________________
बीयाए किड्या नाम, जं नरो दसमस्सिओ। किडारमणभावेण, दुलहं गमइ नरभवं ॥ ३३ ॥ ४८०॥ तईयाए मंदया नाम, जं नरो दसमस्सिओ । मंदस्स मोहभावेणं, इत्थीभोगेहिं मुच्छिओ ॥ १३४ ॥ ४८१॥ चउत्थी उ बलानाम, जं नरो दसमस्सिओ। समत्थो बलं दरिसे, जइ सो भवे निरुवदवो ॥ ३५ ॥ ४८२॥ |पंचमी उ दसं पसो, आणुपुषी जो नरो। समस्थोऽत्थं विचिंतेचं, कुवं चाभिगच्छा ॥३६ ॥४८३॥ण्ट्ठी उ
तत्र भोक्तुं भोगान् (अमः ) यदि तस्य सन्ति गृहे ध्रुवाः ॥ ३२ ॥ द्वितीयायाः क्रीडा नाम यां नरो दशामाश्रितः । क्रीडारमणभावेन |दुर्लभं गमयति नरभवम् ॥ ३३ ॥ तृतीयाया मन्दा नाम यां नरो दशामाश्रितः । मन्दस्य मोहभावेन खीभोगैमूञ्छितो (भवति) ॥३४॥ | चतुर्थी तु बला नाम यां नरो दशामाश्रितः । समर्थों बलं दर्शयितुं यदि स भवेनिरुपद्रवः ॥ ३५ ॥ पञ्चमी तु दशां प्राप्त आनुपूर्व्या यो नरः । समर्थोऽर्थ विचिन्तयितुं कुटुम्ब चामिगच्छति ॥३६ ।। षष्ठी तु हापनी नाम यां नरो दशामाश्रितः। विरज्यते च कामेभ्य इन्द्रियैः
CKGROSSAGACADAI
तह च दस पत्तो, पंच कामगुणे नरो। समत्थो भुंजिरं मोए, ना से अस्थि घरे पुवा ॥1॥
इति जीर्णप्रती ॥ ५ द.-१० ति• वृत्तौ च । 'सुखदुक्साई बहुं जाणति' इत्याचगायोत्तरा। जातमात्रस्य जन्तोर्या सा प्रथमा दशा । न तत्र सुखं दुःखं वा नैव जानन्ति बालकाः ॥1॥ द्वितीयां च वशां प्राप्तो नानाक्रीडामिः क्रीडति । न तख काममोगेषु तीनोपचते रतिः ॥२॥ तृतीयां च दशां प्राप्तः पत्र कामगुणान् नरः । समर्थों भोक्तुं भोगान यदि तख सन्ति हे प्रचाः ॥1॥
च.
स.७
For Personal Private Use Only