SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ हारेइ, तस्स फलविंटसरिसा उप्पलनालोवमा भवइ नाभी, रसहरणी जणणीए सयाइ नाभीए पडिबद्धा नाभीए, ताओ गम्भो ओयं आइयइ, अण्हयंतीए ओयाए तीए गम्भोऽवि बढइ जाव जाउत्ति (सू०५) | (सू०६) कह णं भंते! माउअंगा पण्णत्ता?, गोयमा! तओ माउअंगा पण्णत्ता, तंजहा, मंसे सोणिए मत्थु लुंगे । कइ णं भंते! पिउअंगा पण्णत्ता?, गोयमा! तओ पिउअंगा पण्णत्ता, तंजहा-अहि अट्टिमिंजा केस| मंसुरोमनहा (मू०६)(सू०७)। जीव णं भंते! गम्भगए समाणे नरएसु उववजिजा?, गोयमा! अत्थे|गइए उववजिजा अत्धेगइए नो उववजिज्जा, से केणटेणं भंते! एवं बुच्चइ-जीवे णं गभगए समाणे नरएसु अत्थेगइए उववजिजा अत्थेगइए नो उववजिजा?, गोयमा! जे णं जीवे गन्भगए समाणे सन्नी पंचिंदिए सबाहिं पज्जत्तीहिं पज्जत्तए वीरियलबीए विभंगनाणलठ्ठीए वे उबिअलद्धीए, बेउविलद्विपत्ते पराणीअं आगयं नाभिः रसहरणी जनन्याः सदा नाभी प्रतिबद्धा, तेन नाभिना गर्भ ओज आदत्ते, अअत्यां ओजसा तेन गर्भोऽपि बद्धते यावजात इति (सू० ५) कति भदन्त ! मात्रङ्गानि प्रज्ञप्तानि?, गौतम! त्रीणि मात्रङ्गानि प्रज्ञप्तानि, तद्यथा-मांसं शोणितं मस्तुलुङ्गम् । कति भदन्त ! पैतृकाङ्गानि प्रज्ञप्तानि ? गौतम! त्रीणि पैतृकाङ्गानि प्रज्ञतानि, तद्यथा-अस्थि अस्थिमिञ्जा केशश्मथुरोमनखाः । (सू० ६) जीवो भदन्त ! | गर्भगतः सन् नरकेपूत्पद्यते ?, गौतम! अस्त्येकक उत्पद्यत अस्त्येकको नोत्पद्येत, तत्केनार्थेन भदन्त ! एवमुच्यते जीवो गर्भगतः सन नरकेषु अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत?, गौतम ! यो जीवो गर्भगतः सन सञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तको वीर्यलब्धिको विभङ्गज्ञानलन्धिको वैक्रियलब्धिकः, वकियलब्धिप्रामः परानीकमागतं श्रुत्वा निशम्य प्रदेशान्निष्काशयति, निष्काश्य वैक्रि For Personal Private Use Only AAAKANKAXAMKARAMAT
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy