SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रवीचार: पुष्पावकीर्णाः प्रकीर्णकदर य ॥ २०३ ॥ ११३१॥ एसा णं गंधविही उवमाए वणिया समासेणं । दिट्ठीएवि यतिविहा थिरसुकुमारा शके ९ दे. य फासेणं ॥२०४॥११३२ ॥ तेवीसं च विमाणा चउरासीइं च सयसहस्साई । सत्ताणउई सहस्साई उडे लोए विमाणाणं ॥ २०५॥ ११३३ ॥ अउणाणउई सहस्सा चउरासीइं च सयसहस्साई। एगूणयं दिवढ सयं| ॥ ८९॥ च पुप्फावकिपणाणं ॥ २०६॥११३४ ॥ सत्तेव सहस्साई सयाई बावत्तराई अढ भवे । आवलियाइ विमाणा सेसा पुप्फावकिण्णाणं ॥ २०७॥११३५ ॥ आवलिआइ विमाणाण अंतरं नियमसो असंखिजं । संखिज्जमसंखिज्जं भणियं पुप्फावकिन्नाणं ॥ २०८॥ ११३६ ॥ आवलियाइ विमाणा वहा तसा तहेव चउरंसा । पुप्फावकिपणया पुण अणेगविहरूवसंठाणा ॥ २०९॥ ११३७॥ वह खु वलयगंपिव तंसा सिंघाडयंपिव विमाणा। चउरंसविमाणा पुण अक्खाडयसंठिया भणिया ॥ २१ ॥११३८ । पढमं वहविमाणं बीयं तंसं | वीचाराः ।। २०२ ॥ गोशीर्षागुरुकेतकीपत्रपुन्नागवकुलगन्धाश्च । चम्पककुवलयगन्धाः तगरैलासुगन्धिगन्धाश्च ॥ २०३ ॥ एष गन्ध[विधिरुपमया वर्णितः समासेन । दृष्ट्याऽपि च त्रि(वि)विधाः स्थिरसुकुमाराश्च स्पर्शेन । २०४॥ त्रयोविंशतिश्च विमानानि चतुरशीतिश्च शतसहस्राणि । सप्तनवतिः सहस्राणि ऊर्ध्वलोके विमानानां ।। २०५॥ एकोननवतिः सहस्राणि चतुरशीतिश्च शतसहस्राणि । एकोनं चार्धद्वयशतं च पुष्पावकीर्णानाम् ॥ २०६ ॥ सप्तैव सहस्राणि द्वासप्ततानि शतानि चाष्ट भवंति । आवलिकासु विमानानि शेषाणि पुष्पा| वकीर्णानि ॥ २०७ ॥ आवलिकायां विमानानामन्तरं नियमेनासंख्येयं (योजनानां )। संख्येयमसंख्येयं भणितं पुष्पावकीर्णानां ॥२०॥ आवलिकायां विमानानि वृत्तानि त्र्यप्राणि चतुरस्राणि तथैव । पुष्पावकीर्णानि पुनरनेकविधरूपसंस्थानानि ॥२०९ ॥ वृत्तानि खलु वल SARAKASHAN ॥८९॥ Jan Education www.jainelibrary.org For Personal Private Use Only main
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy