SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 4-7-5595%25A सुहपरिणामो निचं चउसरणगमाइ आयरं जीवो । कुसलपयडीउ वंधड़ बदाउ सुहाणुबंधाउ ॥ ५९ ॥ मंदणुभावा बद्धा तिवणुभावाउ कुणइ ता चेव । असुहाउ निरणुबंधाउ कुणइ तिघाउ मंदाउ ॥ ६०॥ ता एवं काय बुहेहि निचंपि संकिलेसम्मि । होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं ॥ ११॥ चउरंगो जिण-| धम्मो न कओ चउरंगसरणमवि न कयं । चउरंगभवुच्छेओ न कओ हा हारिओ जम्मो ॥ ६२॥ इअ-जीवपमायमहारिवीरभदंतमेअमज्झयणं । झाएसु तिसंझमवंझकारणं निबुइसुहाणं ॥३३॥ चउसरणं समत्तं ॥१॥ ___अथातुरप्रत्याख्यानप्रकीर्णकम् ॥ २॥ देसिकदेसविरओ सम्म हिट्ठी मरिज जो जीवो। तं होइ बालपंडियमरणं जिणसासणे भणियं ॥१॥ ६४ ॥ पंच य अणुवयाई सत्त उ सिक्खा उ देसजइधम्मो । सवेण व देसेण व तेण जुओ होइ देसजई ॥ २ ॥६५॥ सर्वमेव वीतरागवचनानुसारि यत्सुकृतम् । कालत्रयेऽपि त्रिविधं अनुमोदयामि तकत्सर्वम् ॥५८॥ शुभपरिणामो नित्यं चतुःशरणगमनादि आचरन् जीवः । कुशलप्रकृतीबध्नाति, बद्धाः (अशुभानुबन्धाः) शुभानुबन्धाः ॥ मन्दानुभावा (शुभाः) बद्धास्तीत्रानुभावास्ता एवं करोति । | अशुभा निरनुबन्धाः करोति तीवाश्च मन्दाः ॥ ५९॥६० ॥ तद् एतत् कर्त्तव्यं बुधैर्नित्यमपि सङ्क्लेशे । भवति त्रिकालं सम्यक् अस| उक्लेशे सुकृतफलम् ॥६१।। चतुरङ्गो जिनधर्मो न कृतः, चतुरङ्गशरणमपि न कृतम् । चतुरङ्गभवोच्छेदो न कृतो हा ! हारितं जन्म ।।६२॥ इति-जीवप्रमादमहाऽरिवीरं भद्रान्तमेतदध्ययनम् । ध्याये त्रिसन्ध्यमवन्ध्यकारणं निर्वृतिसुखानाम्॥६३।। इति चतु-शरणप्रकीर्णकम् ॥१॥ अथातुरप्रत्याख्यानम् ॥२॥ देशैकदेशविरतः सम्यग्दृष्टिर्मियते यो जीवः । तद् भवति वालपण्डितमरणं-जिनशासने भणितम् ॥१॥ पञ्च CrocoCANCHAMACOCALCRESS www.jainelibrary.org Jan Education For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy