SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ४॥ १६०८ ॥ जाओ परवसेणं संसारे वेयणाओ घोराओ। पत्ताओ नारगत्ते अहुणा ताओ विचिंतिजा ॥३७॥ Si॥१६०९॥ इहि सयं वसिस्स उ निरुवमसुक्खावसाणमुहदयं (कडुयं)। कल्लाणमोसहं पिय परिणाम-15 सुहं न तं दुक्खं ॥ ३७॥१६१० ॥ संबंधि यंधवेसु य न य अणुराओ खणंपि काययो । तेचिय हुँति अमित्ता जह जणणी बंभदत्तस्स ॥ ३७६ ॥ १६११॥ वसिऊण व सुहिमज्झे बच्चइ एगाणिओ इमो जीवो। मोत्तूण सरीरघरं जह कण्हो मरणकालम्मि ॥ ३७७ ॥ १६१२ ॥ इम्हि व मुहुत्तेणं गोसे व सुए व अद्धरत्ते वा। जस्स न नज्जइ वेला कदिवसं गच्छिई जीवो? ॥ ३७८ ॥ १६१३ ।। एवमणुचिंतयंतो भावणुभावाणुरत्त सिय-18 लेसो । तद्दिवस मरिउकामो व होइ झाणम्मि उजुत्तो ॥ ३७९ ॥ १३१४ ।। नरगतिरिक्खगईसु य माणुसदे CACAKALAKAASAN |संसारभैरवदुःखानाम् । तैः प्रमत्तेषु सदा कुतः सौख्यं च मोक्षश्च ? ॥३७॥ याः पारवश्येन संसारे वेदना घोराः । प्राप्ता नारकत्येऽधुना ता विचिन्तय ।। ३७४ । इदानीं ववशस्य तु निरुपमसौख्यावसानमुखकटुकम् । कल्याणौप, पिव परिणाममुखं न तदुःखम ॥ ३७५ ॥ सम्बन्धिबान्धवेषु च न चानुरागः क्षणमपि कर्त्तव्यः । ते चैव भवन्त्यमित्राणि यथा जननी ब्रह्मदत्तस्य ॥ ३७६ ।। उपित्वा |च सुहन्मध्ये व्रजत्येकाक्ययं जीवः । मुक्त्वा स्वशरीरगृहं यथा कृष्णो मरणकाले ॥ ३७७ ॥ अधुना वा मुहूर्तेन प्रभाते वा श्वो वाऽर्द्धरात्रे वा । यस्य न जायते वेला क दिवसे गमिष्यति जीवः॥३७८।। एवमनुचिन्तयन् भावानुभावानुरक्तः सितलेश्यः । तस्मिन दिने मर्नु कामो वा (ऽपि) भवति ध्याने उद्युक्तः ॥३७९॥ नरके तिर्यग्गतिषु च मानुपदेवत्ययोर्वसता यस्सुखदुःखं प्राप्तं तदनु चिन्तयेत् संस्तारके For P Jan Education n ation www.jamelibrary.org al Pal Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy