SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ SAMADR म्मुग्गगूढजाणू गयससणसुजायसन्निभोरू वरवारणमत्ततुल्लविक्कमविलासियगई सुजायवरतुरयगुज्झदेसा | आइन्नहयव निरुवलेवा पमुइअवरतुरंगसीहअइरेगवट्टियकडी साहअसोणंदमुसलदप्पणनिग्गरियवरकणग-| च्छरुसरिसवरवहरवलिअमज्झा गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणयोहियउकोसायंतपउमगभीरविअडनाभा उज्जुयसमसहियसुजायजच्चतणुकिसिणनिद्धयाइनलडहसुकुमालमउयरमणिज्जरोमराई झसविहगसुजायपीणकुच्छी प्रसोयरा पम्हविअडनाभा संगयपासा सन्नयपासा सुंदरपासा सुजायपासा मिअमाइ-16 | यपीणरइयपासा अकरंड्डयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी पसत्थवत्तीसलक्खणधरा कणगसिलायलुज्जलपसत्थसमतलउवचिअवित्थिन्नपिहुलवच्छा सिरिवच्छंकियवच्छा पुरवरफलिहवदियभुया भुयगी-18 सरविउलभोगआयाणफलिहउच्छूढदीहबाहू जुगसन्निभपीणरइअपीवरपउट्ठसंठियंउवचियघणथिरसुपद्धसुवहै जङ्घाः, समुद्गकनिमग्नगूढजानुकाः, गजश्वसनसुजातसन्निभोरवः, मत्तवरवारणतुल्यविक्रमविलासितगतयः, सुजातवरतुरगगुह्यदेशाः, आकीर्णहयवनिरुपलेपाः, प्रमुदितवरतुरगसिंहातिरेकवर्तितकटयः, संहृतसौनन्दमुशलदर्पणनिगारितवरकनकत्सरुसहगवरवनवलितमध्याः, गङ्गावर्त्तप्रदक्षिणावर्त्ततरङ्गभङ्गुररविकिरणतरुणबोधितविकोशीकृतपद्मगमीरविकटनाभाः, ऋजुकसमसहितसुजातजात्यतनुकृष्णस्निग्धादेयलटभसुकुमालमृदुरमणीयरोमराजिकाः, झषविहगसुजातपीनकुक्षयः झपोदराः पविकटनाभयः सङ्गतपार्धाः सन्नतपार्वाः सुन्दरपार्धाः सुजातपार्थाः, मितमात्रिकपीनरतिदपार्वाः, अपृष्ठकरण्डककनकरुचकनिर्मलसुजातनिरूपहतदेहधारिणः प्रशस्तद्वात्रिंशल्लक्षणधराः कनक|शिलातलोबलप्रशस्नममतलोपचितविस्तीर्णप्रथुलवक्षसः श्रीवत्साकितवनमः पुरवरपरिवर्तितभुजाः भजगेधरविपलभोग(शरीर)-1. NAAMKALAMALAKADCALCA ASICAL Jan Education www.jainelibrary.org For Personal Private Use Only in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy