SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५ तंदुल- चारिके दशादशकम् ॥३७॥ हायणी नाम, जं नरो दसमस्सिओ । विरज्जई अ कामेसुं, इंदिएसु पहायई ॥३७॥ ४८४ ॥ सत्तमी य पवंचा उ, जं नरो दसमस्सिओ। निच्छुभइ चिक्कणं खेलं, खासई य खणे खणे ॥ ३८ ॥ ४८५ ॥ संकुइअवलीचम्मो, संपत्तो अट्टमि दसं । नारीणं च अणिट्ठो य, जराए परिणामिओ ॥ ३९॥ ४८६ ॥ नवमी मुम्मुहीनाम, जं नरो दसमस्सिओ । जराघरे विणस्संते, जीवो वसइ अकामओ॥४०॥ ४८७ ॥ हीणभिन्नसरो दीणो, विवरीओ विचित्तओ। दुबलो दुक्खिओ सुयइ, संपत्तो दसमि दसं ॥४१॥ ४८८ ॥ दसगस्स उवक्खेवो वीसइवरिसो उ गिण्हई विजं । भोगा य तीसगस्स य चत्तालीसस्स बलमेव (विन्नाणं) ॥४२॥ ४८९ ॥ पन्नासयस्स चक् हायइ सढिक्कयस्स बाहुबलं । भोगा य सत्तरिस्स य, असीययस्सा य विन्नाणं ॥ ४३ ॥ ॥ ४९० ॥ नउई नमइ सरीरं वाससए जीविअं चयइ । कित्तिओऽत्थ सुहो भागो दुहभागो य कित्तिओ? ग्रहीयते ॥ ३७ ॥ सप्तमी च प्रपञ्चा तु यां नरो दशामाश्रितः । निष्ठीव्यति चिकणं श्लेष्माणं कासते च क्षणे क्षणे ॥ ३८ ॥ सङ्कचित| वलीचा संप्राप्तोऽष्टमी दशाम् । नारीणां चानिष्टश्च जरया परिणामितः ॥ ३९ ॥ नवमी मुम्मुही नाम यां नरो दशामाश्रितः । जरा-15 | गृहे विनश्यति जीवो वसत्यकामः ।। ४०॥ हीनभिन्नस्वरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितः स्वपिति संप्राप्तो दशमी दशाम् ॥४१ । दशवर्षस्योपनयनं विंशतिवर्षस्तु गृह्णाति विद्याम् । भोगाश्च त्रिंशत्कस्य चत्वारिंशत्कस्य बलमेव (विज्ञानं)॥ ४२ ॥ पञ्चाश-11 कस्य चक्षुहीयते पष्टिकस्य बाहुबलम् । भोगाश्च सप्ततिकस्य अशीतिकस्य चैव विज्ञानम् ॥४३॥ नवतिकस्य नमति शरीरं वर्षशते जीवित त्यजति । कियान् अत्र सुखो भागो? दुःखभागश्च कियान् ? ॥ ४४ ।। (सू० १२) यो वर्षशतं जीवति सुखी भोगांश्च भुनक्ति । तस्यापि
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy