________________
हितशिक्षा
दसए १०
मरणस
माही
कायचो ॥ ३६६ ॥१६०१॥ तिल्लचिहूणो दीवो न चिरं दिप्पइ जगम्मि पञ्चक्खं । न य जलरहिओ मच्छो
जिअइ चिरं नेव पउमाई ॥ ३६७ ॥ १६०२ ॥ अन्नं इमं सरीरं अन्नोऽहं इय मणम्मि ठाविजा । जं सुचिरेरणवि मोचं देहे को तत्थ पडिबंधो ? ॥ ३६८ ॥ १६०३ ॥ दूरत्थंपि विणासं अवस्सभावं उवट्टियं जाण । जो
अह वदृइ कालो अणागओ इत्थ आसिण्हा ॥ ३६९॥ १६०४॥ जं सुचिरेणवि होहिइ अणावसं तंमि को ममीकारो? । देहे निस्संदेहे पिएवि सुयणत्तणं नत्थि ॥ ३७० ॥ १६०५ ॥ उवलहो सिद्धिपहो न य अणुचिण्णो पमायदोसेणं । हा जीव! अप्पवेरिय! न हु ते एयं न तिप्पिहिइ ।। ३७१ ॥१६०६॥ नत्थि य ते संघयणं घोरा य परीसहा अहे निरया । संसारो य असारो अइप्पमाओ अतं जीव! ॥ ३७२ ॥ १६०७॥ कोहाइकसाया खलु बीयं संसारभेरवदुहाणं । तेसु पमत्तेसु सया कत्तो सुक्खो य मुक्खो वा? ॥ ३७३ ॥ रतरणार्थमतिकः आयातस्य पोतस्य ध्रुवे जये। यो रज्जुमोक्षकालः स कर्त्तव्यः, न विलम्ब इति (मत्वा) कर्त्तव्यः॥३६६।। तैलविहीनो दीपो न चिरं दीप्यते जगति प्रत्यक्षम् । न च जलरहितो मत्स्यो जीवति चिरं नैव च पद्मादि (जलं विना) ॥३६७।। अन्यदिदं शरीरं अन्योऽहमिति | मनसि स्थापयेत् । यत्सुचिरेणापि मोच्यं तत्र देहे कः प्रतिबन्धः ? ॥३६८॥ दूरस्थमपि विनाशमवश्यभाविनमुपस्थितं जानीहि । यो यथा वर्त्तते | कालोऽनागतोऽत्र चासीनस्य ॥३६९।। यत्सुचिरेणापि भविष्यति अवशं(शरीर)तस्मिन् को ममीकारः?। देहे निःसंदेहं प्रियेऽपि सुजनत्वं नास्ति ।। ३७० ।। उपलब्धः सिद्धिपथो न चानुचीर्णः प्रमाददोपेण । हा जीव! आत्मवैरिन् ! नैव तवैतत् , न च तर्पयिष्यति ॥३७१॥ नास्ति च तव संहननं घोराश्च परीपहा अधो नरकाः। संसारश्वासारः अतिप्रमादश्च त्वं जीव! ॥३७२।। क्रोधादयः कषायाः खलु वीज
ROSRUSHIKARANG
॥१२१
CAR
॥१२१॥
For Personal Private Use Only