________________
॥३३॥?.माहार२ जानसभामा
५ तंदुलव- केण?णं भंते! एवं वच्चा-जीवे णं गभगए समाणे नो पहू मुहेणं कावलियं आहारं आहारित्तए?, गोयमा!|उच्चाराद्य
3जीवे गं गभगए समाणे सबओ आहारेइ सवओ परिणामेइ सबओ ऊससइ सबओ नीससह अभिक्खणं काभावः आ
आहारेइ अभिक्खणं परिणामेइ अभिक्खणं ऊससइ अभिक्खणं नीससइ आहच आहारेइ आहच परिणा-1 हारविधिः मेइ आहच ऊससह आहच्च निस्ससइ, से माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ, अवराऽवि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उवचिणाइ, से एएणं अटेणं गोयमा! एवं वुच्चइ-जीवे णं गभगए समाणे नो पट्ट मुहेणं कावलिअं
आहारं आहारित्तए (सू०४)(सू०५)। जीवे णं गभगए समाणे किमाहारं आहारेइ ?, गोयमा! जं से हामाया नाणाविहाओ रसविगईओ तित्तकडुअकसायंबिलमहुराई दवाई आहारेइ तओ एगदेसेणं ओअमा
गतः सन् न प्रभुर्मुखेन कावलिकमाहारमाहर्तुम् ?, गौतम ! जीवो गर्भगतः सन् सर्वत आहारयति सर्वतः परिणमयति सर्वतः उच्छसिति सर्वतो निःश्वसिति अभीक्ष्णमाहारयति अभीक्ष्णं परिणमयति अभीक्ष्णमुच्छुसिति अभीक्ष्णं निःश्वसिति आत्याहारयति आह्त्य परिणमयति आइत्योच्छसिति आहत्य निःश्वसिति, अथ मातृजीवरसहरणी पुत्रजीवरसहरणी मातृजीवप्रतिवद्धा पुत्रजीवस्पृष्टा तस्मादाहारयति तस्मापरिणमयति, अपराऽपि च पुत्रजीवप्रतिबद्धा मातृजीवस्पृष्टा तस्माचिनोति तस्मादुपचिनोति, तदेतेनार्थेन गौतम! एवमुच्यते-जीवो गर्भगतः सन् मुखेन कावलिकाहारमाहत्तुं न प्रभुः । (सू० ४) जीवो गर्भगतः सन् किमाहारमाहारयति ? गौतम ! यत्तस्य माता नानाविधा ॥ ३३ ॥ रसविकृतीस्तिक्तकटुककषायाम्लमधुराणि द्रव्याण्याहारयति तदेकदेशेन ओज आहारयति, तस्य फलवृन्तसदृशी उत्पलनालोपमा भवति
Jan Education
www.jainelibrary.org
For Personal Private Use Only
in