________________
५ तंदुलवै-8 दृसुसिलिट्ठपञ्चसंधी रत्ततलोवचियमउयमंसलसुजायलक्खणपसत्यअच्छिद्दजालपाणी पीवरवट्टियसुजायको-12 युग्म्यादिचारिके
मलवरंगुलिआ तंबतलिणसुइरुहरनिद्धनक्खा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा सो- वर्णनम् ॥३९॥
थिअपाणिलेहा ससिरविसंखचक्कसोत्थियविभत्तसुविरइयपाणिलेहावरमहिसवराहसीहसहलउसभनागवरविउलउन्नयमउदक्खंधा चउरंगुलसुपमाणकंवुवरसरिसगीवा अवडिअसुविभत्तचित्तमंसू मंसलसंठियपसत्थसहलविउलहणुआ ओअवियसिलप्पवालबिंबफलसंन्निभाधरुट्ठा पंडुरससिसगलविमलनिम्मलसंखगोखीरकुं-18 ददगरयमुणालियाधवलदंतसेढी अखंडदंता अफुडियदंता अविरलदंता सुनिद्धदंता सुजायदंता एगदंतसेढी विव अणेगदंता हुयवहनिद्वंतधोयतत्ततवणिज्जरत्ततलतालुजीहा सारसनवणियमहुरगंभीरकुंचनिग्घोसदुंदुहिसरा गरुलाययउजुतुंगनासा अवदारिअपुंडरीयवयणा कोकासियधवलपुंडरियपत्तलच्छा आनामिअचावआदानपरिघोरिक्षप्तदीर्घबाहवः, युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितोपचितघनस्थिरसुबद्धसुवृत्तसुश्लिष्टपर्वसन्धयः रक्ततलोपचितमृदुकमांसलसुजातलक्षणप्रशसाच्छिद्रजालपाणयः, पीवरवर्तितसुजातकोमलवराङ्गुलिकाः, ताम्रतलिनशुचिरुचिरनिग्धनखाः चन्द्रपाणिरेखाः सूर्यपाणिरेखाः शङ्खपाणिलेखाश्चक्रपाणिरेखाः स्वस्तिकपाणिरेखाः शशिरविशङ्खचक्रस्वस्तिकविभक्तसुविरचितपाणिरेखाः, वरमहिषवराहसिंहशार्दूलर्षभनागवरविपुलोन्नतमृदुस्कन्धाः, चतुरङ्गुलसुप्रमाणकम्बुवरसदृग्गीवाः अवस्थितसुविभक्तचित्रश्मश्रुका मांसलसंस्थितप्रशस्तशार्दूलविपुलहनुकाः, परिकर्मितशिलाप्रवालबिम्बफलसन्निभाधरोष्ठाः पाण्डुरशशिशकलविमलशङ्खगोक्षीरकुन्दकरजोमृणालिकाधवलदन्तश्रेणिकाः ॥ ३९॥ | अखण्डदन्ता अस्फुटितदन्ता अविरलदन्ता सुस्निग्धदन्ताः सुजातदन्ताः एकदन्तश्रेणीवानेकदन्ताः हुतवहनिर्मातधौततप्तवपनीयरक्ततलता
MAMACHAMAKALA
www.janelibrary.org
JanEducation.intamational
For Personal Private Use Only