SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ २ आउर पञ्च० ॥ ५ ॥ Jain Education Intemation पाणिवहमुसावाए अदत्तपरदारनियमणेहिं च । अपरिमिइच्छाओऽवि य अणुवयाई विरमणाई ॥ ३ ॥ ६६ ॥ जं च दिसावेरमणं अणत्थदंडाउ जं च वेरमणं । देसावगासियंपिय गुणवयाइं भवे ताई ॥ ४ ॥ ६७ ॥ भोगाणं परिसंखा सामाइय अतिहिसंविभागो य । पोसहविही य सहो चउरो सिक्खाउ बुत्ताओ ॥ ५ ॥ ६८ ॥ आसुकारे मरणे अच्छिन्नाए य जीवियासाए । नाएहि वा अमुको पच्छिमसंलेहणमकिच्चा ।। ६ ।। ६९ ।। आलोइय निस्सल्लो सघरे चेवारुहितु संधारं । जइ मरइ देसविरओ तं वृत्तं बालपंडिययं ॥ ७ ॥ ७० ॥ जो भत्तपरिन्नाए उवकमो वित्थरेण निद्दिट्ठो । सो चैव बालपंडियमरणे नेओ जहाजुग्गं ॥ ८ ॥ ७१ ॥ वेमाणिएस कप्पोवगेभु नियमेण तस्स उववाओ । नियमा सिज्झइ उक्कोसएण सो सत्तमंमि भवे ॥ ९ ॥ ७२ ॥ इय बालपंडियं होइ मरणमरिहंतसासणे दिहं (भणियं ] । इत्तो पंडियपंडियमरणं वुच्छं समासेणं ॥ १० ॥ ७३ ॥ चानुत्रतानि सप्तैव शिक्षा देशयतिधर्मः । सर्वेण वा देशेन वा तेन युतो भवति देशयतिः ॥ २ ॥ प्राणिवधमृपावादादत्त परदारनियमनैश्च । अपरिमितेच्छातोऽपि च विरमणान्यनुत्रतानि ॥ ३ ॥ यच दिग्विरमणं अनर्थदण्डात् यच विरमणम् । देशावकाशिकमपि च गुणवता नि भवेयुस्तानि || ४ || भोगानां परिसङ्ख्या सामायिकमतिथिसंविभागश्च । पौषधविधिस्तु सर्वः चतस्रः शिक्षा उक्ताः || ५ || आशुकारे मरणे अच्छिन्नायां च जीविताशायाम् । ज्ञातिभिर्वाऽमुक्तः पश्चिमसंलेखनां वाऽकृत्वा ।। आलोच्य निःशल्यः स्वगृह एवारुह्य संस्तारकम् । यदि म्रियते देश विरतस्तदुक्तं बालपण्डितम् || ६ || ७ || यो भक्तपरिज्ञायामुपक्रमो विस्तरेण निर्दिष्टः स एव बालपण्डितमरणे ज्ञेयो यथायोग्यः ॥ ८ ॥ वैमानिकेषु कल्पोपगेषु नियमेन तस्योपपातः । नियमात्सिद्धयत्युत्कृष्टतः स सप्तमे भवे ।। ९ ।। इति वालपण्डितं भवति For Personal & Private Use Only वालादि मरणानि व्रतानि गा. १० ॥ ५ ॥ www.janelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy