SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ णपइन्नयं. दुक्कडनिंदा सुकृतानु. ५८ ॥४॥ जमहिगरणं । जिणपवयणपडिकुटुं दुटुंगरिहामि तं पावं ॥५०॥ मिच्छत्ततमंघेणं अरिहंताइसु अवन्नवयणं काजं । अन्नाणेण विरइयं इहि गरिहामि तं पावं ।। ५१॥सुअधम्मसंघसाहुसु पापं पडिणीअयाइ रह। अन्नेसु अ पावेसुं इहि गरिहामि० ॥५२॥ अन्नेसु अ जीवेसुं मित्तीकरुणाइगोयरेसु कयं । परिआवणाइ दुक्खं इम्हि गरिहामि तं पावं ॥५३॥ ज मणवयकाएहिं कयकारिअअणुमईहिं आयरियं । धम्मविरुद्धमसुद्ध सवं गरिहामि तं पावं ॥५४॥ अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडं भणइ । सुकडाणुरायसमुइन्नपुनपुलयंकुरकरालो॥५५॥ अरिहत्तं अरिहंतेसु जं च सिद्धत्तणं च सिद्धेसु । आयारं आयरिए उज्झायत्तं उवज्झाए ॥५६॥ साहण साहुचरिअंच देसविरइंच सावयजणाणं । अणुमन्ने सच्चेसिं सम्मत्तं सम्मदिट्ठीणं ॥ ५७ ॥ अहवा सवं चिअ वीअरायवयणाणुसारि जं सुकयं । कालत्तएवि तिविहं अणुमोएमो तयं सर्व ।। कमन्यभविकं मिथ्यात्वप्रवर्त्तनं यदधिकरणम् । जिनप्रवचनप्रतिकुष्टं दुष्टं गहें तत्पापम् ॥५०॥ मिध्यात्वतमोऽन्धेन अदादिषु अवर्णवचनं | यत् । अज्ञानेन विरचितं इदानी गहें तत्पापम् ॥ ५१ ॥ श्रुतधर्मसङ्घसाधुपु पापं प्रत्यनीकतादि यद्रचितम् । अन्येषु च पापेषु (यत्कृत)। इदानी गर्दै तत्पापम् ॥५२॥ अन्येष्वपि जीवेषु मैत्रीकरुणा दिगोचरेषु कृतम् । परिवानादि दुःखं इदानीं गहें तत्पापम् ॥ ५३ ।। यत् मनोवचनकायैः कृतकारितानुमतिभिराचरितम् । धर्मविरुद्धमशुद्धं सर्व गहें तत्पापम् ।। ५४ ॥ अथ स दुष्कृतगर्हादलितोत्कटदुष्कृतः | स्फुटं भणति । मुकृतानुरागसमुदीर्णपुण्यपुलकाङ्करकरालः ॥ ५५ ॥ अर्हत्त्वमहत्सु यच्च सिद्धत्वं च सिद्धेषु आचार्ये आचारम् , उपाध्याये | उपाध्यायत्वं च ॥ साधूनां साधुचरितं, देशविरतिं च श्रावकजनानाम् । अनुमन्ये सर्वेषां सम्यक्त्वं सम्यग्दृष्टीनाम् ॥५६॥५७॥ अथवा ॥४॥ www.janelibrary.org Jan Educa ion For moral Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy