________________
५ तंदुल चारिके
॥ ३८ ॥
Jain Education Intemation
हस्सा वासकोडीओ वासकोडाकोडीओ जत्थ णं अम्हे बहूई सीलाई क्याई गुणाई वेरमणाई पचक्खाणाई पोस होववासाई पडिवज्जिस्सामो पट्टविस्सामो करिस्सामो, ता किमत्थं आउसो ! नो एवं चिंतेयवं भवइ ?, अंतरायबहुले खलु अयं जीविए, इमे य बहवे वाइयपित्तिअसिंभियसन्निवाइया विविहा रोगायंका फुसंति जीविअं ( सू० १३ ) ( सू० १४ ) आसी य खलु आउसो ! पुधिं मणुया ववगयरोगायंका बहुवाससय सहस्स जीविणो, तंजहा-जुयलधम्मिआ अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा धारणा विज्जाहरा, ते णं मणुया अणतिवरसोमचारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसवंगसुंदरंगा रत्तुप्पलपउमकरचरणकोमलंगुलितला नगणगरमगरसागरचक्कंकघरंकलक्खणंकियतला सुपइट्ठियकुम्मचारुचलणा अणुपुविसुजायपीवरंगुलिआ उन्नयतणुतंबनिद्धनहा संठिअसुसिलिगुढगुल्फा एणीकुरुविंदावत्तवट्टाणुपुषिजंघा समुग्गनिबहूनि शीलानि व्रतानि गुणान् विरमणानि प्रत्याख्यानानि पौषधोपवासान् प्रतिपत्स्यामहे प्रस्थापयिष्यामः करिष्यामः तत्किमत्र आयुष्मन् ! नैवं चिन्तयितव्यं भवति ?, अन्तरायबहुलं खल्विदं जीवितम् इमे च बहवो वातिकपैत्तिकश्लैष्मिकसान्निपातिका विविधा रोगातङ्काः स्पृशन्ति जीवितम् || (सू० १३) आसीरंश्च खलु आयुष्मन् ! पूर्व मनुजा व्यपगतरोगातका बहुवर्षशतसहस्रजीविनस्तद्यथायुगलधार्मिकाः अर्हन्तो वा चक्रवर्त्तिनो वा वलदेवा वा वासुदेवा वा चारणा विद्याधराः, ते मनुजा अनतिवरसोम चारुरूपा भोगोत्तमा भोगलक्षणधराः सुजातसर्वाङ्गसुंदराङ्गाः, रक्तोत्पलपद्मकरचरणकोमलाङ्गुलीतलाः, नगनगरमकरसागरचक्राङ्कधराङ्कलक्षणाङ्किततलाः, सुप्रतिष्ठितकूर्मचारुचरणाः, आनुपूर्वी सुजातपीवराङ्गुलिकाः, उन्नततनुताम्रस्निग्धनखाः संस्थितसुलिष्टगूढगुल्फा, एणी कुरुवृन्दावर्त्त वृत्तानुपूर्वी
For Personal & Private Use Only
धर्मेऽनालस्यं यु
म्यादिवर्णनम्
॥ ३८ ॥
www.jainelibrary.org