्त्वं नया ॥ ५३ ॥ भक्ति च For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy