SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ : तलव चारिके ॥ ३६ ॥ Jain Education Intemat | कुभापागांम्म नरयसंकास । वुच्छा आमज्झमज्झ असुइप्पभव असुइयाम ।। २७ ।। ४७४ || पित्तस्स य सिंभस्स य सुक्कस्स य सोणियस्सऽविअ मज्झे । मुत्तस्स पुरीसस्स य जायद जह वच्चकिमिउछ ।। २८ ।। ४७५ ।। तं दाणि सोयकरणं केरिसयं होइ तस्स जीवस्स ? । सुक्कमहिरागराओ जस्सुप्पत्ती सरीरस्स ॥ २९ ॥ ४७६ ॥ एआरिसे सरीरे कलमलभरिए अमिज्झसंभूए । निययं विगणिज्जंतं सोयमयं केरिसं तस्स ? ॥ ३० ॥ ४७७ ॥ आउसो ! एवं जायरस जंतुस्स कमेण दस दसाओ एवमाहिजंति, तंजहा बाला १ किड्डा २ मंदा ३ बला य ४ पन्ना य ५ हायणि ६ पवंचा ७ । पभारा ८ मुम्मुही : सायणी य १० दसमा य कालदसा ||३१||४७८ || जायमित्तस्स जंतुरस, जा सा पढमिआ दसा । न तत्थ भुंजिउं भोए, जह से अस्थि घरे धुवा ॥ ३२ ॥ ४७९ ।। || २६ || गर्भगृहे जीवः (नरक) कुम्भीपाकसदृशे । उपितोऽमेध्यमध्ये ऽशुचिप्रभवेऽशुचिके ।। २७ ।। पित्तस्य च लेप्मणच शुक्रस्य च शोणितस्यापि च मध्ये । मूत्रस्य पुरीपस्य च जायते यथा वर्चसि कृमिरिव ।। २८ ।। तदिदानीं शौचकरणं कीदृशं भवति तस्य जीवस्य । | शुक्ररुधिराकराद्यस्योत्पत्तिः शरीरस्य ।। २९ ।। एतारशे शरीरे कलमलभृतेऽमेध्यसंभूते । नियतं विगण्यमानं शौचमयत्वं कीदृशं तस्य ? || ३० || आयुष्मन् ! एवं जातस्य जन्तोः क्रमेण दश दशा एवमाख्यायन्ते, तद्यथा-वाला १ क्रीडा २ मन्दा ३ बला ४ च प्रज्ञा ५ च हापनी ६ प्रपची ७ । प्राग्भारा ८ मुन्मुखी ९ शायनी १० दशमा च कालदशा ॥ ३१ ॥ जातमात्रस्य जन्तोर्या सा प्रथमा दशा । न 5 जायमित्तस्स जंनुस्स जा सा पढमिया दसा । न तत्थ सुहं दुक्खं वा, न हु जाणंति बालया ॥ 5 ॥ वीयं च दसं पत्तो, नाणाकीलाहिं कीडई न य से कामभोगेसु तिब्वा उत्पन्नई रई ॥ २ ॥ (प्रत्यं) For Personal & Private Use Only शरीरोत्पादहेतुः ॥ ३६ ॥ www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy