________________
गोयमा ! जे णं जीवे गन्भगए समाणे सण्णी पंचिंदिए सवाहिं पजत्तीहिं पजत्तए विउवियलदीए वीरिय-|| लद्दीए ओहिनाणलद्धीए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुधयणं| सुच्चा निसम्म तओ से भवइ तिवसंवेगसंजायसढे तिवधम्माणुरायरत्ते, से णं जीवे धम्मकामए पुण्णकामए मग्गकामए मुक्खकामए धम्मकंखिए पुन्नकंखिए सग्गकंखिए मुक्खकंखिए धम्मपिवासिए पुन्नपिवासिए। सग्गपिवासिए मुक्नपिवासिए, तचित्ते तम्मणे तल्लेसे तदज्झवसिए. तत्तिवज्झवसाणे तदप्पियकरणे तयहोवउत्ते तन्भावणाभाविए, एयंसि णं अंतरंसि कालं करिजा देवलोएसु उववजिज्जा, से एएणं अटेणं |गोयमा! एवं वुचइ-अत्धेगइए उववजिज्जा अत्थेगइए नो उववजिजा ॥ (सू०८) (सू०९) जीवे णं भंते !
गन्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुजए वा अच्छिन वा चिढिन्ज वा निसीइज्ज वा तुयहिज्ज पर्याप्तकः वैक्रियलब्धिको वीर्यलब्धिकोऽवधिज्ञानलब्धिकस्तथारूपस्य श्रमणस्य वा माहनस्य वाऽन्तिके एकमप्यार्य धार्मिकं सुवचनं |श्रुत्वा निशम्य ततः स भवति तीवसंवेगसञ्जातश्रद्धस्तीवधर्मानुरागरक्तः स जीवो धर्मकामः पुण्यकामः स्वर्गकामो मोक्षकामः, धर्मकाडितः पुण्यकाशितः स्वर्गका ितो मोक्षकाशितः, धर्मपिपासितः पुण्यपिपासितः स्वर्गपिपासितो मोक्षपिपासितः, तञ्चित्तस्तन्मनास्तहेश्यस्तद्ध्यवसितस्तत्तीत्राध्यवसानस्तदर्पितकरणस्तदर्थोपयुक्तस्तद्भावनाभावितः, एतस्मिन्नन्तरे चेत्कालं कुर्यात् देवलोकेपूत्पयेत, तदेतेनार्थेन गौतम! एवमुच्यते अस्त्येकक उत्पयेत अस्येकको नोत्पद्येत ॥ (सू० ८) जीवो भदन्त ! गर्भगतः सन् उत्तानको वा पार्श्वगो वा आम्रकुब्जको वा आसीत वा तिष्ठेद् वा निषीदेन् वा त्वग्वतयेद्वा आश्रयेद्वा शयीत वा मातरि स्वपन्त्यां स्वपिति
Fer Personel Private