SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Jain Education International तहेव चउरंसं । एगंतर चउरंसं पुणोवि वहं पुणो तंसं ॥ २११ ॥ ११३९ ॥ वहं वस्सुवरिं तंसं तंसस्स उप्परिं होइ । चउरंसे चउरंसं उहुं तु विमाणसेढीओ ॥ २१२ ॥। ११४० ॥ उवलंबयरज्जूओ सङ्घविमाणाण हुंति समि याओ । उवरिमचरिमंताओ हिद्विल्लो जाव चरिमंतो ॥ २१३ | ११४१ ॥ पागारपरिक्खित्ता वहविमाणा हवंति सधेवि । चउरंसविमाणाणं चउद्दिसिं वेइया भणिया ॥ २१४ ।। ११४२ ॥ जन्तो वहविमाणं तत्तो तंसस्स वेइया होई । पागारो बोद्धवो अवसेसाणं तु पासाणं ॥ २१५ ॥ ११९४३ ॥ जे पुण वहविमाणा एग दुवारा हवंति सद्देवि । तिन्नि य तंसविमाणे चत्तारि य हुंति चउरंसे ॥ २१६ ॥। ११४४ ॥ सत्व य कोडीओ हवंति यावत्तरं सयसहस्सा । एसो भवणसमासो भोमिजाणं सुरवराणं ॥ २१७ ।। ११४५ ॥ तिरिओववायमिव त्र्यस्राणि शृंगाटकमिव विमानानि । चतुरस्रविमानानि पुनः अक्षाटकसंस्थितानि भणितानि ।। २१० ।। प्रथमं वृत्तं विमानं द्वितीयं त्र्यनं तथैव चतुरस्रं । वृत्तात् एकान्तरेण चतुरस्रं पुनरपि वृत्तं पुनरुयत्रं ॥ २१९ ॥ वृत्तं वृत्तस्योपरि व्यस्रं व्यस्रस्योपरि भवति । चतुरस्रस्य चतुरस्रं ऊर्ध्वं तु विमानश्रेणयः ( एवं ) ॥ २१२ ॥ अवलम्बनरज्जवः सर्वविमानानां भवन्ति समाः । उपरितनचरमान्ताद् याव दुधस्तनश्चरमान्तः ॥ २१३ ॥ प्राकारपरिक्षिप्तानि वृत्तानि विमानानि भवन्ति सर्वाण्यपि । चतुरस्रविमानानां चतसृपु दिक्षु वेदिका भणिता ॥ २१४ ॥ यतो वृत्तविमानं ततख्यस्रस्य वेदिका भवति । प्राकारो बोद्धव्यः- अवशेषयोस्तु पार्श्वयोः ।। २१५ ।। यानि पुनर्वृत्तविमानानि एकद्वाराणि भवन्ति सर्वाण्यपि । त्रीणि च व्यस्रविमाने चत्वारि च भवन्ति चतुरस्रे ॥ २१६ ॥ सप्तैव च कोटयो भवन्ति द्विसप्ततिः शतसहस्राणि । एष भवनसमासो भोमेयकानां सुरवराणां ।। २१७ ।। तिर्यगुपपातिकानां भौमानि नगराणि असंख्येयानि । ततः For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy