SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ६॥ १६२२ ॥ वसिऊण विमाणेसु य जीवो पसरतमणिमऊहेसु । वसिओ पुणोवि सुच्चिय जोणिसहस्संधयाहै रेसुं॥ ३८८ ॥ १६२३ ॥ वसिऊण देवलोए निचुज्जोए सयंपभे जीवो। वसइ जलवेगकलमलविउलवलया- PIमुहे घोरे ॥ ३८९ ॥१६२४ ॥ वसिऊण सुरनरीसरचामीयररिद्धिमणहरघरेसु । वसिओ नरग निरंतरभ-12 यभेरवपंजरे जीवो ॥ ३९॥ १६२५॥ वसिऊण विचित्तेसु अ विमाणगणभवण सोभसिहरेसु । वसई तिरिएसु गिरिगुहविवरमहाकंदरदरीसु ॥ ३९१ ॥ १६२६ ॥ भुत्तूणवि भोगसुहं सुरनरखयरेसु पुण पमाएणं । पियइ नरएसु भेरवकलंततउतंवपाणाई ॥ ३९२ ॥ १६२७॥ सोऊण मुइयणरवइभवे अ जयसद्दमंगलरवोघं । सुणइ नरएसु दुहपरं अकंदुद्दामसहाई ॥ ३९३ ॥ १६२८ ॥ निहण हण गिण्ह दह पय उब्बंध| 8 शयित्वा स्वयं मोक्षे मतिं निवेशयेत् ॥ ३८७ ॥ उषित्वा विमानेषु च जीवः प्रसरनमणिमयूखेषु । उषितः पुनरपि स एव योनिसहस्रा-15 दूधकारेषु ॥ ३८८ ॥ उषित्वा देवलोके नित्योद्योते स्वयंप्रभे जीवः । वसति विपुलजलवेगकलिमलवलयामुखे घोरे ॥ ३८९ ॥ उपित्वा सुरनरेश्वरचामीकरऋद्धिमन्मनोहरगृहेषु । उपितो नरके निरन्तरभयभैरवपजरे जीवः ॥ ३९ ॥ उपित्वा विचित्रेषु च विमानगणभवनेषु शोमितशिखरेषु । वसति तिर्यक्षु गिरिगुहाविवरमहाकन्दरदरीपु ॥ ३९१ ।। भुक्त्वाऽपि भोगसुखं सुरनरखचरेषु पुनः प्रमा-10 देन । पिबति नरकेषु भैरवकलकलायमानत्रपुताम्रपानानि ।। ३५२ ॥ श्रुत्वा मुदितनरपतिभवे च जयशब्दमङ्गलरषौघम् । शृणोति नरकेषु दुःखकरान् आक्रन्दोहामशब्दान् ॥ ३९३ ॥ निजहि जहि गृहाण दह पच उद्धन्धय प्रबन्धय बधान रुद्धि स्काटय लोलय घोल For als Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy