________________
गर्भावस्था
दिवा आसइज वा सइन्ज वा माऊए सुयमाणीए सुयइ जागरमाणीए जागरह मुहिआए सुहिओ भवह दुहि- चारिके
आए इक्खिओ भवइ?, हंता गोयमा! जीवे णं गभगए समाणे उत्ताणए वा जाव दुक्विआए क्खिओ ॥३५॥
भवइ (सू०९)(सू०१०)। धिरजायंपि हु रक्खद सम्मं सारक्खई तओ जणणी । संवाहई तुयई रक्खइ अप्पं च गभं च ॥ १८॥ ४६५ ॥ अणुसुयइ सुयंतीए जागरमाणीए जागरइ गम्भो। सुहियाए होइ सुहिओ दुहिआए दुक्खिओ होइ ॥ १९॥ ४६६ ॥ उच्चारे पासवणे खेले सिंघाणओऽवि से नत्थि । अट्टऽट्टीमिंजनहकेसमंसुरोमेसु परिणामो ॥२०॥४६७ ॥ आहारो परिणामो उस्सासो तह य चेव नीसासो । सब|पएसेसु भवई कवलाहारो य से नत्थि ॥ (प्र०) एवं बुदिमइगओ गन्भे संवसइ दुक्खिओ जीवो। परमतमसंधयार अमेज्झभरिए पएसंमि ॥ २१ ॥ ४६८ ॥ आउसो! तओ नवमे मासे तीए वा पडुप्पन्ने वा अणागए जाप्रत्या जागर्ति सुखितायां सुखितो भवति दुःखितायां दुःखितो भवति ?, हन्त ! गौतम! जीवो गर्भगतः सन् उत्तानको वा यावदुःखिनायो दुःखितो भवति ।। (सू० ९) स्थिरजातमपि रक्षति सम्यक् संरक्षति ततो जननी । संवायति त्वग्वत्र्तयति रक्षत्यात्मानं च गर्भ |च ॥ १८ ॥ अनुस्खपिति खपत्यां जाप्रत्यां जागतिं गर्भः । सुखितायां भवति सुखितो दुःखितायां दुःखितो भवति ॥ १९ ॥ उच्चारः |प्रश्रवण श्रेष्मा सिद्धानकोऽपि तस्य नास्ति । अस्थ्यस्थिमिञ्जानखकेशश्मश्रुरोमतया परिणामः ॥ २० ।। आहारः परिणाम उच्छासस्तथैव परिणामः । सर्वप्रदेशेषु भवति कवलाहारच तस्य नास्ति ॥ (प्र०) एवं शरीरमतिगतो गर्भ संवसति जीवः । परमतमोऽन्धकारेडमेध्यभृते प्रदेशे ॥ २१ ॥ आयुष्मन् ! ततो नवमे मासेऽतीते वा प्रत्युत्पन्ने वाऽनागते वा चतुर्गामन्यतरत् माता प्रसूते, तद्यथा-स्त्री वा
SACREASEARCHCCC
॥ ३५॥
www.jainelibrary.org
Jan Educat
For Personal Private Use Only
i onal