SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५ तंदल चारिके ॥३४॥ सुच्चा निसम्म पएसे निच्छूहइ निच्छूहित्ता वेउविसमुग्याएणं समोहणइ समोहणित्ता चाउरंगिणिं सेन्नं मातापित्रंसन्नाहेइ सन्नाहित्ता पराणीएण सद्धिं संगाम संगामेइ, से णं जीवे अत्यकामए रजकामए भोगकामए काम- गानि नारकामए अत्थकंखिए रज्जकंखिए भोगकंखिए कामकंखिए अत्यपिवासिए रजपिवासिए भोगपिवासिए काम पवासिए काम- कसुरतयोपिवासिए, तच्चित्ते तम्मणे तल्लेसे तद्ज्झवसिए तत्तिवज्झवसाणे तयहोवउत्ते तदप्पियकरणे तभा-18 त्पादः जावणाभाविए, एयंसिं च णं अंतरंसि कालं करिजा नेरइएसु उववजिज्जा, से एएणं अटेणं एवं बुच्चइ-18 गोयमा ! जीवे णं गन्भगए समाणे नेरइएसु अत्थेगइए उववजिज्जा, अत्थेगइए नो उववजिज्जा (सू०७) (सू०८)। जीवे णं भंते! गभगए समाणे देवलोएसु उववजिजा?, गोयमा ! अत्धेगइए उववजिज्जा अत्थे-12 गइए नो उववज्जिजा, से केणटेणं भंते! एवं बुचइ-अत्थेगइए उववजिज्जा अत्थेगइए नो उववजिजा?, | यसमुद्घातेन समवहन्ति समवहत्य चातुरङ्गिनी सेनां सन्नायति, सन्नह्य परानीकेन सार्द्ध सवाम सङ्घामयति, स जीवोऽर्थकामको राज्यकामको भोगकामकः कामकामकः, अर्थकाड्तिो राज्यकाहितो भोगकाशितः कामकाङितः, अर्थपिपासितो राज्यपिपासितो भोगपिपासितः कामपिपासितः, तञ्चित्तस्तन्मनास्तलेश्यस्तध्यवसितस्तत्तीत्राध्यवसानः तदर्थोपयुक्तस्तदर्पितकरणस्तद्भावनाभावित एतस्मिंश्चैदन्तरे कालं कुर्यात् नैरयिकेपूत्पद्येत, तदेतेनार्थेन एवमुच्यते-गौतम ! जीवो गर्भगतः सन् नैरयिकेषु अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत ।। (सू. ७) जीवो भदन्त ! गर्भगतः सन् देवलोकेपूत्पद्येत ? गौतम ! अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत । तत्केनार्थेन भदन्त ! ॥३४॥ एवमुच्यते ? अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत?, गौतम! यो जीवो गर्भगतः सन् सज्ञिपञ्चेन्द्रियः सर्वाभिः पर्याप्रिभिः
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy