SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणसमाही सपबंध बंध रुद्धाहिं । फाले लोले घोले थूरे खारहिं से गत्तं ॥ ३९४ ॥१६२९॥ वेयरणिखारकलिमलवेसल्लंकुस- गत्यन्तरलकरकयकुलेसु । वसिओ नरएसु जीवो हणहणघणघोरसद्देसुं ॥ ३९५ ॥ १६३० ॥ तिरिएसु व भेरवसह दुःखस्मापखणपरपक्खणच्छणसएसु । वसिओ उच्चियमाणो जीवो कुडिलम्मि संसारे ।। ३९६ ॥१६३१ ॥ मणुयत्त रणा नाणेवि बहुविहविणिवायसहस्सभेसणघणम्मि । भोगपिवासाणुगओ वसिओ भयपंजरे जीवो ॥ ३९७ ॥ ४॥ १६३२॥ वसियं दरीसु वसियं गिरीसु वसियं समुद्दमज्झेसु । रुक्खग्गेसु य वसियं संसारे संसरंतेणं |॥ ३९८ ॥ १६३३ ॥ पीयं थणअच्छीरं सागरसलिलाओ बहुयरं हुजा । संसारम्मि अणंते माईणं अण्णमण्णाणं ॥ ३९९ ॥ १६३४ ॥ नयणोदगंपि तासिं सागरसलिलाओ बहुयरं हुजा । गलियं रुयमाणीणं माईणं अण्णमण्णाणं ॥ ४००॥ १६३५ ॥ नत्थि भयं मरणसमं जम्मणसरिसं न विजए दुक्खं । तम्हा जरमरण-13 ॥१२३॥ SASARKARSA य स्थूरय क्षारैस्तस्य गात्रं (कृशय) ॥३९४॥ वैतरणिक्षारकलिमलविविधशल्यकुशल(०अंकुश)ककचाकुलेषु । उषितो नरकेषु जीवो हनहनघनघोरशब्देपु ॥ ३९५ ॥ तिर्यक्षु च भैरवशब्दपक्षणपरिपक्षणतक्षणशतेषु । उषित उद्विजन् जीवः कुटिले संसारे ॥३९६।। मनुजत्वेऽपि | बहुविधविनिपातसहस्रघनभीषणे । भोगपिपासानुगत उपितो भयपञ्जरे जीवः ॥ ३९७ ॥ उषितं दरीपु उपितं गिरिषु उषितं समुद्रम-16 | ध्येषु । वृक्षाप्रेषु चोपितं संसारे संसारता ॥ ३९८ ।। पीतं स्तनक्षीरं सागरसलिलाबहुतरं भवेत् । संसारेऽनन्ते मातृणामन्यान्यासाम् ॥३९९ ॥ नयनोदकमपि तासां सागरसलिलाबहुतरं भवेत् । गलितं रुदन्तीनां मातृणामन्यान्यासाम् ॥ ४०॥ नास्ति भयं मरण ॥१२३॥ For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy