________________
५.
वा चउण्हं माया अन्नयरं पयायइ, तंजहा-इत्थिं वा इत्थिरूवेणं १ पुरिसंवा पुरिसरूवेणं २ नपुंसगं वा|
नपुंसगरूवेणं ३ विंब वा विंबरूवेणं ४ । अप्पं सुकं वहुं अउयं, इत्थीया तत्थ जायई । अप्पं अउयं बहुं सुकं, हैपुरिसो तत्थ जायद ।। २२ ।। ४६९ ॥ दुण्हंपि रत्तसुक्काणं, तुल्लभावे नपुंसओ । इत्थीओयसमाओगे, किंबं ।
(वा) तत्थ जायइ ॥२३॥४७०।। (सू० १०) (सू० ११) ॥ अह णं पसवणकालसमयंसि सीसेण वा पाएहिं वा| आगच्छइ समागच्छइ, तिरियमागच्छइ विणिघायमावजइ (सू०११)(सू०१२)। कोई पुण पावकारी बारस संवच्छराई उक्कोसं । अच्छइ उ गम्भवासे असुइप्पभवे असुइयंमि ॥ २४ ॥ ४७१ ॥ जायमाणस्स जं दुक्खं, मरमाणस्स वा पुणो । तेण दुक्खेण संमूढो, जाई सरइ नऽप्पणो ॥ २५ ॥ ४७२ ॥ विस्सरसरं रसंतो सो जोणीमुहाउ निप्फिडइ । माऊए अप्पणोऽवि य वेयणमउलं जणेमाणे ॥ २६ ॥ ४७३ ॥ गम्भवरयम्नि जीवो स्त्रीरूपेण, पुरुष वा पुरुपरूपेण, नपुंसकं वा नपुंसकरूपेण, विम्ब वा विम्वरूपेण, अल्पं शुक्र बह्वार्तवं स्त्री तत्र जायते । अल्पमार्त्तवं बहु 3 शुक्रं पुरुषस्तत्र जायते ॥२२।। द्वयोरपि रक्तशुक्रयोस्तुल्यभावे नपुंसकं, रुयातवसमायोगे बिम्बं तत्र जायते ॥ २३ ॥ (सू. १०) अथ
प्रसवकालसमये शीर्षण वा पादाभ्यां वा आगच्छति समागच्छति, तिर्यगागच्छति विनिघातमापद्यते ॥ (सू० ११) कश्चित् पुनः पाप४कारी द्वादश संवत्सराण्युत्कृष्टतः । तिष्ठति तु गर्भवासे अशुचिप्रभवेऽशुचिके ॥ २४ ॥ जायमानस्य यदुःखं म्रियमाणस्य वा पुनः । तेन ६ | दुःखेन संमूढो जाति स्मरति नात्मनः ॥ २५ ॥ विस्वरस्वरं रसन् स योनिमुखान्निर्गच्छति । मातुरात्मनोऽपि च वेदनामतुलां जनयन्
For Personal Private Use Only