________________
Jain Education International
॥ ४४ ॥ ४९१ ॥ (मृ० १२) (सू० १३) जो वाससयं जीवइ, सुही भोगे य भुंजई । तस्सावि सेविउं सेओ, धम्मो य जिणदेसिओ ॥ ४५ ॥ ४९२ ॥ किं पुण सपञ्चवाए, जो नरो निच्चदुक्खिओ । सहुयरं तेण कायदो, धम्मो य जिणदेसिओ ॥ ४६ ॥ ४९३ ॥ नंदमाणो चरे धम्मं, वरं मे लट्ठतरं भवे । अणंदमाणोवि चरे, मा मे पावतरं |भवे ||४७ ||४९४ || नवि जाई कुलं वावि, विज्जा वावि सुसिक्खिया । तारे नरं व नारिं वा, सबं पुण्णेहिं वहुई | ||४८ ||४९५ || पुण्णेहिं हायमाणेहिं, पुरिसगारोऽवि हायई । पुण्णेहिं वहुमाणेहिं, पुरिसगारोऽवि बहुई ॥ ४९ ॥ ॥ ४९६ ॥ पुण्णाई खलु आउसो ! किचाई करणिजाई पीइकराई वन्नकराई घणकराई ( जसकराई ) कित्तिकराई, नो य खलु आउसो ! एवं चिंतेयवं एसंति खलु बहवे समया आवलिया खणा आणापाणू थोवा लवा. मुहुत्ता दिवसा अहोरत्ता पक्खा मासा रिक अयणा संवच्छरा जुगा वाससया वाससहस्सा वाससयससेवितुं श्रेयान धर्मश्र जिनदेशितः ॥ ४५ ॥ किं पुनः सप्रत्यपाये यो नरो नित्यदुःखितः सुठुतरं तेन कर्त्तव्यो धर्मश्च जिनदेशितः ॥ ४६ ॥ नन्देश्वरेद् धर्म वरं मे लष्टतरं भवेत् । अनन्दन्नपि चरेत् मा मे पापतरं भवेत् ॥ ४७ ॥ नैव जातिः कुलं वाऽपि विद्या वाऽपि सुशिक्षिता । तारयति नरं वा नारीं वा सर्व पुण्यैर्वर्द्धते ॥ ४८ ॥ पुण्येषु हीयमानेषु पुरुषकारोऽपि हीयते । पुण्येषु वर्द्धमानेषु पुरुषकारोऽपि वर्द्धते ।। ४९ ।। पुण्यानि खलु आयुष्मन् ! कृत्यानि करणीयानि प्रीतिकराणि वर्णकराणि धनकराणि ( यशःकराणि) कीर्त्तिकराणि न च खलु आयुष्मन् ! एवं चिन्तयितव्यं - एप्यन्ति बहवः समया आवलिकाः क्षणा आनप्राणाः स्तोका लवा मुहूर्त्ता दिवसा अहो रात्राः पक्षा मामा ऋतवोऽयनानि संवत्सरा युगानि वर्षशतानि वर्षसहस्राणि वर्षशतसहस्पति वर्षको वर्षकोदारा व
For Personal & Private Use Only
www.jainelibrary.org