SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ AURASIKAACHAR गेविजेसु य देवा रयणीओ दुन्नि हुंति उच्चाओ। रयणी पुण उच्चत्तं अणुत्तरविमाणवासीणं ॥१९६ ॥११२४॥ कप्पाओ कप्पम्मि उ जस्स ठिई सागरोवमभहिया । उस्सेहो तस्स भवे इक्कारसभागपरिहीणो ॥१९७॥ ॥११२५ ॥ जो अ विमाणुस्सेहो पुढवीणं जं च होइ बाहल्लं । दुहंपि तं पमाणं बत्तीसं जोयणसयाई॥१९८॥ ॥११२६ ॥ भवणवइवाणमंतरजोइसिया हुंति कायपवियारा । कप्पवईणवि सुंदरि! चुछ पवियारणविही उ॥१९९ ॥११२७ । सोहम्मीसाणेसुं सुरवरा टुंति कायपवियारा । सणंकुमारमाहिंदेसु फासपवियारया ४ देवा ॥ २०॥११२८॥ बंभे लंतयकप्पे सुरवरा हुंति रूवपवियारा। महसुक्कसहस्सारे सहपवियारया देवा है॥२०१॥११२९ ॥ आणयपाणयकप्पे आरण तह अचुए सुकप्पम्मि । देवा मणपवियारा तेण परं चूअपवियारा ॥ २०२॥११३० ॥ गोसीसागुरुकेयइपत्तपुन्नागबउलगंधा य । चंपयकुवलयगंधा तगरेलसुगंधगंधा भवन्ति सप्त रस्त्रयः । द्वौ द्वौ कल्पौ तुल्यौ द्वयोरपि परिहीयते रविः ॥ १९५ ॥ अवेयकेषु देवा द्वे द्वे रत्री भवन्त्युच्चाः । रनिः पुनरुच्चत्वं अनुत्तरविमानवासिनां ॥१९६॥ कल्पात् कल्पे तु यस्य स्थितिः सागरोपमेणाधिका । उत्सेधस्तस्य भवेत् एकादशभागपरिहीणः ॥१९७॥ यश्च विमानानामुत्सेधो बाइल्यं यच भवति पृथिव्याः। द्वयोरपि तत्प्रमाणं द्वात्रिंशद्योजनशतानि ॥ १९८॥ भवनपतिव्यन्सरज्योतिष्का भवन्ति कायप्रविचाराः । कल्पपतीनामपि सुंदर! वक्ष्ये परिचारणाविधि ॥ १९९ ॥ सौधर्मेशानयोः सुरवरा भवन्ति कायप्रवीचाराः। है सनत्कुमारमाहेन्द्रयोः स्पर्शप्रविचारका देवाः ॥२०॥ ब्रह्मदेवलोके लांतके कल्पे सुरवरा भवन्ति रूपप्रवीचाराः । महाशुक्रसहस्राकारयोः सम्यप्रवीचारका देवाः ॥ २०१॥ आनतप्राणतकरूपयोरारणे तथा अच्युते सुकल्पे । देवा मनःप्रवीचाराः ततः परं च्युतप्र
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy