SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ बीयाए किड्या नाम, जं नरो दसमस्सिओ। किडारमणभावेण, दुलहं गमइ नरभवं ॥ ३३ ॥ ४८०॥ तईयाए मंदया नाम, जं नरो दसमस्सिओ । मंदस्स मोहभावेणं, इत्थीभोगेहिं मुच्छिओ ॥ १३४ ॥ ४८१॥ चउत्थी उ बलानाम, जं नरो दसमस्सिओ। समत्थो बलं दरिसे, जइ सो भवे निरुवदवो ॥ ३५ ॥ ४८२॥ |पंचमी उ दसं पसो, आणुपुषी जो नरो। समस्थोऽत्थं विचिंतेचं, कुवं चाभिगच्छा ॥३६ ॥४८३॥ण्ट्ठी उ तत्र भोक्तुं भोगान् (अमः ) यदि तस्य सन्ति गृहे ध्रुवाः ॥ ३२ ॥ द्वितीयायाः क्रीडा नाम यां नरो दशामाश्रितः । क्रीडारमणभावेन |दुर्लभं गमयति नरभवम् ॥ ३३ ॥ तृतीयाया मन्दा नाम यां नरो दशामाश्रितः । मन्दस्य मोहभावेन खीभोगैमूञ्छितो (भवति) ॥३४॥ | चतुर्थी तु बला नाम यां नरो दशामाश्रितः । समर्थों बलं दर्शयितुं यदि स भवेनिरुपद्रवः ॥ ३५ ॥ पञ्चमी तु दशां प्राप्त आनुपूर्व्या यो नरः । समर्थोऽर्थ विचिन्तयितुं कुटुम्ब चामिगच्छति ॥३६ ।। षष्ठी तु हापनी नाम यां नरो दशामाश्रितः। विरज्यते च कामेभ्य इन्द्रियैः CKGROSSAGACADAI तह च दस पत्तो, पंच कामगुणे नरो। समत्थो भुंजिरं मोए, ना से अस्थि घरे पुवा ॥1॥ इति जीर्णप्रती ॥ ५ द.-१० ति• वृत्तौ च । 'सुखदुक्साई बहुं जाणति' इत्याचगायोत्तरा। जातमात्रस्य जन्तोर्या सा प्रथमा दशा । न तत्र सुखं दुःखं वा नैव जानन्ति बालकाः ॥1॥ द्वितीयां च वशां प्राप्तो नानाक्रीडामिः क्रीडति । न तख काममोगेषु तीनोपचते रतिः ॥२॥ तृतीयां च दशां प्राप्तः पत्र कामगुणान् नरः । समर्थों भोक्तुं भोगान यदि तख सन्ति हे प्रचाः ॥1॥ च. स.७ For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy