________________
५ तंदल चारिके
॥३४॥
सुच्चा निसम्म पएसे निच्छूहइ निच्छूहित्ता वेउविसमुग्याएणं समोहणइ समोहणित्ता चाउरंगिणिं सेन्नं मातापित्रंसन्नाहेइ सन्नाहित्ता पराणीएण सद्धिं संगाम संगामेइ, से णं जीवे अत्यकामए रजकामए भोगकामए काम- गानि नारकामए अत्थकंखिए रज्जकंखिए भोगकंखिए कामकंखिए अत्यपिवासिए रजपिवासिए भोगपिवासिए काम
पवासिए काम- कसुरतयोपिवासिए, तच्चित्ते तम्मणे तल्लेसे तद्ज्झवसिए तत्तिवज्झवसाणे तयहोवउत्ते तदप्पियकरणे तभा-18
त्पादः जावणाभाविए, एयंसिं च णं अंतरंसि कालं करिजा नेरइएसु उववजिज्जा, से एएणं अटेणं एवं बुच्चइ-18
गोयमा ! जीवे णं गन्भगए समाणे नेरइएसु अत्थेगइए उववजिज्जा, अत्थेगइए नो उववजिज्जा (सू०७) (सू०८)। जीवे णं भंते! गभगए समाणे देवलोएसु उववजिजा?, गोयमा ! अत्धेगइए उववजिज्जा अत्थे-12 गइए नो उववज्जिजा, से केणटेणं भंते! एवं बुचइ-अत्थेगइए उववजिज्जा अत्थेगइए नो उववजिजा?, | यसमुद्घातेन समवहन्ति समवहत्य चातुरङ्गिनी सेनां सन्नायति, सन्नह्य परानीकेन सार्द्ध सवाम सङ्घामयति, स जीवोऽर्थकामको राज्यकामको भोगकामकः कामकामकः, अर्थकाड्तिो राज्यकाहितो भोगकाशितः कामकाङितः, अर्थपिपासितो राज्यपिपासितो भोगपिपासितः कामपिपासितः, तञ्चित्तस्तन्मनास्तलेश्यस्तध्यवसितस्तत्तीत्राध्यवसानः तदर्थोपयुक्तस्तदर्पितकरणस्तद्भावनाभावित एतस्मिंश्चैदन्तरे कालं कुर्यात् नैरयिकेपूत्पद्येत, तदेतेनार्थेन एवमुच्यते-गौतम ! जीवो गर्भगतः सन् नैरयिकेषु अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत ।। (सू. ७) जीवो भदन्त ! गर्भगतः सन् देवलोकेपूत्पद्येत ? गौतम ! अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत । तत्केनार्थेन भदन्त ! ॥३४॥ एवमुच्यते ? अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत?, गौतम! यो जीवो गर्भगतः सन् सज्ञिपञ्चेन्द्रियः सर्वाभिः पर्याप्रिभिः