SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ भक्तपरिज्ञा द्रव्यदर्श ॥२२॥ CACANCCRACK दिवसारो सुहं झाइ, चोअणेसाऽवसीअओ ॥ ३९॥३१४ ॥ उअरमलसोहणट्ठा समाहिपाणं मणुन्नमेसो|ऽवि । महुरं पजेअबो मंदं च विरेयणं खमओ ॥ ४० ॥ ३१५॥ एलतयनागकेसरतमालपत्तं ससफरं दुद्धं । नादि |पाऊण कढिअसीअलसमाहिपाणं तओ पच्छा ॥४१॥ ३१६ ॥ महुरविरेअणमेसो कायबो फोफलाइदहित प्रत्याख्यानिवाविओ अ अग्गी समाहिमेसो सुहं लहइ ॥ ४२ ॥ ३१७ ॥ जावजीवं तिविहं आहारं वोसिरह इहं | नम् खवगो । निजवगो आयरिओ संघस्स निवेअणं कुणइ ॥ ४३ ॥ ३१८ ॥ आराहणपच्चइ खमगस्स य निरु-18|३२-४६ वसग्गपञ्चइअं । तो उस्सग्गो संघेण होइ सवेण कायवो ॥ ४४ ॥ ३१९ ॥ पञ्चक्खाविंति तओ तं ते खमयं| चउबिहाहारं । संघसमुदायमझे चिइवंदणपुषयं विहिणा ॥ ४५ ॥ ३२०॥ अहवा समाहिहे सागारं चयइ| तिविहमाहारं । तो पाणयंपि पच्छा वोसिरिअचं जहाकालं ॥४६॥ ३२१॥ तो सो नमंतसिरसंघडंतकर-18 ॥ ३९ ॥ उदरमलशोधनार्थ समाधिपानं मनोज्ञमेषोऽपि । मधुरं पातव्यः मन्दं च विरेचनं क्षपकः ॥ ४० ॥ एलात्वग्नागकेशरतमाल-| पत्रयुतं सशर्करं दुग्धम् । पाययित्वा कथितशीतलसमाधिपानं ततः पश्चात् ॥ ४१ ॥ मधुरविरेचनमेष कर्त्तव्यः पुंस्फलादिद्रव्यैः । निर्वा-1 पिताग्निश्च समाधिमेष सुखं लभते ॥ ४२ ॥ यावजी त्रिविधमाहारं व्युत्सृजतीह क्षपकः । निर्यामक आचार्यः सङ्घाय निवेदनं करोति | G||४३ ॥ आराधनाप्रत्ययं क्षपकस्य च निरुपसर्गप्रत्ययम् । तत उत्सर्गः सङ्ग्रेन भवति सर्वेण कर्त्तव्यः ॥ ४४ ॥ प्रत्याख्यापयन्ति ततस्तं | ते क्षपकं चतुर्विधाहारम् । सङ्गसमुदायमध्ये चैत्यवन्दनपूर्वकं विधिना ॥ ४५ ॥ अथवा समाधिहेतोः साकारं यजति त्रिविधमादारम ||VI॥२२॥ | ततः पानकमपि पश्चाद् व्युत्स्रष्टव्यं यथाकालम् ।। ४६ ॥ ततः स नमच्छिरःसंघटमानकरकमलशेखरो विधिना । क्षमयति सर्वसङ्घ For Personal en
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy