SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ हितशिक्षा दसए १० मरणस माही कायचो ॥ ३६६ ॥१६०१॥ तिल्लचिहूणो दीवो न चिरं दिप्पइ जगम्मि पञ्चक्खं । न य जलरहिओ मच्छो जिअइ चिरं नेव पउमाई ॥ ३६७ ॥ १६०२ ॥ अन्नं इमं सरीरं अन्नोऽहं इय मणम्मि ठाविजा । जं सुचिरेरणवि मोचं देहे को तत्थ पडिबंधो ? ॥ ३६८ ॥ १६०३ ॥ दूरत्थंपि विणासं अवस्सभावं उवट्टियं जाण । जो अह वदृइ कालो अणागओ इत्थ आसिण्हा ॥ ३६९॥ १६०४॥ जं सुचिरेणवि होहिइ अणावसं तंमि को ममीकारो? । देहे निस्संदेहे पिएवि सुयणत्तणं नत्थि ॥ ३७० ॥ १६०५ ॥ उवलहो सिद्धिपहो न य अणुचिण्णो पमायदोसेणं । हा जीव! अप्पवेरिय! न हु ते एयं न तिप्पिहिइ ।। ३७१ ॥१६०६॥ नत्थि य ते संघयणं घोरा य परीसहा अहे निरया । संसारो य असारो अइप्पमाओ अतं जीव! ॥ ३७२ ॥ १६०७॥ कोहाइकसाया खलु बीयं संसारभेरवदुहाणं । तेसु पमत्तेसु सया कत्तो सुक्खो य मुक्खो वा? ॥ ३७३ ॥ रतरणार्थमतिकः आयातस्य पोतस्य ध्रुवे जये। यो रज्जुमोक्षकालः स कर्त्तव्यः, न विलम्ब इति (मत्वा) कर्त्तव्यः॥३६६।। तैलविहीनो दीपो न चिरं दीप्यते जगति प्रत्यक्षम् । न च जलरहितो मत्स्यो जीवति चिरं नैव च पद्मादि (जलं विना) ॥३६७।। अन्यदिदं शरीरं अन्योऽहमिति | मनसि स्थापयेत् । यत्सुचिरेणापि मोच्यं तत्र देहे कः प्रतिबन्धः ? ॥३६८॥ दूरस्थमपि विनाशमवश्यभाविनमुपस्थितं जानीहि । यो यथा वर्त्तते | कालोऽनागतोऽत्र चासीनस्य ॥३६९।। यत्सुचिरेणापि भविष्यति अवशं(शरीर)तस्मिन् को ममीकारः?। देहे निःसंदेहं प्रियेऽपि सुजनत्वं नास्ति ।। ३७० ।। उपलब्धः सिद्धिपथो न चानुचीर्णः प्रमाददोपेण । हा जीव! आत्मवैरिन् ! नैव तवैतत् , न च तर्पयिष्यति ॥३७१॥ नास्ति च तव संहननं घोराश्च परीपहा अधो नरकाः। संसारश्वासारः अतिप्रमादश्च त्वं जीव! ॥३७२।। क्रोधादयः कषायाः खलु वीज ROSRUSHIKARANG ॥१२१ CAR ॥१२१॥ For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy