SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकद- इयाणं रम्मा भोम्मनगरा असंखिजा । तत्तो संखिजगुणा जोइसियाणं विमाणा उ ॥ २१८॥११४६ ॥ थोवा वृत्तादीनि शके ९दे-तू विमाणवासी भोमिज्जा वाणमंतरमसंखा । तत्तो संखिज्जगुणा जोइसवासी भवे देवा ॥ २१९ ॥ ११४७॥ अल्पबहुत्वं वेन्दस्तवे पत्तेयविमाणाणं देवीणं छन्भवे सयसहस्सा । सोहम्मे कप्पम्मि उ ईसाणे हुंति चत्तारि ॥ २२० ॥११४८॥ पंचेवणुत्तराई अणुत्तरगईहिं जाई दिहाई । जत्थ अणुत्तरदेवा भोगसुहमणुवमं पत्ता ॥ २२१ ॥ ११४९॥ ॥९ ॥ जत्थ अणुत्तरगंधा तहेव रूवा अणुत्तरा सद्दा। अचित्तपुग्गलाणं रसो अ फासो अ गंधो अ॥२२२॥११५०॥ पप्फोडियकलिकलुसा पप्फोडियकमलरेणुसंकासा । वरकुसुममहुकरा इव सुहमयरं नंदि (दंति) घोति 5॥ २२३ ॥ ११५१॥ वरपउमगन्भगोरा सवे ते एगगम्भवसहीओ। गम्भवसहीविमुक्का सुंदरि! सुक्खं अणु-12 हवंति ॥ २२४ ॥ ११५२ ॥ तेतीसाए सुंदरि! वाससहस्सेहिं होइ पुण्णेण । आहाराऽवहि देवाणऽणुत्तरवि-हू संख्येयगुणानि ज्योतिष्काणां विमानानि ।। २१८ ॥ स्तोका विमानवासिनो भौमेया व्यन्तरा असंख्येयाः । ततः संख्येयगुणा ज्योतिष्कवासिनो भवन्ति देवाः ॥ २१९ ॥ प्रत्येकं वैमानिकानां देवीनां पट् भवन्ति शतसहस्राणि । सौधर्मे कल्पे तु ईशाने भवन्ति चत्वारि शतसहस्राणि ॥ २२० ॥ पंचैवानुत्तराणि अनुत्तरगतिभिर्यानि दृष्टानि । यत्रानुत्तरदेवा भोगसुखमनुपम प्राप्ताः ॥ २२१ ॥ यत्र अनुत्तरगन्धास्तथैव रूपाणि अनुत्तराणि शब्दाश्च । अचित्तपुद्गलानां रसश्च स्पर्शश्च गन्धश्च ।। २२२ ॥ प्रस्फोटितकलिकालुष्याः प्रस्फुटितकमलरेणुसंकाशाः। वरकुसुममधुकरा इव सूक्ष्मतरं नन्दि घोषयन्ति (आस्वादयन्ति)।।२२।।पद्मगर्भगौराः सर्वे ते एकगर्भवसतयः । गर्भवसति- ॥९ ॥ विमुक्ताः सुन्दरि ! सौख्यमनुभवन्ति ।। २२४॥ त्रयस्त्रिंशति पूर्णायां वर्षसहस्राणां सुन्दरि ! पुण्येन । आहारावधिर्देवानां अनुत्तरविमानवा COMSAMACHAR For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy