SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ A रणा वित्तणे वसंतेणं । जं सुहदुक्खं पत्तं तं अणुचिंतिज संथारे ॥ ३८० ॥ १६१५ ॥ नरएसु वेयणाओ अणोवमा पइण्णय गत्यन्तरदसए १० सीयउण्हवेरा(गा)ओ। कायनिमित्तं पत्ता अर्णतखुत्तो बहुविहाओ॥ ३८१ ॥१६१६॥ देवत्ते माणुस्से परा-11 दुःखस्मामरणस हिओगत्तणं उबगएणं । दुक्खपरिकेसविही अणंतखुत्तो समणुभूया ॥ ३८२ ॥ १६१७ ॥ भित्रिंदियपंचिंदियतिरिक्खकायम्मि णेगसंठाणे । जम्मणमरणरहद अणंतखुत्तो गओ जीवो ॥ ३८३ ॥ १६१८ ॥ सुविहिय! अईयकाले अणंतकाएसु तेण जीवेणं । जम्मणमरणमणतं बहुभवगहणं समणुभूयं ॥ ३८॥१६१९॥ घोरम्मि ॥१२२॥ गम्भवासे कलमलजंबालअसुइबीभच्छे । वसिओ अर्णतखुत्तो जीवो कम्माणुभावेणं ॥ ३८५॥ १६२०।। जोणीमुह निग्गच्छंतेण संसार इमे(रिमेण जीवेणं । रसियं अइबीभच्छं कडीकडाहंतरगएणं ॥३८॥१६२१॥ जं असियं बीभच्छं असुईघोरम्मि गम्भवासम्मि । तं चिंतिऊण सयं मुक्खम्मि मई निवेसिज्जा ॥ ३८७॥ माही CACROACANCCCCCCC ॥ ३८॥ नरकेषु वेदना अनुपमाः शीतोष्णवैर वेग]जाताः । कायनिमित्तं प्राप्ता अनन्तकृत्वो बहुविधाः ॥ ३८१ ॥ देवत्वे मानुष्ये | पराभियोगत्वमुपगतेन । दुःखपरिक्लेशविधयोऽनन्तकृत्वः समनुभूताः ॥ ३८२ ॥ भिन्नेन्द्रियपञ्चेन्द्रियतिर्यक्कायेऽनेकसंस्थाने । जन्म-17 मरणारहट्टमनन्तकृत्वो गतो जीवः ।। ३८३ ।। सुविहित! अतीतकालेऽनन्तकायेषु एतेन जीवेन । जन्ममरणमनन्तं बहुभवप्रणे समनु- भूतम् ॥ ३८४ ॥ घोरे गर्भवासे कलिमलजम्बालाशुचिवीभत्से । उपितोऽनन्तकृत्वो जीवः कर्मानुभावेन ॥ ३८५ ।। योनिमुखान्नि- गच्छता संसारेऽनेन जीवेन । रसितमतिबीभत्सं कटिकटाहान्तरगतेन ॥ ३८६ ।। यदशितं बीभत्सं अशुचिघोरे गर्भवासे । तचिन्त ॥१२२॥ Jan Education n www.jainelibrary.org For Personal Private Use Only ation
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy